समाचारं

स्वकारेन सह जीवतु! बैंकॉक्-पोर्शे-गोपुरस्य निर्माणं आरभ्यत: एकः यूनिट् २८ कोटि-युआन्-अधिकं विक्रीयते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on september 3, 2019.पोर्शे डिजाइन इत्यनेन अद्यैव घोषितं यत् सः थाईलैण्ड्देशस्य बैंकॉक्-नगरे वाहन-प्रेरितं विलासपूर्णं उच्च-उच्च-भवनं निर्मास्यति - पोर्शे-डिजाइन-टॉवर-बैङ्कॉक्-नगरे।

९५ मीटर् ऊर्ध्वं भवनं न केवलं कार-उत्साहिनां स्वप्न-निवासस्थानं भविष्यति, अपितु उच्चस्तरीयं विलासपूर्णं च जीवनशैलीं अपि प्रदास्यति |.

बैंकॉक्-नगरस्य पोर्शे-डिजाइन-भवनस्य डिजाइनं पोर्शे-मिशन-आर-अवधारणाकारात् प्रेरितम् अस्ति आजीविका।

भवनस्य अन्तः २१ तलाः सन्ति, यत्र कारस्य विषयः अस्ति, कारसङ्ग्रहस्य संग्रहणार्थं, परिपालनाय च "पैशन स्पेस" च अस्ति ।

एते "रागस्थानानि" न केवलं कारानाम् समर्पितानि भण्डारणक्षेत्राणि प्रदास्यन्ति, अपितु सामाजिकसमागमस्य शौकक्रियाकलापस्य च स्थानरूपेण अपि कार्यं करिष्यन्ति

मियामीनगरस्य पोर्शे डिजाइन टॉवर इत्यत्र कारलिफ्ट् इत्यस्य विपरीतम्,बैंकॉक् टॉवर इत्यत्र वाहनानां प्रवेशस्य निर्गमनस्य च अधिकव्यावहारिकमार्गः प्रदातुं सर्पिलकाररैम्प लूप् इत्यस्य उपयोगः भवति ।

प्रत्येकस्य निवासस्य विक्रयमूल्यं १५ मिलियन अमेरिकी डॉलरतः ४० मिलियन अमेरिकी डॉलरपर्यन्तं भवति, यत् आरएमबी मध्ये प्रायः १०७ मिलियन युआन् तः २८४ मिलियन युआन् यावत् भवति

अस्मिन् गृहे १,१३५ वर्गमीटर् अधिकं विलासपूर्णं जीवनस्थानं प्राप्यते, यत्र उच्चस्तरीयाः फर्निचराः, कस्टम् पाकशालाः, तरणकुण्डः, फिटनेस-केन्द्रः, व्यापार-विश्रामगृहम् इत्यादीनां सुविधाभिः सुसज्जितम् अस्ति

पोर्शे डिजाइन टॉवर बैंकॉक् पोर्शे डिजाइन तथा आनन्द विकास कम्पनी इत्येतयोः संयुक्त परियोजना अस्ति यस्य निर्माणं आगामिवर्षे आरभ्य २०२८ तमे वर्षे सम्पन्नं भविष्यति।

इदं भवनं न केवलं बैंकॉक्-नगरस्य नूतनं स्थलचिह्नं भविष्यति, अपितु धनिककार-उत्साहिनां कृते अप्रतिम-जीवन-अनुभवं अपि प्रदास्यति |.