समाचारं

(चीन-आफ्रिका-सहकार्यं प्रति ध्यानं दत्तव्यम्) अस्मिन् वर्षे प्रथमार्धे झेजियाङ्ग-आफ्रिका-देशयोः व्यापारस्य परिमाणं २७.८ अरब अमेरिकी-डॉलर्-अधिकं जातम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् ४ (सम्वादकः लु शाओवेई) अस्मिन् वर्षे प्रथमार्धे झेजिआङ्ग-आफ्रिका-देशयोः व्यापारस्य परिमाणं २७.८८ अरब अमेरिकी-डॉलर्-रूप्यकाणां प्राप्तम्, यत् वर्षे वर्षे ३% वृद्धिः अभवत् तेषु आफ्रिकादेशात् आयातः ५.५५ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १२.९% वृद्धिः अभवत् । झेजियांग-आफ्रिका औद्योगिकसहकार्यं क्रमेण श्रम-प्रधानात् मध्यतः उच्च-अन्तपर्यन्तं विनिर्माणं, डिजिटल-अर्थव्यवस्था, सीमापारं ई-वाणिज्यम् इत्यादिक्षेत्रेषु विस्तारितम् अस्ति
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलन-समाचार-केन्द्रे चतुर्थे दिनाङ्के झेजियांग-प्रान्तीय-जनसर्वकारस्य विदेश-कार्यालयस्य उपनिदेशकः चेन्-जिआङ्गफेङ्ग्-इत्यनेन झेजियांग-नगरस्य आदान-प्रदानस्य, आफ्रिका-देशेन सह सहकार्यस्य च परिचयः कृतः
चेन् जियाङ्गफेङ्ग् इत्यनेन उल्लेखः कृतः यत् झेजियांग् इत्यनेन आफ्रिकादेशैः (क्षेत्रैः) सह ३१ भगिनीनगरसम्बन्धानां युग्मानि स्थापितानि, येन प्रान्तीय-नगर-काउण्टी-स्तरयोः भगिनीनगरानां पूर्णं कवरेजं प्राप्तम् २०२३ तमे वर्षे आफ्रिकादेशेन सह झेजियाङ्गस्य व्यापारस्य परिमाणं ५३.९ अरब अमेरिकीडॉलर् यावत् भविष्यति, आफ्रिकादेशे झेजियांङ्गस्य पञ्जीकृतनिवेशः ४.६ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत् देशे सर्वत्र प्रान्तेषु (स्वायत्तक्षेत्रेषु नगरपालिकासु च प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थेषु) शीर्षस्थाने भवति
चेन् जियाङ्गफेङ्ग् इत्यनेन उक्तं यत् झेजियाङ्ग-आफ्रिका-देशयोः सांस्कृतिक-आदान-प्रदानं निरन्तरं गहनं जातम् अस्ति । झेजियांग-नगरस्य २० तः अधिकाः विश्वविद्यालयाः आफ्रिका-विश्वविद्यालयैः सह अन्तर-विद्यालय-सहकार-सम्बन्धं स्थापितवन्तः, तथा च कैमरून, मोजाम्बिक्, तंजानिया, दक्षिण-आफ्रिका इत्यादिषु देशेषु क्रमशः ८ कन्फ्यूशियस-संस्थाः स्थापितवन्तः, तथा च विभिन्नानां कुल-१२०,००० चीनी-भाषिणां प्रतिभानां प्रशिक्षणं कृतवन्तः आफ्रिकादेशे प्रकाराः । आफ्रिकादेशस्य छात्रान् सक्रियरूपेण आकर्षयति यत् ते झेजियांग-नगरे अध्ययनं कुर्वन्ति । वयं आफ्रिकादेशस्य साहाय्यार्थं व्यावसायिकप्रशिक्षणस्य आयोजनं कृतवन्तः, १६० तः अधिकानां आफ्रिकादेशस्य कम्पनीनां कृते २८०० तः अधिकान् जनान् प्रशिक्षयामः च। चीन-आफ्रिका आर्थिक-व्यापार-सांस्कृतिक-मञ्चः आफ्रिका-देशेन सह आदान-प्रदानस्य, सहकार्यस्य च महत्त्वपूर्णं मञ्चं जातम् अस्ति ।
चिकित्सासहकार्यस्य दृष्ट्या चेन् जियाङ्गफेङ्ग् इत्यनेन उक्तं यत् केवलं २०२२ तः २०२३ पर्यन्तं कुलम् ११० चिकित्सासहायतादलस्य सदस्याः माली, मध्य आफ्रिका, नामिबिया इत्यादीनां देशानाम् समर्थनार्थं झेजियांग् इत्यनेन क्रमशः ५५ वर्षाणि यावत् आफ्रिकादेशं प्रति चिकित्सादलानि प्रेषितानि सन्ति ग्राहकदेशेषु जनानां सेवां प्रदातुं चिकित्सासेवाः १८३,८०० जनानां कृते प्रदत्ताः । आफ्रिकादेशं प्रति झेजियांग-चिकित्सा-सहायता-दलेन अस्पतालेषु कार्यं कर्तुं अतिरिक्तं, प्राप्तकर्तादेशानां दूरस्थेषु क्षेत्रेषु निरीक्षण-भ्रमणं निःशुल्क-चिकित्सालयं च कृतम्, येषां चिकित्सा-उपचारस्य, औषधस्य च अभावः अस्ति, तेषां कृते चिकित्सा-औषधानि च प्रदत्तानि सन्ति traditional chinese medicine culture in africa and hosted different अस्मिन् १५ शैक्षणिकविनिमयसम्मेलनानि आयोजितानि सन्ति तथा च प्राप्तकर्तादेशानां चिकित्साक्षमतासु सुधारं प्रवर्तयितुं ७० तः अधिकानि चिकित्साप्रशिक्षणानि आयोजितानि सन्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया