समाचारं

"झाङ्ग चाओयाङ्गस्य भौतिकशास्त्रवर्गः" इति नवीनं पुस्तकं प्रकाशितम्: यदि भवान् दीर्घकालं यावत् तस्मिन् आग्रहं करोति तर्हि परिमाणात्मकपरिवर्तनेन गुणात्मकपरिवर्तनं भविष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news २ सितम्बर् दिनाङ्के झाङ्ग चाओयाङ्ग इत्यनेन आधिकारिकतया "झाङ्ग चाओयाङ्गस्य भौतिकशास्त्रवर्गः" इत्यस्य तृतीयखण्डः प्रकाशितः, पुस्तकस्य हस्ताक्षरं च कृतम् । सः परिचयं दत्तवान् यत्, "प्रथमे खण्डे क्वाण्टम् यान्त्रिकं आच्छादितम् अस्ति, यत् मूलभूतक्वाण्टमयान्त्रिकस्य निर्माणं विकासप्रक्रिया च कथयति। तृतीयखण्डः भौतिकशास्त्रस्य वर्गानां लाइवप्रसारणस्य विषये चर्चां कृत्वा सम्पूर्णस्य क्वाण्टमयान्त्रिकस्य उच्चक्रमस्य गणना अस्ति in the past three years , zhang chaoyang believes that it is important to follow the "10,000 hours theory" "यदा भवन्तः किमपि कर्तुं निश्चयं कुर्वन्ति तदा सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् भवन्तः स्थातुं शक्नुवन्ति। यदि भवन्तः दीर्घकालं यावत् निश्चितरूपेण तिष्ठन्ति, तर्हि भवन्तः दीर्घकालं यावत् स्थातुं शक्नुवन्ति। परिमाणात्मकपरिवर्तनेन गुणात्मकपरिवर्तनं भविष्यति।"

घटनास्थले सोहू, भौतिकशास्त्रे पीएच.डी. तेषु नूतनपुस्तकस्य तृतीयखण्डे "फोनन्स् तथा ठोसद्रव्याणां विशिष्टतापः" इति अध्यायः क्वाण्टम् यान्त्रिकशास्त्रे "माइलस्टोन्" विषयः अस्ति । तदनन्तरं झाङ्ग चाओयांग् इत्यनेन पुस्तके अस्य विषयस्य परितः विस्तृतव्युत्पत्तिः गणना च कृता, न्यूनतापमानसीमायां ठोसविशिष्टतापस्य व्यवहारस्य विश्लेषणं कृतम्

ठोस पदार्थाः क्रमेण व्यवस्थितैः परमाणुभिः अथवा अणुभिः निर्मिताः भवन्ति यदा ते तापं शोषयन्ति, ऊर्जायाः सञ्चयार्थं च एतस्य स्पन्दनस्य उपयोगं कुर्वन्ति । आइन्स्टाइनः जालीकम्पनस्य तुलनां हार्मोनिक दोलकेन सह कृतवान्, प्रथमवारं व्याख्यातवान् यत् न्यूनतापमानयोः विशिष्टतापः शून्यस्य समीपं गच्छति, निरपेक्षशून्यं च किमर्थं प्राप्तुं न शक्यते इति परन्तु डेबये इत्यनेन ज्ञातं यत् आइन्स्टाइनस्य प्रतिरूपं न्यूनतापमानेषु दोषपूर्णं भवति तथा च स्पन्दनशक्तिस्तरस्य प्रसारसम्बन्धे सुधारं कृतवान् । झाङ्ग चाओयाङ्गः कृष्णफलके ऊर्जास्तरचित्रस्य माध्यमेन डेबये इत्यस्य सुधारस्य व्याख्यां कृतवान् यत् ध्वनितरङ्ग ऊर्जास्तरयोः मध्ये अन्तरं नियतं नित्यं नास्ति, तथा च न्यूनावृत्तिध्वनितरङ्गानाम् तदनुरूपं ऊर्जास्तरस्य अन्तरं अपि न्यूनं भवति, येन ठोसद्रव्याणि अधिकप्रभावितेण अवशोषणं कर्तुं शक्नुवन्ति ऊर्जा न्यूनतापमानयोः भवति ।

(विभिन्न k युक्तानां अनुनादकानां ऊर्जास्तरस्य अन्तरं भिन्नं भवति इति दर्शयितुं झाङ्ग चाओयाङ्गः एकां अद्वितीयपद्धतिं प्रयुक्तवान्)

घटनास्थले एकः छात्रः "अनिर्णयात्मकता, क्वाण्टम् यान्त्रिकता" इति लोकप्रियस्य अन्तर्जालस्य मेमे विषये पृष्टवान् यत् एतत् वाक्यं क्वाण्टम् यान्त्रिकस्य व्यापकं प्रयोगं प्रतिबिम्बयति। यथा, पृथिव्यां बहवः समस्याः, भौतिकगुणाः, द्रवहीलियमस्य व्यवहारः, अपि च केचन उच्चप्रौद्योगिकीयुक्ताः अन्वेषणपरियोजनाः क्वाण्टमयान्त्रिकशास्त्रेण सह सम्बद्धाः सन्ति सः द्रव हीलियमस्य लीकेजस्य कारणेन बोइङ्ग्-संस्थायाः मिशन-विलम्बस्य विषये अद्यतन-वार्ताम् उद्धृतवान् यत् अन्तरिक्ष-यानस्य बूस्टरं द्रव-हीलियम-इत्यनेन शीतलं कर्तुं आवश्यकम् अस्ति न्यूनतापमानस्य वाष्पीकरणं न भवति ।

"झाङ्ग चाओयाङ्गस्य भौतिकशास्त्रवर्गस्य" तृतीयखण्डः क्वाण्टमयान्त्रिकविषये केन्द्रितः अस्ति, अज्ञातपरमाणुनाभिकात् अप्राप्यश्वेतबौनतारकपर्यन्तं, परमाणुअणुनां संरचनात्मकविवरणात् आरभ्य भौतिकावस्थारूपान्तरणस्य स्थूलदर्शीनियमपर्यन्तं, तथा च क double pendulum to nuclear magnetism अनुनादस्य अत्याधुनिकप्रौद्योगिकी ठोस अवस्थाभौतिकशास्त्रम्, संरचनात्मकरसायनशास्त्रं, खगोलशास्त्रम् इत्यादिषु बहुविधविषयेषु विस्तृता अस्ति

अस्मिन् समये प्रकाशितं नूतनं पुस्तकं त्रयोदश अध्यायेषु विभक्तम् इति अवगम्यते, तस्य सामग्री च सोहू विडियो फिजिक्स लाइव क्लास् इत्यस्य १२९ तः १८४ तमं अंकं यावत् संकलितम् अस्ति झाङ्ग चाओयाङ्ग इत्यनेन परिचयः कृतः यत् पुस्तकं रोचकप्रश्नेभ्यः आरभ्यते तथा च भौतिकशास्त्रस्य प्राचीननगरस्य भिन्नानि भ्रमणमार्गदृश्यानि प्रदाति, यस्य उपयोगः विश्वविद्यालयस्य विज्ञानस्य अभियांत्रिकीप्रमुखस्य च पाठ्यपुस्तकानां अतिरिक्तं सहायकपठनरूपेण कर्तुं शक्यते।

प्रथमयोः खण्डयोः तुलने "झाङ्ग चाओयाङ्गस्य भौतिकशास्त्रपाठाः" इत्यस्य तृतीयखण्डे अधिकगणितीयसाधनानाम् उपयोगः भवति, यत्र आंशिकविभेदकसमीकरणाः, मैट्रिक्सविकर्णीकरणं, भिन्नताः इत्यादयः सन्ति, ये गणितस्य भौतिकशास्त्रस्य च एकीकरणं प्रदर्शयन्ति तदतिरिक्तं, अयं खण्डः कतिपयानां अवधारणानां कणानां च व्याख्याने एव सीमितः नास्ति, अपितु स्थूल-सूक्ष्मयोः सम्बन्धात् आरभ्य क्वाण्टम-यान्त्रिकस्य अनवधान-रहस्यात् आधुनिकस्य अनुप्रयोगपर्यन्तं क्वाण्टम्-यान्त्रिकस्य स्वरूपं सर्वतोमुखरूपेण प्रस्तुतं करोति तन्त्रज्ञान।