समाचारं

वैश्विकप्रभावः निरन्तरं वर्धते, जर्मनी-अमेरिका-देशयोः लोकप्रियतमेषु फैशन-ब्राण्ड्-मध्ये shein-इत्येतत् स्थानम् अस्ति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव globaldata इत्यनेन नवीनतमं "german clothing market in 2028" इति प्रतिवेदने ज्ञायते यत् shein इति विश्वस्य प्रमुखः फैशन-फैशन-ब्राण्ड्, स्वस्य फैशन-लाभैः, मूल्य-प्रभाविभिः च, चतुर्थः बृहत्तमः वस्त्र-ब्राण्ड् अभवत् जर्मनीदेशे तथा च २०२४ तमे वर्षे जर्मनीदेशे चतुर्थः बृहत्तमः वस्त्रब्राण्डः भवितुम् अर्हति ।एकवर्षं अपि। अमेरिकादेशस्य दर्जनशः राज्येषु सर्वाधिकं लोकप्रियः फैशनब्राण्ड्, अमेरिकादेशस्य तृतीयः बृहत्तमः ऑनलाइनफैशनविक्रेता च भूत्वा यूरोपीयविपण्ये shein इत्यस्य स्वतन्त्रस्य फैशनब्राण्ड् इत्यस्य नवीनतमा उपलब्धिः अपि एषा अस्ति
ग्लोबलडाटा इत्यस्य "जर्मन एपरेल मार्केट् २०२८" इति प्रतिवेदनानुसारं जर्मन् फैशन मार्केट् निरन्तरं वर्धमानं वर्तते तथा च २०२३ तमे वर्षे महामारीपूर्वस्तरं प्रति प्रत्यागतम्, यत्र पादपरिधानस्य, सहायकसामग्रीणां च विक्रयः क्रमशः ११.५%, १६.२% च वर्धितः अस्ति देशस्य परिधानविपण्ये २०२३ तः २०२८ पर्यन्तं दृढवृद्धिः भविष्यति, यत्र विक्रयः १४.२% वर्धमानः ६८.२ अरब यूरो (७६.०४ अरब डॉलर) यावत् भविष्यति इति अपेक्षा अस्ति
ब्राण्ड्-स्तरस्य मध्ये zara, c&a, nike, shein च शीर्षचतुर्णां मध्ये सन्ति । तेषु shein इत्यनेन अपशिष्टस्य न्यूनीकरणस्य कारणेन फैशनस्य उच्चव्यय-प्रभावशीलतायाः च दृष्ट्या शीघ्रमेव स्वस्य उत्पादानाम् उन्नयनार्थं स्वस्य डिजिटल-लचील-माङ्ग-प्रतिरूपस्य उपरि अवलम्बितम्, जर्मन-विपण्ये चतुर्थस्थानं प्राप्तवान् globaldata इत्यनेन उल्लेखितम् यत् shein इत्येतत् nike इत्यस्मात् किञ्चित् पृष्ठतः एव अस्ति तथा च २०२४ तमे वर्षे तत् अतिक्रमितुं शक्यते ।
shein इत्यादिषु विश्वस्य चतुर्षु प्रमुखेषु फैशनब्राण्ड्षु अन्यतमः zara २०२३ तमे वर्षे अपि स्वस्य विपण्यभागं वर्धयिष्यति, फैशनक्षेत्रे स्वस्य लाभैः सह अधिकं वर्धमानः भविष्यति इति अपेक्षा अस्ति यद्यपि अद्यापि विपण्यस्य अग्रणी अस्ति तथापि एच् एण्ड एम इत्यस्य विपण्यभागः अन्तिमेषु वर्षेषु संकुचितः अस्ति, तथा च ग्लोबलडाटा इत्यस्य भविष्यवाणी अस्ति यत् २०२४ तमे वर्षे अपि एषा प्रवृत्तिः निरन्तरं न्यूनीभवति इति
प्रतिवेदने इदमपि दर्शितं यत् जर्मन-विपण्ये द्वितीयः बृहत्तमः ब्राण्ड् c&a इति २०२३ तमे वर्षे किञ्चित् विपण्यभागं नष्टवान्, सम्प्रति स्थितिं विपर्ययितुं डिजिटल-उन्नयनं, भण्डार-विस्तारं च केन्द्रीक्रियते कठिनकेभ्यः वर्षेभ्यः अनन्तरं जर्मन-क्रीडा-ब्राण्ड् एडिडास्-कम्पनी नूतन-उत्पादानाम् सफलतायाः कारणात् २०२४ तमे वर्षे पुनः विपण्य-भागं प्राप्तुं शक्नोति इति अपेक्षा अस्ति ।
द्रष्टुं शक्यते यत् निरन्तरविपण्यविस्तारस्य सन्दर्भे अद्यापि प्रतिस्पर्धात्मकब्राण्ड्-समूहानां कृते विकासस्य अवसराः प्रदत्ताः सन्ति । जर्मन-विपण्यस्य सदृशं वैश्विकवस्त्र-उपभोक्तृ-माङ्गं २०२३ तमे वर्षे प्रबलतया पुनः उत्थापयिष्यति, यत्र वैश्विक-वस्त्र-वर्गस्य विपण्यं १.७४ खरब-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति, यत् वर्षे वर्षे १०.३% वृद्धिः भविष्यति statista इत्यस्य पूर्वानुमानस्य अनुसारं २०२४ तः २०२७ पर्यन्तं वैश्विकवस्त्रस्य उपभोगवृद्धिः निरन्तरं सुधरति, यत्र औसतवृद्धिः २.८% भविष्यति । श्रेणीसंरचनायाः दृष्ट्या महिलावस्त्रवर्गः वैश्विकवस्त्रविपण्यस्य समग्रपरिमाणस्य आर्धाधिकं भागं धारयति, यस्य भागः ५२.३% भवति, वर्षे च वर्षे वर्षे १०.७% वृद्धिदरेण वृद्धेः अग्रणी अस्ति -on-year growth rates of men's clothing and children's clothing are 10.2% and 9.4% , त्रयः वैश्विकपरिधानस्य उपभोगस्य वृद्धिं संयुक्तरूपेण प्रवर्धयितुं साकं गच्छन्ति।
उल्लेखनीयं यत् विश्वस्य द्रुततरं वर्धमानं फैशनब्राण्ड्-मध्ये अन्यतमं इति नाम्ना shein इत्यस्य डिजिटल-लचीली-माङ्ग-आपूर्ति-शृङ्खला अपि प्रौद्योगिकी-नवीनीकरणेन अन्यैः पक्षैः च अपस्ट्रीम-डाउनस्ट्रीम-आपूर्तिकर्तान् सशक्तीकरणं निरन्तरं करोति, तथा च घरेलुपरिधानस्य औद्योगिक-अन्तर्जाल-उन्नयनस्य प्रचारं करोति उद्योग। स्वस्य अभिनवमाडलेन, प्रौद्योगिक्याः, विपणनस्य, ब्राण्ड्-लाभानां च सह, shein वैश्विक-औद्योगिक-शृङ्खलायाः "स्माइल-वक्रस्य" उभय-अन्तं यावत् आरोहणं कर्तुं घरेलु-फैशन-उद्योगस्य सहायतां कुर्वन् अस्ति तस्य वैश्विकः प्रभावः ।
हबस्कोर् विश्लेषणस्य अनुसारं shein इति संयुक्तराज्यसंस्थायाः अनेकराज्येषु फैशनस्य प्रथमः विकल्पः अभवत् यस्य मूल्य-प्रभाविणः फैशन-उत्पादाः सन्ति । आँकडानां द्वारेण ज्ञायते यत् पेन्सिल्वेनिया, टेक्सास्, उत्तरडाकोटा इत्यादिषु अमेरिकादेशस्य दर्जनशः राज्येषु shein सर्वाधिकं लोकप्रियं फैशनब्राण्ड् अभवत् ।
अस्मिन् वर्षे मेमासे एव वैश्विकदत्तांश-व्यापार-गुप्तचर-मञ्चः statista इति ecdb-जालस्थलात् नवीनतम-आँकडानां उद्धृत्य दर्शितवान् यत् shein-इत्यस्य स्थानं अमेजन-वालमार्ट-योः पृष्ठतः, पारम्परिकयोः अग्रे च संयुक्तराज्ये तृतीय-बृहत्तम-ऑनलाइन-फैशन-विक्रेतारूपेण अस्ति खुदरा दिग्गजाः macy's and nike .
लेखकः जू जिंगहुई
पाठः जू जिंगहुई सम्पादकः झाङ्ग तियानची सम्पादकः रोङ्ग बिंग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया