समाचारं

byd इत्यस्य अगस्तमासस्य विक्रयः ३७०,००० विक्रयस्य अभिलेखं अतिक्रान्तवान्, येन नूतनः उच्चतमः स्तरः स्थापितः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमदत्तांशस्य अनुसारं byd इत्यस्य नूतन ऊर्जावाहनविपणेन अस्मिन् वर्षे अगस्तमासे दृढं प्रदर्शनं कृतम्, यत्र विक्रयः प्रायः ३७३,१०० वाहनानां आश्चर्यजनकं परिणामं प्राप्तवान्, वर्षे वर्षे ३५.९७% वृद्धिः, वैश्विकनवस्य अग्रणीस्थानं निरन्तरं सुदृढं कृतवान् ऊर्जा वाहन विपण्य। एषा उपलब्धिः न केवलं byd इत्यस्य उत्पादानाम् दृढप्रतिस्पर्धां, विपण्यमान्यतां च प्रदर्शयति, अपितु तस्य वार्षिकविक्रयलक्ष्यस्य सफलसाक्षात्काराय ठोसमूलं स्थापयति।

अस्मिन् वर्षे प्रथमाष्टमासान् पश्यन् byd इत्यस्य नूतनानां ऊर्जावाहनानां सञ्चितविक्रयः २३२८४ मिलियनं चिह्नं अतिक्रान्तवान्, यत् वर्षे वर्षे २९.९२% वृद्धिः अभवत् अस्याः चकाचौंधजनकसङ्ख्यानां श्रृङ्खलायाः पृष्ठतः byd इत्यस्य निरन्तरप्रयत्नाः सन्ति यत् प्रौद्योगिकी-नवीनीकरणं गभीरं कर्तुं, उत्पाद-विन्यासस्य अनुकूलनं कर्तुं, सेवा-गुणवत्तां च सुधारयितुम्। संकरवाहनात् शुद्धविद्युत्वाहनपर्यन्तं, कारात् एसयूवीपर्यन्तं, byd इत्यनेन स्वस्य विविधउत्पादमात्रिकायाः ​​माध्यमेन विभिन्नानां उपभोक्तृणां आवश्यकताः पूरिताः, विपण्यतः व्यापकप्रशंसाः च प्राप्ताः

भयंकरबाजारप्रतिस्पर्धायाः सम्मुखे byd सदैव स्पष्टं रणनीतिकं ध्यानं दृढं विपण्यविश्वासं च निर्वाहितवान् अस्ति । २०२४ तमे वर्षे २०२३ तमे वर्षे ३.०२ मिलियनवाहनानां विक्रयमात्रायाः आधारेण २०% अधिकं वृद्धिं प्राप्तुं byd इत्यनेन महत्त्वाकांक्षी लक्ष्यं निर्धारितम् अस्ति । वर्तमानविक्रयप्रगतेः अनुसारं byd इत्यनेन प्रथमाष्टमासेषु पूर्णवर्षस्य विक्रयलक्ष्यस्य प्रायः ६४% भागः सम्पन्नः, यत् विकासस्य सशक्तं गतिं स्थिरवृद्धिप्रत्याशान् च दर्शयति

byd इत्यस्य उत्कृष्टं प्रदर्शनं न केवलं तस्य उत्पादानाम् उत्तमप्रदर्शनस्य ब्राण्डप्रभावस्य च लाभं प्राप्नोति, अपितु नूतन ऊर्जावाहन-उद्योगस्य विकास-प्रवृत्तिषु तस्य सटीक-ग्रहणात् सक्रिय-प्रतिक्रियायाः च अविभाज्यम् अस्ति यथा वैश्विकनवीनऊर्जावाहनविपण्यस्य विस्तारः निरन्तरं भवति तथा च पर्यावरणसौहृदस्य, स्मार्टस्य, कुशलयात्रायाः च उपभोक्तृणां माङ्गल्यं वर्धमानं भवति, तथैव byd वैश्विकस्य स्थायिविकासे योगदानं दातुं अभूतपूर्वगत्या, स्केलेन च प्रौद्योगिकीनवाचारं औद्योगिकं उन्नयनं च प्रवर्धयति नवीन ऊर्जा वाहन उद्योगः महत्त्वपूर्णं बलं योगदानं ददाति।

भविष्यं प्रति पश्यन् byd "प्रौद्योगिकी राजा, नवीनता आधारः" इति विकासदर्शनस्य पालनम् निरन्तरं करिष्यति, उत्पादस्य गुणवत्तां सेवास्तरं च निरन्तरं सुधारयिष्यति, उपभोक्तृणां आकांक्षां, उत्तमजीवनस्य अनुसरणं च पूरयितुं प्रयतते च। अस्माकं विश्वासस्य कारणं वर्तते यत् byd इत्यस्य अदम्यप्रयत्नेन तस्य नूतनः ऊर्जावाहनव्यापारः नूतनान् ऊर्ध्वतां प्राप्स्यति, वैश्विकहरितयात्रा-उद्योगे च अधिकं गतिं प्रविशति |.