समाचारं

एण्ट् बीमा १०,००० युआन् इत्यस्य अधः चिकित्साबीमादावानां कृते बृहत्-परिमाणेन "द्वितीयकक्षतिपूर्तिः" साक्षात्करोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के अन्तर्जालबीमासंस्थायाः मञ्चः एण्ट् इन्शुरेन्स् इत्यनेन "तत्कालक्षतिपूर्तिः" इति सेवायाः आरम्भस्य घोषणा कृता, "सुरक्षितक्षतिपूर्तिः" इति कृते चयनितैः बीमासंस्थाभिः सह तस्य प्रायोगिकरूपेण अग्रणीत्वं च गृहीतम् सम्प्रति सनशाइन प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स प्रथमा पायलट् बीमाकम्पनी अभवत् । संवाददाता ज्ञातवान् यत् सनशाइन प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स इत्यनेन एण्ट् इन्शुरन्स मञ्चे ८१% तः अधिकस्य बहिःरोगीबीमायाः ५०% तः अधिकस्य च आन्तरिकरोगीचिकित्सबीमाक्षतिपूर्तिप्रकरणानाम् द्वितीयस्तरीयनिष्कर्षसमीक्षा प्राप्ता, येन बृहत्परिमाणेन कवरेजं प्राप्तम्।
अस्य अर्थः अस्ति यत् sunshine property & casualty insurance good medical insurance इति उत्पादानाम् श्रृङ्खलायाः उपयोक्तारः, ऑफलाइन-अस्पतालेषु चिकित्सा-उपचारं सम्पन्नं कृत्वा, 800 युआन-तः न्यूनस्य बहिः-रोगी-बीमायाः, आन्तरिक-रोगी-चिकित्सा-बीमायाः च कृते "anxin claim" दावा-सेवा-पृष्ठस्य माध्यमेन ऑनलाइन-अनुरोधं प्रस्तौति of less than 10,000 yuan. यावत् सामग्रीः पूर्णा भवति तावत् प्रणाली 30 सेकण्ड् अन्तः दावानां समीक्षां सम्पन्नं करिष्यति तथा च उपयोक्तारं निष्कर्षस्य सूचनां दास्यति।
एतत् अवगम्यते यत् एण्ट् बीमायाः “द्वितीयः क्षतिपूर्तिः” चिकित्सा-बीमा-ज्ञानस्य धनं एकीकृत्य जननात्मक-बृहत्-माडल-प्रौद्योगिक्याः उपयोगं करोति, एतत् चिकित्सा-दस्तावेजान् पठितुं बीमा-शर्ताः अवगन्तुं च शक्नोति, दावानां निपटान-निष्कर्षाणां विषये बहुपदेषु तर्कं कर्तुं शक्नोति, समीक्षा-समयं च लघुं कर्तुं शक्नोति seconds.
"गतवर्षेषु सर्वकारीयसंस्थाः चिकित्साइलेक्ट्रॉनिकबिलानां लोकप्रियतां प्रवर्धयन्ति एव। एतत् एव कदमः तत्क्षणदावासेवानां बृहत्परिमाणस्य विकासस्य सम्भावनां प्रदाति, एण्ट् ग्रुप् इत्यस्य बीमाव्यापारसमूहस्य मुख्यप्रौद्योगिकीपदाधिकारी सन जेनक्सिङ्ग् , उक्तवान्, तदतिरिक्तं, दावानिपटनस्य समस्यां दूरीकर्तुं बहुमात्रायां सामग्रीनां समीक्षायै उच्चव्यावसायिकसीमायाः इत्यादीनां कठिनतानां कारणात्, कम्पनी आधारभूतसंरचनायाः विषये स्वचिन्तनं परिवर्तयति, बीमाज्ञानं बृहत्प्रतिरूपेषु एकीकृत्य, तथा च दावाविशेषज्ञानाम् चिन्तनरूपरेखायाः अनुकरणार्थं, पदे पदे प्रमुखसूचनानि अन्वेष्टुं, ततः तर्कस्य अनन्तरं समाधानं प्रदातुं च बृहत् आदर्शचिन्तनशृङ्खला पद्धतिः लेखापरीक्षानिष्कर्षः गृहीतः भवति, यत् प्रभावीरूपेण लेखापरीक्षायाः सटीकतायां सुधारं करोति।
पायलट्-दत्तांशैः ज्ञायते यत् सम्प्रति, sunshine property & casualty insurance इत्यस्य पात्रचिकित्साबीमादावानां औसतसमीक्षासमयः २५ सेकेण्ड् भवति, तथा च प्रतिमासं दशसहस्राणि दावान् सम्पादयति सनशाइन प्रॉपर्टी एण्ड कैजुअलिटी इन्शुरन्स इत्यस्य अन्तर्जालव्यापारविभागस्य उपमहाप्रबन्धकः गै ज़्यूयिंग् इत्यनेन उक्तं यत् दावासेवासु बृहत् आदर्शप्रौद्योगिक्याः प्रयोगेण दावासमीक्षकाणां उपरि दबावः बहु न्यूनीकृतः, तथा च जनशक्तिः समीक्षायां केन्द्रीक्रियितुं शक्यते जटिलदावानुरोधाः, जटिलदावानां सुधारणेन आवेदनसमीक्षायाः समयसीमा।
अवगम्यते यत् सनशाइन प्रॉपर्टी एण्ड कैजुअल्टी इन्शुरन्स इत्यस्य पायलट् कार्यक्रमस्य अनन्तरं सुरक्षितक्षतिपूर्तिः कृते "द्वितीयक्षतिपूर्तिः" सेवा भविष्ये अधिकसहकारीबीमाकम्पनीभिः सह सम्बद्धा भविष्यति यत् बृहत्तरं कवरेजं प्राप्तुं अधिकदावाप्रयोक्तृभ्यः तस्य अनुभवं कर्तुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया