समाचारं

यदि कश्चन यात्री अतिरिक्तं सवारीं याचते तर्हि चालकः सहकार्यं कर्तुं अर्हति वा ? दीदी सार्वजनिक टिप्पणी परिणाम जारी

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे : दीदी १८ तमे सार्वजनिकटिप्पण्याः मतदानपरिणामं प्रकाशितवान् "यात्रिकाः अतिरिक्तखण्डस्य अनुरोधं कुर्वन्ति, चालकाः सहकार्यं कुर्वन्तु वा?"

ifeng.com technology news 2 सितम्बर दिनाङ्के दीदी इत्यनेन 18 तमे सार्वजनिकटिप्पणी प्रकाशिता "यात्रिकाः अतिरिक्तखण्डस्य अनुरोधं कुर्वन्ति, चालकाः उपयोक्तृ-अनुभवस्य सेवानियमानां च अधिकं अनुकूलनस्य आशायां सहकार्यं कुर्वन्तु?" ३१ अगस्तदिनाङ्के मतदानस्य समाप्तिपर्यन्तं १३०,००० तः अधिकाः उपयोक्तारः चर्चायां मतदानं च कृतवन्तः ।

समर्थकमतेषु यत् सर्वाधिकं मतं प्राप्तवान् तत् "सर्वस्य विशेषपरिस्थितिः भवितुम् अर्हति। आशासे चालकाः अधिकं विचारशीलाः भविष्यन्ति" इति, ३२.१% मतदानं कृतवान् ये विचारस्य समर्थनं न कृतवन्तः तेषु प्रायः अर्धभागः "यात्रिकाः गन्तव्यस्थानं प्राप्य बसयानात् अवतरितव्याः" इति मन्यन्ते स्म, १६.७% ।

किं ऑनलाइन राइड-हेलिंग् चालकं अतिरिक्तं सवारीं प्रदातुं पृच्छितुं युक्तम्? तया नेटिजन्स् मध्ये उष्णचर्चा उत्पन्ना । केनचित् माध्यमेन आरब्धस्य सर्वेक्षणस्य परिणामेषु ज्ञातं यत् बहुसंख्यकाः नेटिजनाः चालकान् अतिरिक्तं खण्डं वितरितुं प्रार्थयितुं विचारेण वा अभ्यासेन वा सहमताः न आसन्। दक्षिणसप्ताहस्य समाप्तिः उदाहरणरूपेण गृहीत्वा, ये ७४.६% अतिरिक्तविमानयानानां वितरणार्थं चालकानां सहकार्यस्य समर्थनं न कुर्वन्ति, तेषां ५४.१% मतं भवति यत् “यात्रिकाः गन्तव्यस्थानं प्राप्य बसयानात् अवतरितव्याः” इति caijing.com इत्यनेन आरब्धे सर्वेक्षणे "इदं अयुक्तम् अस्ति, भवद्भिः भुक्तिं विना अतिरिक्तसेवानां आनन्दः न भवेत्" तथा च "चालकस्य यात्रिकस्य च मध्ये वार्तालापः कर्तुं शक्यते" इति विचाराः मूलतः समानाः आसन्, यत्र ४५.०%, ४१.६ च भागः आसीत् % क्रमशः ।

चित्रे दक्षिणी सप्ताहान्ते तथा caijing.com इत्यनेन आरब्धस्य मतदानस्य परिणामाः

अस्य सार्वजनिकटिप्पण्याः अंकस्य टिप्पण्यां "परस्परबोधः", "परस्परवार्तालापः", "परस्परसम्मानः" च बहुवारं उक्ताः । मतदानप्रयोक्तारः चालकानां यात्रिकाणां च दृष्ट्या स्वमतानि प्रकटितवन्तः।

एकः यात्री वस्तुनिष्ठतथ्यानाम् आधारेण स्वस्य समर्थनस्य कारणानि अवदत् यत् "पञ्चाशत् वा शतमीटर् वा अग्रे चालनं युक्तियुक्तपरिधिमध्ये एव इति मन्ये, यतः कदाचित् स्थितिनिर्धारणं समीचीनं न भवति। यदि भवान् टैक्सीयानं गृह्णाति तर्हि केवलं टैक्सीयानं न गृह्णीयात्। " न्यूनं पादचालनं कुर्वन्तु। यदि बसयानात् अवतरित्वा एतावत्कालं यावत् पादचालनं कर्तव्यं भवति तर्हि टैक्सीयानस्य सुविधां नष्टं करिष्यामि।”

चित्रे : केचन यात्रिकाः सन्देशान् त्यक्तवन्तः

अधिकांशतया यात्रिकाणां अनुरोधाः पूर्यन्ते इति बहवः चालकाः अवदन्। एकत्र गृहीत्वा चालकः अतिरिक्तं खण्डं प्रदातुं विरोधं न करोति, परन्तु सः त्रीणि कारकानि अपि सारांशतः वदति- प्रथमं, सः आशास्ति यत् यात्रिकाः विनयशीलाः मैत्रीपूर्णाः च भविष्यन्ति, स्वयमेव चर्चां कुर्वन्ति, यथोचितमागधाः च प्रकटयिष्यन्ति, द्वितीयं, समुदायः सुविधाजनकः अस्ति तथा च अतिरिक्तम् प्रसवदूरता सर्वाधिकं लघु भवति।

केचन चालकाः अपि स्वस्य कष्टानि चिन्ताश्च प्रकटितवन्तः। केचन चालकाः यात्रिकाणां अशिष्टवृत्त्या च चिन्तिताः सन्ति, केचन चालकाः समुदायस्य मार्गाः संकीर्णाः इति मन्यन्ते, तथा च बहवः वृद्धाः, बालकाः, पालतूपजीविनः च क्रीडन्ति, येन वाहनचालनं असुरक्षितं भवति ;

चित्रसमूहः : केचन चालकाः सन्देशान् त्यजन्ति

यथा यात्री "ऐवुजिवु" अवदत् यत् "सहकार्यं स्नेहस्य विषयः, असहयोगः कर्तव्यः" यात्रिकाणां चालकानां च परवाहं न कृत्वा अधिकांशजना: अनुबन्धस्य भावनां पालनीयाः इति सहमताः-मञ्चनियमानुसारम् , चालकः यात्रिकं आदेशगन्तव्यस्थानं प्रति प्रदास्यति, सेवा समाप्तवती इति गण्यते। "नियमानुसारं वस्तुतः यात्रिकाणां चालकानां च कृते द्विपक्षीयं रक्षणं भवति" इति केचन उपयोक्तारः अवदन् यत् ते तस्य विषये सावधानीपूर्वकं चर्चां कर्तुं शक्नुवन्ति, परन्तु नैतिकरूपेण चालकस्य अपहरणं न कुर्वन्ति।

चित्रे : यात्रिकाणां दृष्टिकोणः : “अतिरिक्तप्रसवः” इति विषयः नास्ति चालकस्य नैतिकताम् अपहरन्तु ।

दीदी अनुशंसति यत् यदि यात्रिकाणां सवारीकाले अतिरिक्तं खण्डं वास्तवमेव वितरितुं आवश्यकं भवति तर्हि यात्रिकाः यात्रायाः समाप्तेः पूर्वं एप् मध्ये गन्तव्यस्थानं परिवर्तयितुं शक्नुवन्ति, चालकः च स्थानानुसारं मालं वितरति। यदि असुविधाजनकपदानां पादानां च वृद्धानां, अत्यन्तं मौसमः, यात्रिकाणां नैमित्तिकं शारीरिकं असुविधा इत्यादीनां विशेषपरिस्थितिषु सम्मुखीभवति तर्हि दीदी आशास्ति यत् चालकाः अधिकं अवगच्छन्ति, अतिरिक्तं सवारीं च दातुं शक्नुवन्ति इति मञ्चः यात्रिकान् चालकानां प्रति कृतज्ञतां प्रकटयितुं अपि प्रोत्साहयति रक्तसंवृतादिभिः विधिभिः ।

तदतिरिक्तं, बहवः उपयोक्तारः सन्ति ये दीदी इत्यस्य सुझावः सुधारं च कृतवन्तः: प्रथमं, मञ्चः "एकः आकारः सर्वेषां कृते उपयुक्तः" न भवेत् तथा च चालकानां मूल्याङ्कनार्थं आधाररूपेण एतस्य व्यवहारस्य उपयोगं कर्तुं द्वितीयं, सेवानां शुल्कानां च परिष्कारं कुर्वन्तु, मूल्यनिर्धारणं च भेदं कुर्वन्तु भिन्न-भिन्न-आवश्यकतानां अनुसारं, इयं सम्यक् नेविगेशन-प्रणाली अस्ति, उपयोक्ता पूर्वमेव समुदायस्य अन्तः स्थितः अस्ति, परन्तु चालकस्य नेविगेशनं समुदायस्य प्रवेशद्वारे एव स्थगयति। उपर्युक्तसमस्यानां प्रतिक्रियारूपेण दीदी इत्यनेन उक्तं यत् सः उत्पादानाम्, नेविगेशनस्य च अनुकूलनं निरन्तरं करिष्यति, सेवाविनिर्देशान् मूल्यनिर्धारणनियमान् च परिष्कृत्य भविष्यति

चित्रे : मञ्चेन प्राप्ताः केचन प्रतिक्रियाः सुझावाः च

यद्यपि दूरं दीर्घं नास्ति तथापि मञ्चस्य चालकस्य च सेवा-अभिप्रायस्य परीक्षणं करोति, सभ्ययात्रायाः भावनां च प्रतिबिम्बयति । प्रत्येकस्य यात्रिकस्य चालकस्य च संयुक्तप्रयत्नात् उत्तमः यात्रापारिस्थितिकी अविभाज्यः अस्ति । यथा चालकः "मास्टर वाङ्ग" अवदत् - "यतो हि वयं सेवा-उद्योगे स्मः, यावत् वयं उत्तमाः स्मः तावत् सर्वे टैक्सी-यानं ग्रहीतुं दीदी-इत्यस्य उपयोगं करिष्यन्ति, अस्माकं व्यवसायः च उत्तमः उत्तमः च भविष्यति दीदी इत्यनेन उक्तं यत् मञ्चः अस्याः सार्वजनिकसमीक्षायाः मतदानपरिणामानां सर्वेषां निश्छलप्रतिक्रियाणां च उल्लेखं करिष्यति यत् तेन प्रणालीं निरन्तरं उन्नयनं कृत्वा अनुभवं अनुकूलितुं शक्यते, येन अधिकानि टिकटानि प्रेषयितुं समस्या न भवति।