समाचारं

रूसीमाध्यमाः : सर्वेक्षणं कृतेषु आर्धाधिकाः रूसीजनाः नूतने विद्यालयवर्षे स्वशिक्षणाय धनं व्ययितुं इच्छन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] रूसस्य "इज्वेस्टिया" इत्यनेन तृतीये दिनाङ्के ज्ञापितं यत् "ग्राफेन्" वित्तीयशिक्षापरियोजनायाः विश्लेषकैः कृते सर्वेक्षणे ज्ञातं यत् आर्धाधिकाः रूसीजनाः नूतनविद्यालयवर्षे आत्मविकासे शिक्षायां च निवेशं वर्धयितुं योजनां कुर्वन्ति .
१५०० रूसीजनाः सम्मिलिताः सर्वेक्षणे ज्ञातं यत् ५६% जनाः नूतनविद्यालयवर्षस्य आरम्भे स्वस्य शिक्षाव्ययस्य वर्धनस्य योजनां कृतवन्तः । तेषु ७०% जनाः नियमितरूपेण शिक्षां प्राप्नुवन्ति इति अवदन् ।
शिक्षानिवेशस्य परिमाणस्य दृष्ट्या ७४% जनाः प्रतिवर्षं १०,००० रूबल (लगभग ८०० युआन्) अधिकं निवेशं कर्तुं इच्छन्ति तेषु १३% जनाः १०,००० तः ३०,००० रूबलपर्यन्तं निवेशं कर्तुं इच्छन्ति, २९% जनाः ३०,००० तः ५०,००० रूबलपर्यन्तं निवेशं कर्तुं इच्छन्ति, २३% जनाः ५०,००० तः १,००,००० रूबलपर्यन्तं निवेशं कर्तुं इच्छन्ति, ९% जनाः एकलक्षरूबलात् अधिकं निवेशं कर्तुं इच्छन्ति केवलं १/८ जनाः स्वशिक्षणे निवेशस्य आवश्यकता नास्ति इति मन्यन्ते ।
यदा पृष्टं यत् तेषां शिक्षायाः केषु क्षेत्रेषु अधिकतया रुचिः अस्ति तदा ३४% जनाः तान् विषयान् प्राधान्यं दत्तवन्तः ये सर्वतोमुखी बौद्धिकविकासं प्रवर्धयन्ति, यथा स्वरसङ्गीतं, विदेशीयभाषा, कला च मनोविज्ञानं ३०%, सामूहिककार्यकौशलं १९% तृतीयस्थानं, शारीरिकक्रियाकलापाः ९% चतुर्थस्थानं च प्राप्तवान् ।
आत्मविकासस्य उपायानां दृष्ट्या २३% जनाः प्रासंगिकपुस्तकानि पठन्ति इति अवदन्, २२% व्यावसायिकपाठ्यक्रमेषु प्रशिक्षणेषु च भागं गृहीतवन्तः, २०% जनाः व्यावसायिकक्षेत्रे उच्चशिक्षां प्राप्नुवन्ति इति अवदन्
सर्वेक्षणे एतदपि ज्ञातं यत् रूसीजनाः मिश्रितशिक्षणं प्रति अधिकाधिकं झुकन्ति। ४५% जनाः अवदन् यत् ते ऑनलाइन-अफलाइन-शिक्षण-संसाधनयोः उपयोगं कुर्वन्ति । २६% जनाः अफलाइन् अध्ययनं कर्तुं रोचन्ते, २९% जनाः पूर्णतया ऑनलाइन अध्ययनं कुर्वन्ति ।
आयुः शिक्षणस्य च सम्बन्धस्य विषये ७८% जनाः मन्यन्ते यत् ३५ वर्षाणाम् अनन्तरं अध्ययनं निरन्तरं करणं तथैव महत्त्वपूर्णम् अस्ति तेषु १/३ जनाः ४५ वर्षाणां पूर्वं शिक्षणं सुदृढं कर्तव्यमिति मन्यन्ते, १८% जनाः ६० वर्षाणां पूर्वं शिक्षणं निरन्तरं कर्तव्यमिति मन्यन्ते, २७% जनाः दृढतया मन्यन्ते यत् कदापि विलम्बः न भवति जानातु। (लिउ युपेङ्ग) ९.
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया