समाचारं

पैरालिम्पिकक्रीडायाः कार्यक्रमस्य अर्धभागे चीनीयदलेन उत्तमं प्रदर्शनं कृतम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्गमिङ्ग् दैनिकस्य संवाददाता चेन् पेङ्गः

सेप्टेम्बर्-मासस्य द्वितीये दिने पेरिस्-पैरालिम्पिक-क्रीडायाः अर्धमार्गे चीन-प्रतिनिधिमण्डलेन अन्ये १० स्वर्णपदकानि प्राप्तानि, बोच्ची-कन्दुक-क्रीडायां शून्य-पैरालिम्पिक-स्वर्णपदकानि च प्राप्तवन्तः २ सेप्टेम्बर् दिनाङ्कपर्यन्तं चीनदेशस्य प्रतिनिधिमण्डलेन ४३ स्वर्णपदकानि, ३० रजतपदकानि, १४ कांस्यपदकानि च प्राप्तानि, पदकसूचौ प्रथमस्थानं प्राप्तवन्तः । ब्रिटिशदलः २९ स्वर्णपदकैः निकटतया अनुसृत्य अमेरिकनदलः १३ स्वर्णपदकैः तृतीयस्थानं प्राप्तवान् । तस्मिन् दिने बैडमिण्टन-क्रीडायाः समाप्तिः अभवत्, चीन-दलेन प्रबलं आक्रमणं कृतम् । महिलानां एकलस् एस एल ३ स्पर्धायां जिओ ज़ुक्सियन इत्यनेन इन्डोनेशियादेशस्य खिलाडी शकुर आओ इत्यस्य २-० इति स्कोरेन पराजय्य स्वर्णपदकं प्राप्तम् । चेङ्ग हेफाङ्गः महिलानां एकलस्पर्धायां sl4 अन्तिमपक्षे अपि सीधासेट्-मध्ये पराजितः अभवत्, इन्डोनेशिया-देशस्य खिलाडी ओक्टिला-इत्येतत् पराजय्य चॅम्पियनशिपं प्राप्तवान् । मिश्रितयुगलानां sh6 अन्तिमपक्षे लिन् नैली, ली फेङ्गमेइ च अमेरिकनदलं २-० इति स्कोरेन पराजयित्वा चॅम्पियनशिपं प्राप्तवन्तौ । ली फेङ्गमेई इत्यनेन महिलानां एकलस्पर्धायां sh6 अन्तिमपक्षे अपि सङ्गणकस्य सहचरं लिन् शुआङ्गबाओ इत्यस्याः पराजयः कृतः, ततः तौ क्रमशः स्वर्णरजतपदकं प्राप्तवन्तौ । महिलानां एकल wh2 स्तरस्य अन्तिमपक्षे चीनीयदलस्य द्वयोः खिलाडयोः मध्ये अपि क्रमशः चॅम्पियनशिपं उपविजेता च अभवत् ।

२ सेप्टेम्बर् दिनाङ्के चीनदेशस्य खिलाडी झू जेन्झेन् चक्रचालकटेनिस् महिलानां एकलक्रीडायाः द्वितीयपरिक्रमे स्पर्धां कृतवती । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हुआङ्ग वी

२ सितम्बर् दिनाङ्के चीनीयसंयोजनः झाङ्ग तियानक्सिन् (दक्षिणतः द्वितीयः)/चेन् मिन्यी (दक्षिणतः प्रथमः) धनुर्विद्या मिश्रितदलस्य w1 स्वर्णपदकप्रतियोगितायां प्रतिस्पर्धां कृतवान् सिन्हुआ न्यूज एजेन्सी रिपोर्टर होउ जुन इत्यस्य चित्रम्

२ सेप्टेम्बर् दिनाङ्के चीनदेशस्य खिलाडी लियू युटोङ्ग् बैडमिण्टन् महिलानां एकलस्पर्धायां wh2 अन्तिमस्पर्धायां भागं गृहीतवती । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता कै याङ्ग

पेरिस्-नगरस्य लेस् इन्वालिडेस्-नगरे धनुर्विद्या-प्रतियोगितायां चीनीय-क्रीडकौ झाङ्ग-तियन्क्सिन्, चेन्-मिनी-इत्येतौ मिश्रित-दल-डब्ल्यू-१-स्पर्धायां भागं गृहीतवन्तौ, ते प्रथमं सेमी-फाइनल्-क्रीडायां कोरिया-दलं १४५-१३९ इति स्कोरेन पराजितवन्तौ, ततः चेक-दलं १४७-१४३ इति स्कोरेन पराजितवन्तौ स्वर्णपदकं प्राप्तुं अन्तिमः . १४७ रङ्गस्य स्कोरेन चेक्-दलेन पूर्वं स्थापितं पैरालिम्पिक-अभिलेखं अपि भङ्गं कृतम् । मिश्रितदलस्य कम्पाउण्ड् धनुषः मुक्तवर्गस्य क्वार्टर् फाइनल-क्रीडायां चीनस्य झोउ जियामिन्, ऐ ज़िन्लियाङ्ग् च द्वौ अपि १५१ अंकं प्राप्तवन्तौ अतिरिक्त-परिक्रमः अद्यापि सममूल्यम् आसीत् bullseye.

तस्मिन् दिने ट्रैक एण्ड् फील्ड् स्पर्धायां कुलम् १३ स्वर्णपदकानि निर्मिताः, ब्राजील्, अजरबैजान्, मेक्सिको, थाईलैण्ड् इत्यादीनां दलानाम् विजयः अभवत् । चीनीदलेन १ रजतपदकं १ कांस्यपदकं च प्राप्तम्, यथा महिलानां १५०० मीटर् टी११ स्तरस्य हे शान्शान् इत्यस्य रजतपदकं, पुरुषाणां शॉट् पुट् एफ४१ स्तरस्य हुआङ्ग जुन् इत्यस्य कांस्यपदकं च

शैटोरोक्स् शूटिंग् सेण्टर् इत्यत्र चीनीयस्य पैरालिम्पिकशूटिंग्-दलेन अस्मिन् पैरालिम्पिक-क्रीडायां प्रथमं स्वर्णपदकं प्रारब्धम् । शूटिंग् मिश्रित २५ मीटर् पिस्तौल p3-sh1 स्तरस्य स्पर्धायां याङ्ग चाओ चॅम्पियनशिपं प्राप्य पैरालिम्पिक-अभिलेखं भङ्गं कृतवान् ।

तदतिरिक्तं बोच्चे-कन्दुकस्य महिलानां व्यक्तिगत-बीसी४-अन्तिम-क्रीडायां चीन-दलस्य लिन् ज़िमेइ-इत्यनेन चीन-देशस्य हाङ्गकाङ्ग-दलस्य झाङ्ग-युआन्-इत्येतत् ५-१ इति स्कोरेन पराजय्य स्वर्णपदकं प्राप्तम्

(स्रोतः : guangming.com-"guangming daily")

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया