समाचारं

यिनिङ्ग् काउण्टी इत्यस्य “विलेज सुपर लीग्” इत्यस्य विषये कथासङ्ग्रहः: विवाहार्थं फुटबॉलः मेलकर्तृरूपेण कार्यं कृतवान्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, झिन्जियाङ्गसमाचारः, ३ सितम्बर् (चाङ्गशेङ्ग) २०२४ तमस्य वर्षस्य यिनिङ्ग् काउण्टी ग्रामीणफुटबॉलसुपरलीगस्य क्वार्टर्फाइनल्-क्रीडायां सहस्राणि प्रेक्षकाः दृष्टवन्तः, युकुन्वेङ्ग-हुई-नगरस्य फुटबॉल-दलस्य कप्तानः हडियार् मैमैजिआङ्ग-महोदयाय श्रद्धांजलिम् अयच्छत् बहुवर्षेभ्यः प्रेम्णः सखीं प्रस्तावितवान्, अधुना तौ अन्ते विवाहं कृतवन्तौ ।
३० अगस्तस्य अपराह्णे युकुन्वेङ्ग हुई-नगरस्य फुटबॉल-दलस्य कप्तानः बैहाडियार् मैमाइजिआङ्गः तस्य प्रेमिका च क्षियाकुरेमु ताशिमिमैटी च वेषभूषाधारिणः विवाहप्रमाणपत्रार्थं आवेदनं कर्तुं यिनिङ्ग्-नागरिककार्याणां ब्यूरो-इत्यत्र प्रविष्टवन्तः प्रमाणपत्रप्रक्रियाभवने बैहाडियार् मैमैजियाङ्गः उत्साहेन पत्रकारैः उक्तवान् यत् शकुरेमु ताशिमेमैति इत्यनेन सह विवाहः करणीयः तस्य स्वप्नः एव, अन्ततः अद्य एव तत् साकारं जातम्।
संवाददातृणां सम्मुखे शकुरेमु तसिमैमैती अतीव लज्जालुः इव आसीत् यदा बैहाडियार् मैमैजियाङ्गः सहस्राणां जनानां सान्निध्ये तस्याः कृते प्रस्तावम् अयच्छत् तदा सा अवदत् यत् तस्मिन् समये एतावत् आकस्मिकम् आसीत्, अहं किञ्चित् भीतः आसम्, परन्तु अहमपि किञ्चित् उत्साहितः, चलितः च, अहं च अतीव प्रसन्नः अभवम्।
बैहाडियार् मैमैजियाङ्गः बाल्यकालात् एव फुटबॉलक्रीडां रोचते स्म सः प्राथमिकविद्यालयात् यावत् महाविद्यालयात् स्नातकपदवीं न प्राप्नोत् तावत् सः कार्यं कृत्वा एतत् शौकं न त्यक्तवान् । अस्मिन् वर्षे ग्रामसुपरलीग्-क्रीडायां युकुन्वेङ्ग-हुई-नगरस्य फुटबॉल-दलस्य नेता, कप्तानः च इति नाम्ना सः दलस्य नेतृत्वं कृत्वा क्रमशः त्रीणि क्रीडाः जित्वा उत्तम-परिणामेन समूहात् योग्यतां प्राप्तवान् बैहाडियार् मैमैजियाङ्गः तत् मेलनं बहु स्पष्टतया स्मरणं करोति यत्र सः स्थले एव प्रस्तावम् अयच्छत् । सः अवदत् यत् फुटबॉल-क्रीडा तस्य स्वप्नेषु अन्यतमः अस्ति, तस्य प्रियकन्यायाः विवाहः अपि तस्य अन्यः स्वप्नः अस्ति यदि उभयस्वप्नयोः साकारीकरणं एकस्मिन् समये कर्तुं शक्यते तर्हि सिद्धं भविष्यति। अतः, सः कन्दुकक्रीडायां रोमान्टिकप्रस्तावस्य सावधानीपूर्वकं योजनां कृतवान् । बैहाडियार् मैमैजियाङ्गः अवदत् यत् फुटबॉलक्षेत्रे सहस्राणि जनानां सम्मुखे च प्रेम्णः अभिव्यक्तिः स्वस्य साहसं सिद्धं कर्तुं शक्नोति तथा च तत्सहकालं परपक्षस्य प्रति स्वस्य प्रेम्णः सम्मानं च दर्शयितुं शक्नोति सः केवलं एतत् विचारं व्यक्तं कर्तुम् इच्छति स्म।
बैहाडियार् मैमैजियाङ्गः शकुरेमु तसिममेति च एकस्मिन् ग्रामे निवसतः, ते प्राथमिकविद्यालयं कनिष्ठविद्यालयं च एकत्र गतवन्तौ, एकस्मिन् एव वर्गे च आसन् । उच्चविद्यालये बैहाडियार् मैमैजियाङ्गः झिन्जियाङ्गतः बहिः अध्ययनार्थं प्रवेशं प्राप्तवान् । महाविद्यालयात् स्नातकपदवीं न प्राप्तवन्तः एव प्रायः सप्तवर्षेभ्यः विरक्ताः पुनः मिलितवन्तः । शकुरेमु ताशिमेमैतिः फुटबॉलक्रीडां कर्तुं न शक्नोति, परन्तु तस्मै फुटबॉलक्रीडां द्रष्टुं बहु रोचते । २०२२ तमस्य वर्षस्य जुलैमासे द्वयोः सम्बन्धस्य पुष्टिः कृता ततः परं यदा कदापि बैहाडियार् मैमैजियाङ्गः फुटबॉलक्रीडां कर्तुं गच्छति स्म तदा शकुरेमु ताशिमेमैती सर्वदा अविभाज्यः आसीत् बैहाडियार् मैमैजियाङ्गः अवदत् यत् ग्रीष्मकालः शिशिरः वा भवतु, यावत् यावत् क्रीडा अस्ति तावत् शाकुरेमु तसिमैमैतिः तं पार्श्वतः क्रीडां पश्यति।
संवाददाता शकुरेमु ताशिमेमैतीं पृष्टवान् यत् विवाहं कृत्वा अपि पूर्ववत् फुटबॉलक्रीडां कर्तुं बैहाडियार् मैमैजियाङ्गस्य समर्थनं करिष्यति वा इति सा सकारात्मकस्वरेण अवदत् यत् "भवतः विवाहः कृतः अपि भवतः असीमितसमर्थनं भविष्यति। अहं मन्ये सः अपि मां तावत् प्रेम करिष्यति।" यथा सः फुटबॉल-क्रीडां प्रेम्णा पश्यति ।
फुटबॉलः प्रेमदौडः इव अस्ति, त्वं धावसि अहं च अनुसरणं करोमि। फुटबॉल-क्रीडायाः अनन्त-प्रेमस्य कारणात् एव बैहाडियार् मैमैजिआङ्गस्य तस्य प्रेमिकायाः ​​शकुरेमु ताशिमेमैती-इत्यस्य च युवा-हृदयद्वयं शनैः शनैः समीपं गत्वा उत्तम-नव-जीवनस्य उत्साहं प्रज्वलितवान्
प्रतिवेदन/प्रतिक्रिया