समाचारं

मोती आभूषणं धारणं "चिकित्सा" कर्तुं शक्नोति? पारम्परिकः चीनीयः चिकित्साविशेषज्ञः क्रुद्धः आसीत् : एतत् बकवासः अस्ति यत् जनाः क्लैम्-शैलेषु किमर्थं न निवसन्ति ?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मोती पुनः लोकप्रियः अस्ति।

अधुना बहवः लाइव-प्रसारण-लंगराः "अन्ध-पेटी-मोती" आनयन्ति ।

लाइव प्रसारणकक्षे भण्डारस्य स्वामी एकं स्पिनकर-क्लैम्-इत्येतत् बहिः निष्कास्य, छूरेण वाम-दक्षिणयोः छित्त्वा, क्लैम्-मांसात् गोल-बृहत्-मौक्तिकानि निपीडयति स्म, येन बहवः नेटिजन-जनाः तत्र स्थगितुं आकर्षितवन्तः

अधुना एकस्य नेटिजनस्य पोस्ट् इत्यस्य कारणेन मोती-आभूषणं उष्णविषयः अभवत् ।

नेटिजनः अवदत् यत् ग्रीष्मकाले सा स्वस्य प्लीहा-उदर-अभावं, यकृत्-अग्निः, स्कन्ध-कण्ठ-वेदना च चिकित्सां कर्तुम् इच्छति स्म । चिकित्सालये आगत्य वैद्यः तस्याः अप्रत्याशितपरामर्शं दत्तवान् यत् गृहे मौक्तिक-आभूषणं धारयित्वा एते रोगाः निवारयितुं शक्यन्ते ।

नेटिजनस्य कथने वैद्यः अपि अवदत् यत् गुइक्सिन् तथा यकृत् मेरिडियन मोती अतीव सौम्यः मातृशक्तिः अस्ति तथा च भिन्नस्थानेषु, यथा कण्ठः, कर्णः, कटिबन्धः, अङ्गुली च धारयितुं भिन्नः प्रभावः भवितुम् अर्हति

मोती-आभूषणं धारयित्वा वास्तवमेव रोगस्य “चिकित्सा” कर्तुं शक्यते वा? xiaoxiang morning news इत्यस्य एकः संवाददाता प्रासंगिकान् कीवर्ड-शब्दान् अन्वेषितवान्, ततः ज्ञातवान् यत् अन्तर्जाल-माध्यमेन एतादृशाः बहवः लेखाः प्रकाशिताः सन्ति, तथा च लेखाः मूलतः मोती-आभूषणस्य ब्राण्ड्-अथवा प्रसंस्करण-कारखानानां कारणं भवन्ति

अस्य वक्तव्यस्य विषये चाङ्गशा पारम्परिकचीनीचिकित्साचिकित्सालये (चाङ्गशा नम्बर ८ अस्पतालस्य) पारम्परिकचीनीचिकित्साशास्त्रीयविभागस्य उपमुख्यचिकित्सकः लियू योङ्गः स्वविचारं प्रकटितवान्।

मोती प्राचीनः जैविकः रत्नः अस्ति तथा च बहुमूल्यं पारम्परिकं चीनीयं औषधं मम देशे द्विसहस्राधिकवर्षेभ्यः बहुमूल्यं औषधीयसामग्रीरूपेण अस्य उपयोगः भवति। प्रसिद्धः अङ्गोङ्ग निउहुआङ्ग वान इत्यस्य सूत्रे मोतीः सन्ति ।

अतीतानां राजवंशानां दशाधिकाः प्राचीनचिकित्सापुस्तकानि सन्ति, यथा हान-त्रिराज्यस्य "प्रसिद्धवैद्यानां बिएलु", लिआङ्ग-वंशस्य ताओ होङ्गजिङ्गस्य "कम्पेण्डियम आफ् मटेरिया मेडिका", ताङ्ग-वंशस्य "हैयाओ मटेरिया मेडिका" , गीतवंशस्य "kaibao materia medica", मिंगवंशस्य "compendium of materia medica" च मोतीनां औषधीयलाभाः भिन्न-भिन्न-अङ्केषु सुदस्तावेजिताः सन्ति ।

आधुनिकचिकित्सासंशोधनेन अपि ज्ञायते यत् मोतीषु अधिकांशः अवयवः अकार्बनिकपदार्थाः सन्ति, मुख्यतया कैल्शियमकार्बोनेट्, अतः मोतीनां उपयोगः प्राकृतिककैल्शियमपूरकरूपेण कर्तुं शक्यते

"चिकित्सादृष्ट्या मौक्तिकाः खलु औषधरूपेण उपयोक्तुं शक्यन्ते, तेषां प्रभावाः च सन्ति यथा दृष्टिसुधारः, श्वेतीकरणं, मनः शान्तं, शान्तीकरणं च। परन्तु मौक्तिकभूषणधारणेन निश्चितः प्रभावः भवितुम् अर्हति इति वक्तुं व्यर्थम्। लियू योङ्ग इत्यस्य मतं यत् द पोस्ट् अधिकतया मोती-आभूषण-विक्रयणस्य विज्ञापनम् अस्ति “पोस्ट्-मध्ये यत् उक्तं तदनुसारं किं जनानां कृते केवलं क्लैम्-शैलेषु निवसितुं अधिकं प्रभावी न भविष्यति वा?”

लियू योङ्गः प्रवर्तयति स्म यत् सामान्यतया मोतीः चूर्णं वा गोल्यः वा कृत्वा औषधरूपेण उपयुज्यन्ते “मूलतः विपण्यां विद्यमानाः सर्वे मोतीः औषधरूपेण उपयोक्तुं शक्यन्ते, परन्तु औषधे प्रयुक्तानां मोतीनां गुणवत्ता सामान्यतया दुर्बलं भवति , मुक्तानां मूल्यं विशेषतया महत् न भवति” इति ।

यद्यपि मौक्तिकाः उत्तमाः सन्ति तथापि तेषां प्रयोगे भवद्भिः ध्यानं दातव्यम् : १.

१.

2. "baoqing materia medica": "गर्भवतीभिः तत् न सेवितव्यम्।"

3. "compendium of materia medica": "यदि रोगः तापस्य कारणेन न भवति तर्हि तस्य उपयोगं न कुर्वन्तु।"

xiaoxiang प्रातः समाचार संवाददाता mei mei

(स्रोतः : xiaoxiang morning news)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया