समाचारं

प्रसिद्धस्य रूसी-सिनोलॉजिस्ट् शैक्षणिकस्य तिख्विन्स्की-इत्यस्य स्मारक-कार्यक्रमः मास्को-नगरे आयोजितः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, मास्को, सितम्बर् ४ (रिपोर्टरः तियान बिङ्ग्) स्थानीयसमये २ सितम्बर् दिनाङ्के रूस-चीनमैत्रीसङ्घः तथा रूसीविज्ञान-अकादमीयाः चीन-आधुनिक-एशिया-संस्थायाः संयुक्तरूपेण शिक्षाविदः तिख्विन्स्की-इत्यस्य स्मारककार्यक्रमस्य आयोजनं कृतम्
रूसीविज्ञान-अकादमीयाः चीन-आधुनिक-एशिया-संस्थायाः उपनिदेशकः उयानायवः रूस-देशे चीन-दूतावासस्य मन्त्री झाङ्ग-वेई, प्रथम-एशिया-ब्यूरो-उपनिदेशकः रूस-चीन-मैत्री-सङ्घस्य प्रथम-उपाध्यक्षः कुलिकोवा-इत्यनेन आयोजनस्य आतिथ्यं कृतवान् रूसी विदेशमन्त्रालयस्य फा गेरेवः, मास्को अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः कूटनीतिशिक्षणकार्यालयस्य निदेशकः बार्स्की च रूसी-सिनोलॉजिस्ट्, विद्वांसः, चीनीय-रूसी-छात्राणां प्रतिनिधिभिः च भागं गृहीतवन्तः
स्थानीयसमये २ सितम्बर् दिनाङ्के रूस-चीनमैत्रीसङ्घः रूसीविज्ञान-अकादमीयाः चीन-आधुनिक-एशिया-संस्थायाः च संयुक्तरूपेण शिक्षाविदस्य तिख्विन्स्की-इत्यस्य स्मारककार्यक्रमस्य आयोजनं कृतम् (चाइना न्यूज सर्विस इत्यस्य संवाददाता तियान बिङ्ग इत्यस्य छायाचित्रम्)
स्वभाषणे मन्त्री झाङ्ग वेई चीन-रूसी-सम्बन्धानां विकासाय शिक्षाविदः त्सिख्विन्स्की-महोदयस्य महत्त्वपूर्ण-ऐतिहासिक-योगदानस्य विषये गभीरं स्मरणं कृतवान्, उच्चैः च उक्तवान्, तथा च अवदत् यत् शिक्षाविदः त्सिख्विन्स्की एकः सुसम्मानितः कूटनीतिज्ञः आसीत्, रूसी-सिख्विन्स्की-महोदयः च सः स्वस्य समर्पणं कृतवान् अस्ति | सम्पूर्णं जीवनं चीन-रूसमैत्रीकार्यं प्रति। स्थायी सद्-परिजनस्य मैत्री च भावनां अग्रे सारयितुं चीन-रूस-सम्बन्धानां अधिकविकासस्य प्रवर्धनं च शिक्षाविदस्य तिखविन्स्की इत्यस्य सर्वोत्तमस्मारकम् अस्ति। अस्मिन् वर्षे चीन-रूसयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । नूतन-ऐतिहासिक-प्रारम्भ-बिन्दौ स्थित्वा अस्माभिः चीन-रूस-राष्ट्रप्रमुखैः प्राप्तं महत्त्वपूर्णं सहमतिः अन्तःकरणेन कार्यान्वितुं, विभिन्नेषु क्षेत्रेषु आदान-प्रदानं सहकार्यं च सुदृढं कर्तव्यं, परस्परं विकासस्य पुनर्जीवनस्य च दृढतया समर्थनं कर्तव्यं, चीनदेशे च संयुक्तरूपेण नूतनं अध्यायं लिखितव्यम् | -नवयुगे रूससम्बन्धः।
स्थानीयसमये २ सितम्बर् दिनाङ्के रूस-चीनमैत्रीसङ्घः रूसीविज्ञान-अकादमीयाः चीन-आधुनिक-एशिया-संस्थायाः च संयुक्तरूपेण शिक्षाविदस्य तिख्विन्स्की-इत्यस्य स्मारककार्यक्रमस्य आयोजनं कृतम् चित्रे मास्को अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः कूटनीतिशिक्षणसंशोधनकार्यालयस्य निदेशकः बार्स्की भाषणं कुर्वन् दृश्यते। (चाइना न्यूज सर्विस इत्यस्य संवाददाता तियान बिङ्ग इत्यस्य छायाचित्रम्)
उयानायवः, कुलिकोवा, बार्स्की इत्यादयः रूसीप्रतिभागिनः राजनयिकस्य त्सिख्विन्स्की इत्यस्य जीवनकथां कूटनीतिज्ञस्य, सिनोलॉजिस्टस्य च रूपेण स्नेहेन स्मरणं कृतवन्तः, तथा च ते अकादमिकस्य त्सिख्विन्स्की इत्यस्य भावनां उत्तराधिकारं प्राप्नुयुः अग्रे सारयिष्यन्ति च इति बोधयन्ति स्म , चीन-रूसी-सम्बन्धानां विकासाय अथकं कार्यं कुर्वन्ति तथा च मध्ये मैत्रीं वर्धयितुं प्रजाद्वयम् ।
चिक्विन्स्की इत्यस्य जन्म पेट्रोग्राड् (अधुना सेण्ट् पीटर्स्बर्ग्) इत्यत्र १९१८ तमे वर्षे सितम्बरमासे अभवत् ।सः १९३५ तमे वर्षे चीनशास्त्रस्य अध्ययनं आरब्धवान् ।सः प्रसिद्धः रूसी-सिनोलॉजिस्ट्, इतिहासकारः, कूटनीतिज्ञः च अस्ति तस्य प्रतिनिधिशोधकार्यं "चीनस्य सामान्यः इतिहासः - प्राचीनकालात् २१ शताब्द्याः आरम्भपर्यन्तं", "काङ्ग यूवेई इत्यस्य कृतीनां अनुवादः", "जियांग्सु-चीनयोः मध्ये सांस्कृतिकसम्बन्धाः" इत्यादयः सन्ति चिख्विन्स्की चीन-सोवियत-देशस्य, चीन-रूसी-सम्बन्धानां, नूतन-चीन-देशस्य विकासस्य च साक्षी आसीत् .कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं सः चीनदेशे सोवियतदूतावासस्य परामर्शदातृत्वेन, प्रभारीरूपेण च कार्यं कृतवान् । २०१८ तमस्य वर्षस्य फेब्रुवरी-मासस्य २४ दिनाङ्के मास्को-नगरे चिख्विन्स्की-इत्यस्य निधनम् अभवत् । (उपरि)
प्रतिवेदन/प्रतिक्रिया