समाचारं

wahaha’s “rmb 100,000 refrigerator bidding” इत्यनेन offline channels वर्धते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"दैनिक आर्थिकसमाचार" इति संवाददातृभिः ज्ञातं यत् अगस्तमासस्य ३० दिनाङ्के वहाहा-संस्थायाः आधिकारिकजालस्थले "फ्रीजर-रक्षणस्य, मार्केट-प्रक्षेपणस्य आवश्यकतानां च निविदा-घोषणा" प्रकाशिता, यस्मिन् विभिन्नवर्षस्य ६१,७३५ फ्रीजरस्य अनुरक्षणं, १,००,००० स्मार्ट-फ्रीजरस्य बोली च सम्मिलितम् अस्ति

चित्रस्य स्रोतः : जालपुटस्य स्क्रीनशॉट्

अस्मिन् वर्षे मार्चमासे वाहाहा इत्यस्य कार्यभारं स्वीकृत्य ज़ोङ्ग फुली इत्यनेन अफलाइन-फ्रीजर्-मध्ये निवेशः वर्धितः अधुना यदा वहाहा-इत्यनेन फ्रीजर-बोल-प्रकल्पः आरब्धः, तदा अफलाइन-चैनल-पुनः आकारं दातुं तस्याः लक्ष्यात् कियत् दूरम् अस्ति? घोरस्पर्धायां शीतलपेयविपण्ये वहाहा-महोदयस्य विजयस्य सम्भावनाः काः सन्ति ?

स्पर्धा प्रचण्डा, शीतलकस्य प्रक्षेपणं च "सैन्यरणनीतिज्ञानाम् अनिवार्यं युद्धक्षेत्रम्" अस्ति ।

वहाहा-संस्थायाः आधिकारिकजालस्थले प्रकटितं यत् तस्य विक्रय-टर्मिनल्-स्थानानि सम्प्रति ३० लक्षं अधिकाः सन्ति । अधुना जनमतस्य ध्याने वहाहा इत्यनेन प्रवृत्तेः लाभः गृहीतः, अफलाइन-फ्रीजर्-प्रक्षेपणं च वर्धितम् ।

मार्चमासस्य आरम्भे मीडिया-समाचारानुसारं वहाहा-संस्था अफलाइन-फ्रीजर्-प्रक्षेपणाय, अफलाइन-चैनल-पुनर्निर्माणस्य त्वरिततायै च सर्वप्रयत्नाः कुर्वन् आसीत् । "चीनी उद्यमी" पत्रिकायाः ​​कथनमस्ति यत् एतत् "जोङ्ग फुलि इत्यनेन 'प्रथमः शॉट्' प्रहारः कृतः" इति ।

मार्चमासस्य मध्यभागे "दैनिक-आर्थिक-समाचारस्य" एकः संवाददाता उद्यमीरूपेण युन्नान-वाहहा-कार्यालयं फ़ोनं कृत्वा फ्रीजर-प्रक्षेपणस्य सहकार्यस्य विषये पृच्छति स्म तत्कालीनाः प्रासंगिकाः कर्मचारीः अवदन् यत् "अधुना वयं बहु फ्रीजर्-इत्येतत् निर्यातयामः। यदि अस्माकं स्टॉकः समाप्तः भवति तर्हि भवान् अग्रिम-समूहस्य प्रतीक्षां कर्तुं शक्नोति।"

अस्मिन् समये प्रकटितायाः निविदाघोषणायाः आधारेण वहाहा-संस्थायाः अफलाइन-फ्रीजर-प्रक्षेपणम् अद्यापि निरन्तरं वर्तते ।

frost & sullivan इत्यस्य अनुसारं २०१९ तमे वर्षे पेय-उद्योगस्य विक्रयस्य केवलं ६% भागः ई-वाणिज्य-चैनेल्-तः अभवत्, यदा तु ९४% सुपरमार्केट्, सुविधा-भण्डारः, भोजनालयः इत्यादिभ्यः अफलाइन-चैनेल्-भ्यः अभवत्

२०२४ तमे वर्षे ग्रीष्मर्तौ उच्चतापमानेन पेयविपण्ये स्पर्धा अधिका भविष्यति, विपण्यां मूल्ययुद्धं च उष्णं भविष्यति केषाञ्चन शीशीजलस्य मूल्यं १ युआन् यावत् "रोल्ड्" अभवत्, अथवा तस्मात् अपि न्यूनम् अस्ति ।

शीतलपेयकम्पनीनां कृते फ्रीजरः युद्धक्षेत्रम् अस्ति ।

अगस्तमासस्य आरम्भे डोङ्गपेङ्ग् स्पेशल् बेवरेज इत्यनेन निवेशकसंशोधनस्य प्रतिक्रियायां उक्तं यत् "व्ययस्य दृष्ट्या मुख्यतया चैनलफ्रीजर्-प्रक्षेपणम् अस्ति । सम्पूर्णः उद्योगः 'फ्रीजिंग्-बिन्दुः' जब्धं कुर्वन् अस्ति । एतेन कदमेन वयं अपि करिष्यामः continue to maximize frozen display.

ज़ोङ्ग फुली अफलाइन् पुनः निर्माति, फ्रीजरस्य विक्रयं च वर्धयति

१ सितम्बर् दिनाङ्के वहाहा इत्यस्य फ्रीजर बोलीसूचनायाः विषये "दैली इकोनॉमिक न्यूज" इत्यस्य संवाददाता सल्लाहकाररूपेण बोलीविषयेषु प्रभारी वहाहा इत्यस्य कर्मचारिणः आहूतवान् व्यक्तिः अवदत् यत् विशिष्टा सूचना केवलं तान् कम्पनीभ्यः एव उद्घाटिता अस्ति ये बोलीघोषणायां आवश्यकतां पूरयन्ति .

तस्मिन् एव दिने चीनदेशस्य खाद्य-उद्योगस्य विश्लेषकः झू दानपेङ्गः "दैनिक-आर्थिक-समाचारस्य" संवाददातृणा सह साक्षात्कारे अवदत् यत् "पेय-कम्पनीनां कृते कोऽपि फ्रीजरः प्रायः विक्रयणस्य बराबरः नास्ति । सम्पूर्णः क्षेत्रः, परिमाणं, गुणवत्ता च the freezer display determine the final results.

तथापि किं वाहाहा-टर्मिनल्-फ्रीजर्-इत्यस्य माङ्गल्यं वास्तवमेव महती अस्ति ?

सेप्टेम्बर्-मासस्य द्वितीये दिने सः संवाददाता उद्यमीरूपेण वाहाहा-नगरस्य झेजियाङ्ग-कार्यालयं आहूतवान् । कार्यालयस्य एकः कर्मचारी अवदत् यत् निर्मातुः फ्रीजर्-मध्ये केवलं स्वस्य उत्पादानाम् आवश्यकता भवति, न केवलं वहाहा, अपितु अन्येषां ब्राण्ड्-समूहानां अपि एतस्य आवश्यकता भवति । "वयं यत् (फ्रिज) निवेशयामः तत् अस्माकं उत्पादानाम् संग्रहणार्थं आवश्यकं भवितुमर्हति। तथापि वास्तविकसञ्चालनप्रक्रियायां टर्मिनल् खुदराभण्डारस्वामिनः केवलं अस्माकं सर्वाणि उत्पादानि संग्रहीतुं न शक्नुवन्ति। उदाहरणार्थं, ये भण्डाराः सन्ति, येषु अनेकाः रेफ्रिजरेटर् सन्ति, ते स्वस्य उपरि एव तत् कर्तुं समर्थाः भवेयुः own फ्रीजर्-मध्ये स्वस्य निर्मातुः उत्पादाः सन्ति, परन्तु केचन लघु-टर्मिनल्-मध्ये बहुविध-फ्रीजर्-सङ्ग्रहं कर्तुं न शक्नुवन्ति -उल्लिखित कर्मचारी व्यक्त।

फ्रीजर्-प्रक्षेपणस्य अन्यस्थितीनां च विषये कार्यालयस्य कर्मचारिणः अवदन् यत् - "२०२४ तमे वर्षे गतवर्षस्य अपेक्षया दुगुणा अधिका भविष्यति, २०२५ तमे वर्षे च एषा वृद्धिः भविष्यति, सम्पूर्णं देशं च आच्छादयिष्यति। वर्तमानकाले टर्मिनल्-विक्रयः बहु उत्तमः अस्ति। " " .

तदतिरिक्तं, संवाददाता वाहाहा-नगरस्य दक्षिणपश्चिमप्रान्तीयकार्यालयस्य एकेन कर्मचारिणः अपि उद्यमीरूपेण परामर्शं कृतवान् कर्मचारीसदस्यः प्रकटितवान् यत् "फ्रीजर् सर्वे प्रत्यक्षतया हाङ्गझौ मुख्यालयात् क्रियन्ते। अस्मिन् वर्षे ते फ्रीजरं क्रियन्ते इव दृश्यन्ते। तेषां क्रयणानन्तरं।" them directly, we will ship it to us अधुना क्रयणं कुर्वन्ति इति २५ वर्षीयः योजना अस्ति” इति ।

परन्तु समग्रतया झू दानपेङ्ग इत्यस्य मतं यत् विशेषतः प्रथमद्वितीयस्तरीयनगरेषु फ्रीजरस्य प्रक्षेपणं संतृप्तं जातम्, येन भविष्ये पेयस्य ब्राण्ड्-संस्थाः अद्यापि तस्य स्वादस्य गुणवत्तायाश्च उन्नयनं पुनरावृत्तिं च कर्तुं केन्द्रीक्रियन्ते पेयम् अस्ति।एतत् विकासस्य दीर्घकालीनसमाधानम् अस्ति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया