समाचारं

अमेरिकादेशेन भारतीयसीईओ-कार्यकारीणां शुद्धिः आरब्धा! अनेकेषां प्रौद्योगिकीदिग्गजानां योजनाः सन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : अमेरिकादेशेन भारतीयसीईओ-कार्यकारीणां शुद्धिः आरब्धा! अनेकेषां प्रौद्योगिकीविशालकायानां योजनाः सन्ति

kuai technology news on september 3. मीडिया रिपोर्ट् इत्यस्य अनुसारं शोधसेवासंस्थायाः exechange.com इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे रसेल 3000 सूचकाङ्ककम्पनीभ्यः इस्तीफां दत्तवन्तः 191 मुख्याधिकारिणः मध्ये 74 जनाः निष्कासिताः अथवा निष्क्रियरूपेण राजीनामा दत्तवन्तः। यस्मिन् वर्षे कार्यकारीनित्यागस्य सर्वाधिकं संख्या अभवत् ।

विशेषतया उल्लेखनीयं यत् स्टारबक्सस्य मुख्यकार्यकारी लक्ष्मणनरसिंहनस्य आकस्मिकप्रस्थानस्य व्याख्या अमेरिकीकम्पनीभिः भारतीयसीईओ-प्रमुखानाम् प्रमुखशुद्धिकरणस्य संकेतः इति विपणेन कृतः।

नरसिंहनस्य प्रस्थानस्य रेटिंग् ९ आसीत्, निष्कासनस्य समीपे, परन्तु तस्य प्रस्थानं एकान्तघटना नासीत् ।

पूर्वप्रतिवेदनेषु सूचितं यत् अमेरिकादेशे बहवः प्रसिद्धाः कम्पनयः भारतीयकार्यकारीणां "शुद्धिकरणं" आरब्धवन्तः, स्टारबक्स्-इत्यस्य अतिरिक्तं गूगल-ट्विट्टर्-इत्यादीनां प्रौद्योगिकी-विशालकायानां भारतीयकार्यकारीणां "शुद्धिकरणस्य" योजना अपि अस्ति

ज्ञातव्यं यत् भारतीयानां सिलिकन-उपत्यकायां कार्यं कर्तुं आगमनस्य बहुकालानन्तरं ते भारतीय-उद्यमी-सङ्घः इति नामकं संस्थां स्थापितवन्तः, यत् भारतीय-उद्यमीनां अग्रिम-पीढीयाः संवर्धनार्थं शक्ति-सञ्चयार्थं विविध-अन्तर-व्यक्तिगत-जाल-निर्माणस्य वकालतम् करोति ।

सम्प्रति 13 देशेषु 54 शाखाः स्थापिताः सन्ति, 10,000 तः अधिकाः सदस्याः सन्ति एकदा कश्चन भारतीयः विभागस्य प्रमुखः भवति तदा सः तत्क्षणमेव बहुसंख्येन भारतीयानां नियुक्तिं करिष्यति।

ibm इत्यस्य वर्तमानः भारतीयः मुख्यकार्यकारी अरविन्दकृष्णः अधुना एव चीनीय-अनुसन्धान-विकास-विभागं बन्दं कृत्वा प्रायः १६०० चीनीयकर्मचारिणः परिच्छेदस्य निर्णयं कृतवान्, भारते ibm-संस्थायाः पदं वर्धयति च