समाचारं

नकलीवार्ताविरुद्धं युद्धात् आरभ्य मस्कस्य विरुद्धं ग्रहणं यावत् : ब्राजीलदेशः अतिदूरं गतः वा?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यायमूर्तिः मोरेस् महतीं शक्तिं धारयति

ifeng.com technology news २०२२ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनस्य समये बीजिंगसमये सितम्बर्-मासस्य ३ दिनाङ्के ब्राजीलस्य अन्तर्जालस्य उपरि मिथ्यासूचनाः प्रचलन्ति स्म । नकलीवार्तानां निवारणार्थं ब्राजीलस्य सर्वोच्चन्यायालयेन असामान्यः दूरगामी च निर्णयः कृतः यत् -एकं न्यायाधीशं लोकतन्त्राय धमकीम् अयच्छति इति मन्यते इति सामग्रीं दूरीकर्तुं सामाजिकजालपुटेभ्यः आदेशं दातुं व्यापकाः अधिकाराः दत्ताः सन्ति।

न्यायाधीशः अलेक्जेण्डर् डी मोरेस् आसीत् । ततः मोरेस् देशस्य अन्तर्जालस्य स्वच्छतायै आक्रामकं अभियानं प्रारब्धवान्, सामाजिकसंजालमञ्चाः सहस्राणि पोस्ट्-पत्राणि दूरीकर्तुं बाध्यन्ते, प्रायः तेभ्यः अनुपालनाय केवलं घण्टाः एव ददति स्म

मूलतः अन्तर्जालस्य मिथ्यासूचनायाः निवारणाय एतत् सर्वाधिकव्यापकं, केषुचित् पक्षेषु च प्रभावीतमेषु कार्येषु अन्यतमम् आसीत् । परन्तु यथा यथा मोरेस् इत्यस्य साइबरदमनेन ब्राजीलस्य निर्वाचनं पलटयितुं सुदूरदक्षिणपक्षस्य प्रयत्नाः दमयितुं साहाय्यं कृतम्, तथैव शिक्षाविदः भाष्यकाराश्च चिन्तयितुं आरब्धवन्तः यत् आधुनिकप्रजातन्त्रे एकस्याः दुर्गमसमस्यायाः सम्भाव्यसमाधानं ब्राजील्-देशेन प्राप्तम् वा इति।

ततः गतशुक्रवासरे,मोरेस् इत्यनेन सम्पूर्णे ब्राजील्देशे सामाजिकजालमञ्चं x अवरुद्धम् ।यतः तस्य प्रमुखः एलोन् मस्कः खातेः विलोपनस्य न्यायालयस्य आदेशस्य अवहेलनां कृत्वा ब्राजील्देशे एक्स इत्यस्य कार्यालयानि बन्दं कृतवान् । प्रतिबन्धस्य भागत्वेन मोरेस् इत्यनेन उक्तं यत् ये अन्तर्जाल-उपयोक्तारः तस्य आदेशं परिहर्तुं प्रयतन्ते ते निरन्तरं उपयोगं कुर्वन्ति the income is even more.

अतिशयेन ?

इदं मोरेस् इत्यस्य अद्यापि साहसिकतमं कदमम् अस्ति तथा च तस्य बहवः समर्थकाः अपि चिन्तिताः सन्ति यत् ब्राजीलस्य नकलीवार्ताविरुद्धं प्रयोगः अतिदूरं गतः वा इति।

“अहं तस्य बहु समर्थकः आसम्” इति ब्राजीलदेशस्य मीडियाप्रोफेसरः डेविड् नेमेर् अवदत् यः हार्वर्डविश्वविद्यालयस्य बर्कमैन् क्लेन् सेण्टर फ़ॉर् इन्टरनेट् एण्ड् सोसाइटी इत्यत्र ब्राजीलस्य मिथ्यासूचनायाः प्रतिक्रियायाः अध्ययनं करोति

"किन्तु यदा वयं मोरेस् इत्यस्य निर्णयं दृष्टवन्तः

कस्तूरी मोरेस् इत्यस्य आदेशान् अवहेलयति

वर्षाणां यावत् ब्राजील्-देशः राजनीतिषु अन्तर्जालस्य विघटनकारीप्रभावेण सह संघर्षं कुर्वन् अस्ति, यस्य पराकाष्ठा x इत्यस्य वर्तमानपरिणामे अभवत्,एतेन देशः अन्तर्जालद्वारा किं वक्तव्यमिति निर्णयं कुर्वन् यत् जालं प्राप्नोति तत् दर्शयति : अत्यल्पं कुर्वन्तु तथा च अन्तर्जालद्वारा गपशपं लोकतन्त्रस्य क्षतिं कर्तुं अधिकं कुर्वन्तु, नागरिकानां वैधभाषणं च सीमितं कुर्वन्तु;

विश्वस्य अन्ये सर्वकाराः सम्भवतः एतत् विषयं निकटतया पश्यन्ति यतः ते वादविवादं कुर्वन्ति यत् भाषणस्य नियमनस्य जटिलकार्यं प्रति पदानि स्थापयितव्यानि वा, येषां हितं देशस्य राजनैतिकहितैः सह दुर्लभतया सङ्गतं भवति, तेषां कृते त्यजन्तु इति

अतीवकालं यावत् अमेरिकादेशः बहुधा अस्मात् वादविवादात् बहिः स्थितवान्, टेक्-कम्पनयः स्वयमेव परस्परं च पुलिसं कर्तुं दत्तवन्तः । परन्तु अस्मिन् वर्षे अमेरिकादेशः मार्गं विपर्यस्तं कृत्वा टिकटोक् प्रतिबन्धं कृत्वा कानूनम् अङ्गीकृतवान् यत् यावत् सः सर्वकारेण अनुमोदितस्य क्रेतुः कृते न विक्रीयते। टिकटोक् इत्यनेन अस्य कानूनस्य असंवैधानिकत्वेन चुनौतीं दत्त्वा मुकदमा कृतः।

यूरोपीयसङ्घः २०२२ तमे वर्षे व्यापकविधानं पारितवान् यत् सामाजिकजालपुटैः प्रकाशयितुं शक्यमाणानां सामग्रीविषये विशिष्टनियमानां पालनम् आवश्यकम् । केवलं दिवसान् पूर्वं फ्रान्सदेशेन रूसदेशे जन्म प्राप्य उद्यमी पावेल् दुरोव् इत्यस्य सन्देशसेवा टेलिग्राम इत्यत्र अवैधक्रियाकलापं निवारयितुं असफलतायाः कारणात् बहुविधाः अपराधाः आरोपिताः।

परन्तु ब्राजील्,x इत्यस्य एकदम निषेधं कुर्वन्तु तथा च यः कोऽपि तस्य उपयोगं निरन्तरं करोति तस्य दण्डस्य धमकी।

हास्यास्पदं, अत्यन्तम्

कोलम्बिया विश्वविद्यालयस्य नाइट् फर्स्ट एमेण्ड्मेण्ट् इन्स्टिट्यूट् इत्यस्य कार्यकारीनिदेशकः जमील् जाफरः एतत् कदमम् "हास्यास्पदं खतरनाकं च" इति उक्तवान् ।

“यत् वस्तुतः विक्षोभजनकं तत् अस्ति यत् अधिकाधिकाः अलोकतान्त्रिकसर्वकाराः स्वकर्मणां न्याय्यतां दर्शयितुं लोकतान्त्रिकसर्वकाराणां व्यवहारान् बहानारूपेण उपयोक्तुं समर्थाः भवन्ति” इति सः अवदत्

ब्राजीलदेशस्य अन्तर्जालकानूनस्य प्राध्यापकः कार्लोस् अफोन्सो सौजा इत्यनेन उक्तं यत् एक्स इत्यस्य अवरोधनस्य आदेशः "अन्तर्जालकानूनस्य ३० वर्षीयः इतिहासे ब्राजीलस्य न्यायालयेन कृतः अत्यन्तं चरमन्यायिकनिर्णयः" इति परन्तु सः अपि अवदत् यत् मस्कः एतावत् मुक्ततया स्पष्टतया च बहुविधन्यायालयस्य आदेशान् अवहेलितवान् ततः परं ब्राजील्देशेन किञ्चित् कार्यवाही कर्तव्या आसीत्।

“न्यायिकनिर्णयः उचितः वा इति निर्णयः व्यापारिणां कार्यः नास्ति” इति सोसा अवदत् ।“व्यापारिणः अनुपालनं न कर्तुं निर्णयं न कृत्वा मुकदमान् अवश्यं कुर्वन्ति।”

मोरेस्

ओक्लाहोमाविश्वविद्यालये ब्राजीलदेशस्य अध्ययनस्य प्राध्यापकः फाबियो डी सा ई सिल्वा इत्यनेन उक्तं यत् एषः प्रतिबन्धः बहुराष्ट्रीयप्रौद्योगिकीकम्पनीनां विरुद्धं प्रबलं प्रतिहत्याम् अस्ति, येषां मनसि कदाचित् विश्वासः आसीत् यत् सः विभिन्नदेशानां नियमानाम् उपरि, विशेषतः निर्धनदेशानां नियमानाम् उपरि भवितुम् अर्हति इति .

"सर्वं विश्वं इदानीं ब्राजील्-देशं पश्यति, तत्र प्रतियुद्धार्थं केचन उपायाः क्रियन्ते इति पश्यति" इति सिल्वा अवदत् "तत् अन्ये केचन देशाः अपि तथैव कर्तुं प्रोत्साहयितुं शक्नुवन्ति" इति ।

न्यायाधीशस्य अनुमोदनस्य रेटिंग् न्यूनीभवति

परन्तु न्यायाधीशः मोरेस् अपि स्वयमेव अतिदूरं गतः इति मन्यते इति संकेताः सन्ति । शुक्रवासरे सः प्रथमं एप्पल्-गुगल-योः कृते वीपीएन्-सेवाप्रदातृ-एप्स्-इत्यस्य डाउनलोड्-प्रतिबन्धं कर्तुं आदेशं दत्तवान् । परन्तु अस्य कदमस्य कारणेन ब्राजील्-देशे शीघ्रमेव प्रतिक्रियाः उत्पन्नाः । घण्टात्रयानन्तरं मोरेस् एप्पल्-गुगल-योः आवश्यकतां त्यक्तुं स्वस्य आदेशं संशोधितवान् ।

परन्तु मोरेस् ब्राजील्देशे यः कश्चित् vpn मार्गेण x इत्यस्य उपयोगं निरन्तरं करोति तस्य दण्डस्य धमकी जीवितं कृतवान् ।"एतत् कदमः सर्वथा निरङ्कुशः अस्ति, अस्य अनुमतिं ददाति इति स्पष्टाः कानूनी प्रावधानाः नास्ति" इति ब्राजीलस्य प्रमुखः वकीलः, वृत्तपत्रस्य स्तम्भलेखकः च थिआगो अम्पारो, यः मोरेस् इत्यस्य समर्थनं करोति, सः अवदत्

ब्राजीलस्य राष्ट्रियवकीलसङ्घस्य प्रमुखः शुक्रवासरे अवदत् यत् संस्था ब्राजीलस्य सर्वोच्चन्यायालयं दण्डसम्बद्धानां उपायानां समीक्षां कर्तुं वक्ष्यति।

२०२२ तमे वर्षे निर्वाचनं परितः तनावात् देशः उद्भूतः इति कारणेन ब्राजील्देशे मोरेस् इत्यस्य समर्थनं न्यूनीकृतम् अस्ति । तस्मिन् समये ब्राजीलस्य तत्कालीनः राष्ट्रपतिः जैर् बोल्सोनारो सामाजिकमाध्यमानां उपयोगेन ब्राजीलस्य मतदानव्यवस्थायाः न्याय्यतायाः विषये प्रमाणं विना संशयं प्रसारितवान् मोरेस् सामाजिकजालपुटेभ्यः स्वस्य केचन पोस्ट् विलोपयितुं आदेशं दत्तवान् ।

२०२३ तमे वर्षे ब्राजीलस्य सर्वोच्चन्यायालयस्य खिडकयः बोलसोनारो-समर्थकैः भग्नाः

बोलसोनारो निर्वाचने पराजितस्य अनन्तरं सहस्राणि समर्थकाः राजमार्गान् अवरुद्ध्य सैन्यकेन्द्राणां बहिः शिबिरं कृत्वा अन्ते सैन्य-अधिग्रहणं प्रेरयितुं ब्राजीलस्य काङ्ग्रेस-सर्वोच्चन्यायालये आक्रमणं कृतवन्तः तस्य प्रतिक्रियारूपेण मोरेस् सामाजिकजालपुटेभ्यः आदेशं दत्तवान् यत् ते दर्जनशः उच्चस्तरीयखाताः अवरुद्धाः भवेयुः, केचन संघीयविधायकानां सन्ति, ये मतदानस्य विषये प्रश्नं कुर्वन्ति वा विद्रोहस्य प्रयासस्य सहानुभूतिम् अनुभवन्ति वा

परन्तु ततः परं यथा यथा राजनैतिकतापमानं शीतलं जातं तथा न्यायाधीशः मोरेस् न्यायालयस्य आदेशं निरन्तरं निर्गच्छति यत् सामाजिकजालपुटैः खातानां विलोपनं करणीयम् इति। आदेशानां लीक् कृताः प्रतियाः ते गोपनीयाः इति दर्शयन्ति, तेषां कृते न व्याख्यायते यत् कथं खातेः नियमस्य उल्लङ्घनं कृतवान्।

ब्राजीलस्य चिन्तनसमूहस्य अन्तर्जालप्रयोगशालायाः निदेशिका वकिलः मारियाना वैलेन्टे इत्यस्याः कथनमस्ति यत्, “संविधानस्य रक्षणार्थं आवश्यकतायाः कारणात् मोरेस् इत्यस्य कार्याणि बहुधा कानूनीरूपेण आसन् ।"किन्तु स्पष्टतया एतत् निरन्तरं भविष्यति इति चिन्ता वर्तते।"

सा मन्यते यत् ब्राजीलस्य सर्वोच्चन्यायालयस्य सम्पूर्णा पीठिका मोरेस् इत्यस्य एक्स इत्यस्य अवरोधस्य आदेशस्य विषये यथाशीघ्रं निर्णयं दातव्यम्। एतादृशस्य चरमनिर्णयस्य वैधतायाः निर्माणस्य आवश्यकता महत्त्वपूर्णा अस्ति इति सा अवदत्। सोमवासरे ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशैः सर्वसम्मत्या मोरेस् प्रतिबन्धस्य समर्थनार्थं मतदानं कृतम्।

मोरेस् स्वस्य कार्यस्य औचित्यरूपेण लोकतन्त्राय धमकीनां उल्लेखं निरन्तरं करोति । सः शुक्रवासरे आदेशे अवदत् यत् मस्कस्य खातेः निलम्बनस्य आदेशस्य अनुपालनं कर्तुं नकारः "अक्टोबर्मासे ब्राजीलस्य नगरपालिकानिर्वाचनस्य कृते अत्यन्तं गम्भीरं जोखिमं जनयति" इति।

ब्राजीलस्य मीडियाप्रोफेसरः नेमरः मन्यते यत् मोरेस् "अपवादस्य अवस्थां स्थापयति (देशः न्यायव्यवस्था वा महत्त्वपूर्णक्षणे अस्ति)", "किन्तु एषा अपवादस्य स्थायी अवस्था अस्ति, या लोकतन्त्रस्य कस्यापि प्रकारस्य कृते उत्तमः नास्ति" इति "" । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।