समाचारं

न केवलं विदेशं गन्तुं शक्नोमि, अपितु गृहं प्रति विदेशीयपत्न्याः विवाहः अपि कर्तुं शक्नोमि?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डिसेम्बर २०१९, २०१९.
चेन् केनापि परिचयः कृतः,
झाओ इत्यनेन चालितस्य विवाहसंस्थायाः समीपं गच्छन्तु
अन्धतिथिविषये परामर्शं कुर्वन्तु।
कम्पनीकर्मचारिणः प्रतिज्ञां कुर्वन्ति,
यावत् चेन् १९०,००० युआन् दास्यति तावत्
एषा कम्पनी विदेशतः भार्यायाः सफलतया परिचयं कृत्वा तस्याः गृहे विवाहं कर्तुं तस्य साहाय्यं कर्तुं शक्नोति ।
चेन् इत्यनेन कम्पनीयाः सह विवाहपरिचयस्य अनुबन्धः कृतः यत् चेन् प्रथमं ९५,००० युआन् दास्यति, शेषं ९५,००० युआन् च अन्धतिथिसफलतायाः अनन्तरं दास्यति इति । चेन् ९५,००० युआन्-रूप्यकाणि दत्तवान् ततः परं चेन् इत्यस्याः कृते विदेशं गत्वा एकया महिलायाः सह अन्ध-मिथुनस्य व्यवस्था कृता ।
एकमासपर्यन्तं विदेशेषु एकत्र निवसतः, नियोगं च कृत्वा चेन् इत्यनेन ज्ञातं यत् सा महिला स्वविवाहस्य इतिहासं गोपितवती, तस्मात् पक्षद्वयं विरक्तम् पश्चात् विविधकारणात् चेन् प्रायः ७ मासान् यावत् विदेशे एव स्थितवान् । अस्मिन् काले विवाहसंस्था चेन् इत्यस्य विदेशेषु भोजनस्य निवासस्य च कृते २५,००० युआन्-रूप्यकाणि दत्तवती । चेन् चीनदेशं प्रत्यागत्य विवाहसंस्थायाः शुल्कं प्रतिदातुं पृष्टवान् परन्तु असफलः अभवत्, अतः सः न्यायालये मुकदमान् अङ्गीकृतवान् ।
न्यायालयस्य निर्णयः
विवादस्य अनन्तरं युचेङ्ग-काउण्टी-न्यायालयेन ज्ञातं यत् प्रतिवादी, विवाह-एजेन्सी-कम्पनी, विदेश-सम्बद्ध-विवाह-एजेन्सी-सेवा-क्रियाकलापैः संलग्नः अस्ति तथा च राष्ट्रिय-अनिवार्य-विनियमानाम् उल्लङ्घनं करोति स्म . वादी चेन् इत्यस्य जोखिमजागरूकतायाः अभावः आसीत्, अनुबन्धस्य अमान्यीकरणस्य दोषी च आसीत् । वादी विदेशे स्थित्वा प्रतिवादी विविधव्ययः वहति स्म, चेन् अन्धडेट-महिलायाः सह निवसति स्म, नियोजितः च इति तथ्यं गृहीत्वा प्रतिवादी यथायोग्यं चेन्-इत्यस्मै ४०,००० युआन्-रूप्यकाणि प्रत्यागन्तुं न्याय्यः पश्चात् चेन् शाङ्गक्यू-मध्यन्यायालये अपीलं कृतवान् । द्वितीयपदस्य न्यायाधीशः उभयपक्षेभ्यः स्पष्टतया नियमं व्याख्यातवान्, येन द्वयोः पक्षयोः निपटनं कृत्वा प्रथमपदस्य निर्णयानुसारं स्वेच्छया स्वदायित्वं निर्वहणं कृतम्
न्यायाधीशः स्मारयति
"विदेशसम्बद्धविवाहसंस्थायाः प्रबन्धनस्य सुदृढीकरणविषये राज्यपरिषदः सामान्यकार्यालयस्य सूचना" इत्यस्य प्रावधानानाम् अनुसारं कोऽपि व्यक्तिः लाभार्थं वा विदेशीयसम्बद्धविवाहसंस्थानां क्रियाकलापं वा धोखाधड़ीसाधनानाम् उपयोगं कर्तुं वा न कर्तुं शक्नोति वेषं रूपम् । अयं दस्तावेजः नियामकप्रकृतेः अस्ति । सर्वोच्चजनन्यायालयेन जारीकृतस्य "राष्ट्रीयन्यायालयस्य नागरिकव्यापारिकविचारकार्यसम्मेलनस्य कार्यवृत्तस्य" अनुसारं सामान्यतया नियमानाम् उल्लङ्घनेन अनुबन्धस्य वैधता प्रभाविता न भवति तथापि यदि नियमानाम् सामग्रीः सार्वजनिकव्यवस्थां भद्रं च सम्मिलितं करोति नैतिकता यथा वित्तीयसुरक्षा, विपण्यव्यवस्था, राष्ट्रियस्थूलनीतिः इत्यादयः अनुबन्धः अमान्यः इति गणनीयः। "विदेशसम्बद्धविवाहसंस्थानां प्रबन्धनस्य सुदृढीकरणविषये राज्यपरिषदः सामान्यकार्यालयस्य सूचना" इत्यस्मिन् प्रासंगिकप्रावधानाः विवाहं पारिवारिकव्यवस्थां च निर्वाहयितुम् विदेशसम्बद्धविवाहसंस्थानां माध्यमेन नागरिकानां धोखां निवारयितुं स्थापिताः सन्ति, यत् अन्तर्गतं भवति जनव्यवस्थायाः निर्वाहस्य व्याप्तिः। अतः अस्मिन् प्रकरणे न्यायालयेन प्रकरणे सम्बद्धः विवाह-एजेन्सी-अनुबन्धः अमान्यः इति निर्धारितम् ।
विवाहस्य समाप्तिः भावनायाः आधारेण भवितुमर्हति, विवाहस्य आर्थिकलाभानां विनिमयस्य कोऽपि प्रयासः न प्रवर्तनीयः । यद्यपि प्रेम्णः सीमां न जानाति तथापि सीमापारविवाहस्य विषये सावधानता भवितव्या अन्यथा भवतः जीवनं धनं च नष्टं भवेत् । विवाहपरिचयसेवा एजेन्सीभिः विवाहस्य, प्रेमस्य, परिवारस्य च सम्यक् दृष्टिकोणं स्थापयितुं आवश्यकतावशात् जनानां मार्गदर्शनार्थं स्वस्थं डेटिंग् मञ्चं निर्मातव्यं तेषां अन्धरूपेण हितस्य अनुसरणं न कर्तव्यं तथा च कानूनी प्रावधानानाम् उल्लङ्घनेन अमान्यविवाह एजेन्सी अनुबन्धेषु हस्ताक्षरं न कर्तव्यम्।
रिपोर्टर युए मिंग वांग यू संवाददाता गीत चोंग झू वेनक्सिन
स्रोतः हेनन लीगल न्यूज
प्रतिवेदन/प्रतिक्रिया