समाचारं

विद्यालयस्य प्रथमदिने सम्पूर्णे हैनान्-नगरस्य प्राथमिक-माध्यमिकविद्यालयेषु विविधाः कार्याणि अभवन्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

■ हैनान दैनिक सर्वमीडिया संवाददाता झांग वानकियन डांग चाओफेंग लियू जी झांग वेनजुन जेंग युहुई

अस्मिन् ग्रीष्मकालीनावकाशे सर्वाधिकं चर्चा भवति पेरिस् ओलम्पिकक्रीडा। २ सेप्टेम्बर् दिनाङ्के अस्माकं प्रान्ते प्राथमिकमाध्यमिकविद्यालयेषु विद्यालयस्य प्रथमदिनस्य आरम्भः अभवत्, अनेकेषां विद्यालयानां प्रथमः पाठः ओलम्पिकक्रीडायाः सम्बन्धी आसीत्

"पेरिस् ओलम्पिकक्रीडायां भवतः अविस्मरणीयतमः क्षणः कः? ओलम्पिकक्रीडकानां कृते वयं किं शिक्षितुं शक्नुमः?" वचनं समाप्तमात्रेण छात्राः उत्साहेन हस्तौ उत्थाप्य उत्तरं दत्तवन्तः यत् "समूहकार्यस्य भावना!"

हैकोउ-नगरस्य हैरुई-विद्यालये ५,००० तः अधिकाः शिक्षकाः छात्राः च विशाल-ओलम्पिक-वलयरूपेण अभिनयं कर्तुं क्रीडाङ्गणे एकत्रिताः आसन् । वायुतः दृष्ट्वा "ओलम्पिक-भावनाम् अग्रे गच्छतु" इत्यादयः विशालाः नाराः विशेषतया दृष्टि-आकर्षकाः सन्ति ।

यथा यथा "ओलम्पिकवायुः" परिसरेषु कक्षासु च प्रवहति तथा तथा अस्माकं प्रान्ते प्राथमिकमाध्यमिकविद्यालयेषु दूरगामी अभिप्रायैः, विविधरूपैः, समृद्धैः अर्थैः च विद्यालयवर्षस्य प्रथमपाठाः आरब्धाः सन्ति।

रङ्गिणी कक्षा प्रज्ञां बोधयति

युवानां विज्ञानप्रेमस्य जिज्ञासायाश्च उत्तेजनार्थं हाइको चाङ्गटोङ्गविद्यालये "वैज्ञानिक-प्रौद्योगिकी-बोधेन" पूर्णः उद्घाटन-समारोहः आयोजितः छात्राणां संचालनेन ड्रोन्-यानानि आकाशे प्लवन्ति स्म, तोरणादिविघ्नानि गत्वा आकाशं प्रति उच्चैः उड्डीयन्ते स्म विज्ञान-प्रौद्योगिकी-नवीनीकरण-समूहस्य प्रशिक्षकः वु डिङ्गलेई अवदत् यत्, "उड्डयन-बाधा-चुनौत्यस्य उद्देश्यं छात्राणां हस्तचलित-मानसिक-क्षमतासु सुधारं कर्तुं, विमाननस्य भविष्यस्य अन्वेषणार्थं तेषां सृजनशीलतां कल्पनाशक्तिं च उत्तेजितुं, कृत्रिम-बुद्धि-शिक्षणस्य उत्साहं च वर्धयितुं वर्तते हैकोउ इत्यस्मिन् चाङ्गटोङ्ग् विद्यालयस्य।

स्पृष्टः कः वनस्पतिः गन्धं उत्सर्जयति ? दौनीयाः रहस्यं किम् ? २ सितम्बर् दिनाङ्के तुन्चाङ्ग-मण्डलस्य क्षियाङ्गयाङ्ग-प्राथमिकविद्यालयस्य २० तः अधिकाः प्राथमिकविद्यालयस्य छात्राः तुन्चाङ्ग-स्वप्न-सुगन्धित-पर्वते स्थिते सुगन्धित-घन-वेनिला-सङ्ग्रहालये शतशः प्रकाराः जडीबुटीः द्रष्टुं प्रासंगिकज्ञानं च ज्ञातुं गतवन्तः

२ सितम्बर् दिनाङ्के तुन्चाङ्ग-मण्डलस्य क्षियाङ्गयाङ्ग-प्राथमिकविद्यालयस्य छात्राः तुन्चाङ्ग-नगरस्य ड्रीम-सुगन्धित-पर्वते स्थिते सुगन्धित-घन-वेनिला-सङ्ग्रहालये जडीबुटी-दर्शनार्थं, तत्सम्बद्ध-ज्ञानं च ज्ञातुं गतवन्तः संवाददाता lin xiaodan द्वारा फोटो

शोध-शिक्षकस्य सजीव-व्याख्यानस्य अन्तर्गतं बालकाः विविध-रोचक-सुगन्धित-वनस्पतयः उत्पत्तिः, आदतयः, चिकित्सा-प्रभावाः च ज्ञातवन्तः ते सुगन्धित-वनस्पतयः इत्र-साबुन-रूपेण प्रसंस्करणस्य अपि अनुभवं कृतवन्तः दृष्ट्या तेषां प्राकृतिकज्ञानस्य शिक्षणस्य अन्वेषणस्य च रुचिः अपि प्रेरिता ।

चाङ्गजियाङ्ग-मध्यविद्यालयस्य उद्घाटनसमारोहे विद्यालयेन पूर्वविद्यालयवर्षे उत्कृष्टप्रदर्शनं कृतवन्तः छात्राः पुरस्काराः प्रदत्ताः, येन छात्राः स्वलक्ष्यं स्पष्टीकर्तुं सकारात्मकदृष्टिकोणेन नूतनसत्रस्य अध्ययनजीवनस्य आरम्भं कर्तुं च प्रोत्साहिताः। काउण्टी-अभियोजकालयस्य मुख्याभियोजकः चाङ्गजियाङ्ग-मध्यविद्यालयस्य विधि-राज्यस्य उप-प्रधानाध्यापकः च यान बेन्कियाङ्गः छात्रान् नूतन-सत्रस्य प्रथम-कानून-शासन-वर्गं अपि शिक्षयति स्म, छात्रान् "लघु-प्रतिरूपाः" भवितुम् प्रयत्नार्थं प्रोत्साहयति स्म, ये जानन्ति, अवगच्छन्ति, पालनं कुर्वन्तु, नियमं च प्रयुञ्जते।

छात्रेषु देशभक्तिं प्रज्वलयन्तु

अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति अनेकेषां विद्यालयानां प्रथमपाठाः देशभक्तिशिक्षायाः विषये केन्द्रीकृताः सन्ति, येन युवानः देशस्य सुदृढीकरणस्य महत्त्वाकांक्षायां स्वस्य गहनदेशभक्तिं सचेततया सघनीकरणाय अधिकं मार्गदर्शनं कुर्वन्ति।

तस्मिन् प्रातःकाले जियांग्डोङ्ग-नव-जिल्हे, हैको-नगरे स्थितेन दक्षिण-चीन-सागर-संशोधन-संस्थायाः विशेष-दर्शकानां स्वागतं कृतम्-हैको-हैजिङ्ग-विद्यालयस्य अष्टम-श्रेणी-छात्राणां विद्यालयः कक्षां प्रदर्शनीभवने "स्थानान्तरितवान्", येन छात्राः अभिलेखागारं पठितुं, ऐतिहासिकदस्तावेजान् द्रष्टुं, दिग्गजानां मौखिककथायाः भिडियो द्रष्टुं, विशेषव्याख्यानानि शृण्वन्ति च, येन स्वपरिवारस्य देशस्य च विषये स्वभावनाः गभीराः भवन्ति

"छात्राः न केवलं आगन्तुकाः, अपितु उत्तराधिकारिणः अपि सन्ति। अहम् आशासे यत् एतेन भ्रमणेन ते समुद्रस्य विषये स्वस्य जागरूकतां वर्धयितुं शक्नुवन्ति तथा च तेषां पूर्वजानां क्रान्तिकारीभावनाम् गभीरं अनुभवितुं शक्नुवन्ति ये बलिदानात् न बिभेति स्म, विषये ज्ञात्वा कष्टानि अतिक्रान्तवन्तः the history of their hometown." हाइको हाइजिंग् विद्यालयस्य उपप्रधानाध्यापकः हुआङ्ग वेक्सिङ्ग् अवदत्।

सुरक्षा वृद्ध्या सह भवति

परिसरस्य सुरक्षा न लघुः विषयः, सावधानतां ग्रहीतुं च सर्वाधिकं महत्त्वपूर्णम् अस्ति । पुनर्निर्माणस्य विस्तारस्य च अनन्तरं सान्या क्रमाङ्क ७ प्राथमिकविद्यालयस्य हैलुओ परिसरे नूतनछात्राणां प्रथमसमूहस्य स्वागतं कृतवान्, तथा च "विद्यालयस्य ऋतुस्य" सुरक्षायाः रक्षणार्थं प्रत्येकस्मिन् वर्गे सुरक्षाशिक्षायाः प्रथमपाठस्य विषयगतं वर्गसमागमं कृतवान् । .

"छात्राः, यदि भवन्तः विद्युत्साइकिलेन विद्यालयम् आगच्छन्ति तर्हि भवन्तः किं धारयन्तु!" डुबकीनिवारणम् अन्ये च दैनन्दिनकार्यक्रमाः सुरक्षाज्ञानं, तथा च प्रश्नोत्तरद्वारा छात्राणां सुरक्षाज्ञानस्य ज्ञानं अवगमनं च गभीरं कुर्वन्ति। "मया ज्ञातं यत् अहं तरितुं शक्नोमि वा न वा, अहं वन्यरूपेण तरितुं न इच्छामि, मया नियमितस्थाने तरितव्यम् इति तृतीयश्रेणी (४) छात्रः तियान यिजे अवदत्।

२ सितम्बर् दिनाङ्के सान्या क्रमाङ्क-७ प्राथमिकविद्यालयस्य प्रथमश्रेण्याः प्रथमश्रेण्यां नवीनाः छात्राः सुरक्षाज्ञानं सम्यक् श्रुतवन्तः। हैनन् दैनिक ओम्निमीडिया रिपोर्टर वाङ्ग चेङ्गलोङ्ग इत्यस्य चित्रम्

तस्मिन् एव दिने लिङ्गशुई जनसुरक्षायातायातपुलिसः हैनन् लिङ्गशुई सियुआन् प्रयोगात्मकविद्यालयः, लिङ्गशुई ली स्वायत्तकाउण्टी जूनियर उच्चविद्यालयः च सहितं ५ विद्यालयेषु अपि गत्वा यातायातसुरक्षाचेतावनीचलच्चित्रं, आमनेसा व्याख्यानानि, यातायातसुरक्षाप्रचारवितरणं च कृत्वा प्रकरणस्य व्याख्यानं कृतवती सामग्रीः शिक्षणं मनोरञ्जनं च भवति, छात्राणां कृते यातायातसुरक्षाज्ञानं शिक्षयति।

डोङ्गफाङ्ग-संख्या २ मध्यविद्यालये डोङ्गफाङ्ग-नगरस्य अग्नि-उद्धार-दलस्य कर्मचारिणः शिक्षकाणां छात्राणां च कृते अग्नि-संरक्षण-ज्ञानस्य प्रचारं कृतवन्तः, तथा च स्थले एव अग्निशामक-अभ्यासस्य, अग्निशामक-वाहनानां परिचयस्य च माध्यमेन शिक्षकाणां छात्राणां च कृते अभिनव-रोचक-अग्नि-सुरक्षा-पाठान् प्रदत्तवन्तः । श्रेणी।

"प्रारम्भवर्गाः", "प्रेरणादायकवर्गाः", "प्रौद्योगिकीवर्गाः" "सुरक्षावर्गाः" च इति श्रृङ्खलायाम् अनेकेषां छात्राणां शैक्षणिकयात्रायां नूतनं विद्यालयवर्षं नूतनं अध्यायं च उद्घाटितम्।

(हैनन् दैनिक, हैकोउ, २ सितम्बर)

प्रतिवेदन/प्रतिक्रिया