समाचारं

इदं चालकरहितं नवीनं ऊर्जावाहनं "बृहत्" अस्ति तथा च "बृहत् बुद्धिः" अस्ति丨नवीनगुणवत्तायुक्तशक्तिः·हरितभविष्यस्य निर्माणं [gf]246c[/gf]।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन न्यूज रिपोर्टर डु जीवेन्/फोटो
२०२४ तमस्य वर्षस्य विश्वशक्तिबैटरीसम्मेलनं यिबिन्-नगरे सितम्बर्-मासस्य प्रथमदिनाङ्के उद्घाटितम् आसीत् ।सम्मेलन-प्रदर्शनीभवने मानवयुक्तानि विमानानि, ड्रोन्-वाहनानि, रोबोट्-इत्यादीनि नवीन-ऊर्जा-उत्पादाः जनाः अत्याधुनिक-प्रौद्योगिकीनां विकासं, आकर्षणं च यथार्थतया अनुभवन्ति स्म
२ सेप्टेम्बर् दिनाङ्के प्रातःकाले सम्मेलनस्य प्रदर्शनीभवने चालकरहितेन नूतन ऊर्जावाहनेन संवाददाता आकृष्टः अभवत् अन्वेषणेन सः ज्ञातवान् यत् एषः ट्रकः न केवलं "बृहत्" अपितु समर्थः अपि अस्ति
"दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ६ मीटर्, २ मीटर्, ३ मीटर् च अतिक्रान्ताः सन्ति , square shape "q" अक्षरस्य अग्रमुखं "नासिका" च किञ्चित् "क्यूट" अस्ति । समीपतः अवलोक्य ट्रकस्य शरीरे कॅमेरा, संवेदक, रडार, लोकेटर, शक्तिप्रदर्शनानि च सन्ति ।
"अस्य ट्रकस्य नाम पूर्णकालिकं चालकरहितं नवीनं ऊर्जाव्यापारिकं वाहनम् अस्ति, अथवा एतत् बिग क्यू इति अपि वक्तुं शक्यते। अस्य अधिकतमं टोइंगभारं ७५ टन अस्ति तथा च पूर्णबैटरीजीवनं १५० किलोमीटर् अस्ति। एतत् पूर्णतया मानवरहितं बैटरी साक्षात्कर्तुं शक्नोति प्रतिस्थापनं ऊर्जापुनर्पूरणं च ५ निमेषेषु भवति तथा च जनानां सह अन्तरक्रियां कुर्वन्ति ।
विश्वशक्तिबैटरीसम्मेलने बिग क्यू अनावरणं कृतम्
तस्मिन् एव काले सम्मेलनप्रदर्शनभवनात् प्रायः १०० किलोमीटर् दूरे स्थिते लुझौ-बन्दर-अन्तर्राष्ट्रीय-कंटेनर-टर्मिनल्-इत्यत्र उच्चतापमानेन द्वौ बिग्-क्यू-वाहनौ व्यस्तौ आस्ताम् प्रदर्शनीभवने नग्नकारात् भिन्नं लुझौ-बन्दरस्य बिग् क्यू-शरीरं ट्रेलरे संलग्नं भवति, गोदीयां शटलं कुर्वन्, कंटेनर-परिवहनं कर्तुं व्यस्तम् अस्ति
यद्यपि बिग क्यू प्रियः दृश्यते तथापि सः "बृहत्" अस्ति तथा च "महान बुद्धिः" अस्ति ।
"मार्गान्, रेलमार्गान्, जलं च संयोजयति महत्त्वपूर्णकेन्द्रत्वेन लुझौ-बन्दरस्य मालवाहनपरिवहनस्य मात्रा वर्षे वर्षे वर्धमानं वर्तते, परन्तु न्यूनसञ्चालनदक्षता, उच्चकार्बनउत्सर्जनं, न्यूनसुरक्षा, कठिनजनशक्तिः इत्यादीनां समस्यानां सम्मुखीभवति। बुद्धिमान् हरितञ्च उन्नयनं आसन्नम् अस्ति।" प्रान्तीयबन्दरगाहनिवेशसमूहस्य लुझौबन्दरविज्ञानप्रौद्योगिकीसूचनाविभागस्य उपनिदेशकः सिचुआनबन्दरगाहकम्पनी पत्रकारैः सह उक्तवान् यत् स्मार्टहरिद्रबन्दरगाहानां निर्माणं त्वरितरूपेण कर्तुं तथा च 1990 तमे वर्षे अनेकानां तकनीकीसमस्यानां समाधानं कर्तुं मानवरहित क्षैतिज परिवहन पायलट परियोजना, पारम्परिक अंतर्देशीय बन्दरगाह टर्मिनल् कृते उपयुक्तस्य क्षैतिजपरिवहनस्य समुच्चयस्य अन्वेषणं कृतम् अस्ति मानवरहितसमाधानस्य कृते लुझौ बन्दरगाहः शंघाई ज़िजिंग प्रौद्योगिकी कम्पनी लिमिटेड इत्यनेन सह सहकार्यं कृतवान् तथा च बन्दरगाहसञ्चालनेषु भागं ग्रहीतुं 2 बिग क्यू तैनातवान्।
बिग क्यू लुझौ पोर्ट् इत्यत्र कार्यं करोति
"दा क्यू शून्य उत्सर्जनं, न्यूनशब्दं, पर्यावरणसंरक्षणं, उच्चदक्षतां च प्राप्तुं नूतनं ऊर्जाशक्तिप्रणालीं स्वीकरोति।" प्रौद्योगिकी, या वाहनचालनकाले चालनं कर्तुं शक्नोति, स्वायत्तरूपेण बाधाः परिहरितुं शक्नोति, स्वायत्तरूपेण मार्गाणां योजनां कर्तुं शक्नोति, जटिलरसदपरिदृश्येषु सुरक्षिततया स्थिरतया च चालयितुं शक्नोति, सटीकं डॉकिंग्, स्वायत्तं पुनरागमनं, स्वचालितं चार्जिंग् च प्राप्तुं शक्नोति, तथा च जहाजानां अवरोहणं लोडिंग् च कर्तुं शक्नोति तथा च बुद्धिमान् समयनिर्धारणस्य अनुकूलनस्य च माध्यमेन साइट्-स्थानानां मध्ये चलन्त-पेटिका-रिक्त-पेटी-भण्डारण-यार्ड-इत्यादिषु प्रक्रिया-लिङ्केषु ते हस्तचलित-वाहनैः सह मिश्रयन्ति ।
संवाददाता ज्ञातवान् यत् सिचुआन्-नगरस्य लुझोउ-बन्दरस्य अतिरिक्तं यिबिन्-बन्दरेण अपि एतत् नूतनं ऊर्जा-व्यापारिकं वाहनम् उपयोगे स्थापितं अस्ति । "एतत् अन्तर्देशीयबन्दरगाहपरिदृश्येषु मानवरहितवाहनचालनप्रौद्योगिक्याः व्यावहारिकप्रयोगप्रभावं व्यवहार्यतां च सिद्धयति।"
प्रतिवेदन/प्रतिक्रिया