समाचारं

थोमस नेफ् - परमाणुशिरः विद्युत्रूपेण परिणमयितवान् नायकः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ३ सितम्बर् दिनाङ्के वृत्तान्तः अमेरिकादेशस्य न्यूयॉर्क टाइम्स् इति जालपुटे अद्यैव "युद्धशिरः विद्युत्रूपेण परिवर्तयन् थॉमस नेफ् ८० वर्षे एव मृतः" इति शीर्षकेण लेखः प्रकाशितः । पूर्णपाठः यथा संकलितः अस्ति ।
सोवियतसङ्घस्य पतनस्य समये भौतिकशास्त्रज्ञः डॉ. थोमस ली नेफ् इत्यस्य अविश्वसनीयः विचारः आगतः । किं यदि परमाणुशिराः नगरान् नाशयितुं न अपितु प्रकाशयितुं शक्नुवन्ति स्म?
महतीनां बाधानां, संशयस्य च सामना कृत्वा अपि डॉ. नेफ् सफलः अभवत्, मास्को-नगरं कठिनमुद्रां प्रदातुं, परमाणु-धमकी न्यूनीकृत्य, अद्यपर्यन्तं बृहत्तमेषु शान्ति-लाभांशेषु अन्यतमं च उत्पादयितुं च एकस्य सम्झौतेः अग्रणीः अभवत् तस्य चतुरविचारेन प्रायः २०,००० परमाणुशस्त्राणि विद्युत्रूपेण परिणतानि, असंख्यानि बल्बानि प्रज्वलितानि ।
अस्मिन् वर्षे जुलै-मासस्य ११ दिनाङ्के ८० वर्षे म्यासाचुसेट्स्-राज्यस्य कान्कॉर्ड-नगरे स्वपत्न्या सह प्रातःभोजनं कृत्वा पतितः तदा सः कदापि चेतनाम् अवाप्तवान् मृत्योः कारणं सबड्यूरल हेमेटोमा इति मस्तिष्के रक्तस्रावः इति तस्य पुत्री कैथरीन सी. हैरिस् अवदत् ।
परमाणुशस्त्रपरिवर्तने तस्य उपलब्धयः अधुना परमाणुशक्ति-इतिहासस्य अल्पज्ञाताः अध्यायः एव सन्ति । परन्तु १९९० तमे वर्षे आरम्भे अमेरिकीसङ्घीयाधिकारिणः डॉ. नेफ् इत्यनेन यत् साधितं तत् दृष्ट्वा स्तब्धाः भूत्वा तस्य प्रशंसाम् अकरोत् । अमेरिकी ऊर्जाविभागस्य अधिकारी फिलिप् सेउएलः यः यूरेनियम-स्थानांतरणस्य वार्तायां सम्मिलितः आसीत्, सः १९९२ तमे वर्षे बरामदशस्त्राणां विषये अवदत् यत् "एतानि वस्तूनि मशरूममेघं प्रज्वालयितुं स्थाने गृहाणि प्रकाशयन्ति स्म । अविश्वसनीयम् अस्ति
भौतिकशास्त्रज्ञः फ्रैङ्क् वॉन् हिप्परः, यः क्लिण्टन-प्रशासनस्य समये व्हाइट हाउस्-सल्लाहकाररूपेण कार्यं कृतवान्, अधुना प्रिन्स्टन्-विश्वविद्यालये प्राध्यापकः च अस्ति, सः अवदत् यत् डॉ. नेफ् एकः न्यूनानुमानितः नायकः आसीत् यः एकहस्तेन परमाणुयुगस्य बृहत्तमं शस्त्रं रिड्यूस् कृतवान् सः अपि अवदत् यत् शीतयुद्धस्य अन्ते अराजकतायाः अनिर्णयस्य च मध्ये डॉ. नेफ् "एकः व्यक्तिः महत्कार्यं कथं साधयितुं शक्नोति" इति दीप्तिमत् उदाहरणं जातम् ।
सः १९४३ तमे वर्षे सेप्टेम्बर्-मासस्य २५ दिनाङ्के ओरेगन-राज्यस्य लेक-ओस्वेगो-नगरे जन्म प्राप्य पोर्ट्लैण्ड्-नगरस्य लुईस्-क्लार्क-महाविद्यालये आङ्ग्लभाषा, गणितं, भौतिकशास्त्रं च अधीतवान् । १९६५ तमे वर्षे मैग्ना कम लौड् स्नातकपदवीं प्राप्तवान्, १९७३ तमे वर्षे स्टैन्फोर्डविश्वविद्यालयात् भौतिकशास्त्रे पीएचडी प्राप्तवान् । १९७७ तमे वर्षे सः एम.आइ.टी.-संस्थायां अन्तर्राष्ट्रीय-ऊर्जा-संशोधन-कार्यक्रमस्य निदेशकः अभवत्, यत् पदं सः दशकैः यावत् धारितवान् ।
तस्य तान्त्रिकपृष्ठभूमिः, समयस्य भावः, बहिर्गमनव्यक्तित्वं च अस्य कृते परिपूर्णम् आसीत् । “सः केनापि सह वार्तालापं कर्तुं शक्नोति स्म” इति डॉ. वॉन् हिप्पेल् स्मरति स्म ।
डॉ. नेफ् इत्यस्य मैराथन्-सौदां १९९१ तमे वर्षे अक्टोबर्-मासस्य १९ दिनाङ्के आरब्धम् यदा वाशिङ्गटन-नगरस्य स्टेट् प्लाजा-होटेल्-इत्यस्मिन् कूटनीतिज्ञानाम् कक्षे परमाणुविशेषज्ञाः दाखिलाः अभवन् । अस्य गैरसरकारीसम्मेलनस्य कार्यसूची शस्त्रीकरणम् आसीत् । अवकाशकाले सम्मेलनकक्षस्य बहिः डॉ. नेफ् सोवियतपरमाणुबम्बसङ्कुलस्य प्रमुखानां विक्टर् मिखाइलोवस्य समीपं गत्वा पृष्टवान् यत् सोवियतपरमाणुशस्त्रेभ्यः यूरेनियमस्य विक्रयणस्य विषये विचारं करिष्यति वा इति
"रोचकम्" इति डॉ. मिखाइलोवः पृष्टवान् "कियत्?"
५०० टन - डॉ. नेफ् उत्तरं दत्तवान्। शस्त्रनियन्त्रणसन्धिभिः स्थापितानां प्रतिबन्धानां कारणात् एते इन्धनाः शीघ्रमेव अधिशेषाः भवितुम् अर्हन्ति ।
पञ्चदिनानन्तरं डॉ. नेफ् न्यूयॉर्क-टाइम्स्-पत्रिकायां "ए बिग् यूरेनियम-डील्" इति शीर्षकेण एकं मतखण्डं प्रकाशितवान्, यत्र तस्य विचाराणां प्रचारः कृतः । सः मन्यते यत् परित्यक्तपरमाणुशस्त्रेभ्यः अत्यन्तं समृद्धं यूरेनियमं रिएक्टर्-इन्धने क्षीणं कर्तुं शक्यते, येन युद्धस्य घातकं साधनं शान्तिपूर्णप्रयोगेषु परिणतुं शक्यते
डॉ. नेफ् इत्यनेन सक्रियरूपेण अस्य विचारस्य प्रचारः कृतः । पश्चात् सः अवदत् यत् सः रूसदेशं अन्येषु पूर्वसोवियतदेशेषु च प्रायः २० वारं गतः यत् सः सौदान् वार्तायां कृत्वा तस्य बहवः समस्यानां समाधानं कृतवान्।
१९९५ तमे वर्षे प्रथमवारं रूसीयूरेनियमस्य केचन २५० समूहाः विक्रीताः, अन्तिमः समूहः २०१३ तमे वर्षे वितरितः । अस्य "मेगाटनतः मेगावाट्-कार्यक्रमस्य" समाप्त्यर्थं रूसीजनाः वाशिङ्गटन-नगरस्य दूतावासे स्वागतं कृतवन्तः । डॉ. नेफ् आमन्त्रितः अतिथिः आसीत् ।
डॉ. नेफ् स्वस्य अविश्वसनीयविचारस्य सफलतायाः विषये सर्वदा गर्वितः अस्ति। डॉ. नेफ् स्वस्य उपलब्धीनां विषये सर्वदा सावधानः आसीत् । साक्षात्कारेषु सः भूराजनैतिकहितस्य उल्लेखं वा "खड्गान् हलभागेषु ताडयन्तु" इति बाइबिलस्य उपदेशं वा परिहरति स्म । सः उक्तवान् यत् तस्य कथा केवलं "सामान्यनागरिकाः भेदं कर्तुं शक्नुवन्ति" इति दर्शयति । (संकलित/वांग डिकिंग) २.
थॉमस नेफ् (न्यूयॉर्क टाइम्स् वेबसाइट्) २.
प्रतिवेदन/प्रतिक्रिया