समाचारं

प्रश्नावली स्टार कम्पनी इत्यनेन अभिलेखः दाखिलः यत् पुरस्कारसंग्रहणजालस्थलस्य लॉटरी-अङ्कणे उपभोगं प्रेरयति इति शङ्का अस्ति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news (author/han tianshu) सितम्बर 3 दिनाङ्के aiqicha app इत्यनेन दर्शितं यत् questionnaire star इत्यनेन सह सम्बद्धा कम्पनी changsha ranxing information technology co., ltd. इत्यनेन हालमेव "reward collection network" इति वेबसाइट् पञ्जीकृता अस्ति वेबसाइट् इत्यस्य नाम "sojiang.net" "sojiang.com" च अस्ति ।पुरस्कारसङ्ग्रहसंजालः प्रश्नावलीतारकस्य स्वामित्वं विद्यमानं जालपुटम् अस्ति, यत् मुख्यतया पुरस्कारसहितं सर्वेक्षणं प्रति केन्द्रितं भवति ।, शॉपिंग-छूटं, लॉटरी-आकर्षणं इत्यादीनि योजयित्वा, सदस्यान् पुरस्कारसर्वक्षणेन पुरस्कृतं मञ्चं, सदस्यान् रोचकं सशुल्कं च ऑनलाइन सर्वेक्षणपरियोजनां प्रदाति इति वेबसाइट् चपरन्तु अद्यतनमाध्यमेषु सूचितं यत् प्रश्नावलीस्टारस्य लॉटरी-आकर्षणं उपभोक्तृभ्यः व्ययार्थं प्रेरयितुं “मालवाहन”-दिनचर्या अस्ति इति शङ्का वर्तते

स्रोतः ऐचिचा

एतस्य संशयस्य सम्मुखे प्रश्नावलीतारककर्मचारिणः अवदन् यत् "अस्य उत्पादस्य (पुरस्कारस्य) अस्माभिः सह किमपि सम्बन्धः नास्ति, परन्तु एतत् विज्ञापनं खलु प्रश्नावलीतारकेण विज्ञापनदातृभिः सह सहकार्यं कृत्वा स्थापितं, विज्ञापनं च अस्माकं विज्ञापनम् अस्ति। यदि भवान् सन्तुष्टः नास्ति with the product , भवन्तः प्रतिफलनार्थम् आवेदनं कर्तुं शक्नुवन्ति।” परन्तु अन्तिमग्राहकैः प्राप्ताः उत्पादाः विज्ञापनैः सह सङ्गताः सन्ति वा इति विषये कर्मचारी अवदत् यत् - "वयं निश्चिताः न स्मः, उत्पादानाम् गुणवत्तानिरीक्षणस्य विषये च न वदामः" इति

पुरस्कारसंग्रहणजालस्थलस्य आधिकारिकजालस्थलान्तरफलकम्