समाचारं

२०२५ किआ के५ आधिकारिकतया अतिरिक्तविशेषताभिः सह प्रक्षेपणं कृतम्, मूल्यं १३९,८०० युआन् तः आरभ्यते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com auto news २ सितम्बर् दिनाङ्के २०२५ तमस्य वर्षस्य किआ के५ इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् । पुरातनमाडलेन सह तुलने नूतनकारस्य मूल्यं २३,००० युआन् यावत् न्यूनीकृतम् अस्ति तस्मिन् एव काले विन्यासः १०,००० युआन् यावत् महत्त्वपूर्णतया वर्धितः अस्ति, तथा च व्यापकः छूटः ३६,००० युआन् यावत् अस्ति मूल्यं तथा च योजितविन्यासाः, उत्पादस्य मूल्यप्रदर्शनं अधिकतमं कुर्वन्ति ।

तस्मिन् एव काले किआ जनरेशन जेड् इत्यस्य युवानां उपयोक्तृभ्यः "उत्तममूल्ये कारस्य उन्नयनं कृत्वा ५ प्रमुखलाभानां आनन्दं लभन्तु" इति मूल्य-प्रति-धन-कार-क्रयण-वित्तीय-नीतिं प्रदाति यत् अधिक-युवानां सहजतया पायनियर-कारस्य स्वामित्वं प्राप्तुं साहाय्यं करोति कारक्रयणनीतिषु कारक्रयणेषु १०,००० आरएमबी-रूप्यकाणां तत्कालं नकद-छूटः, सर्वेषां ब्राण्ड्-कृते ९,००० आरएमबी-रूप्यकाणां अतिरिक्तः व्यापार-लाभः, किआ-कार-स्वामिनः कृते ४,००० आरएमबी-रूप्यकाणां अतिरिक्तः बोनसः, द्विवर्षीयः अनिवार्यः यातायातबीमापुराणग्राहकलाभस्य मूल्यं च अन्तर्भवति rmb 2,000, rmb 10,000 पर्यन्तं व्याजछूटवित्तीयलाभः, तथा च rmb 1,000 कारक्रयणबोनसः अस्ति, यत्र 5 मूलभूताः अनुरक्षणसामग्रीः, 5 वर्षाणां कृते निःशुल्कं अनुरक्षणस्य अधिकाराः च सन्ति

रूपस्य दृष्ट्या २०२५ किआ के५ विस्तारितं संस्करणं वर्तमानस्य मॉडलस्य क्लासिकं डिजाइनं निरन्तरं कुर्वन्, वाहनस्य अधिकं ज्ञातुं प्रौद्योगिकीयुक्तं च कर्तुं बहु विस्तृतं समायोजनं कृतवान् अस्ति नूतनकारस्य अग्रमुखं तीक्ष्णतररेखानिर्माणं स्वीकुर्वति, एलईडी-दिवसस्य चलनप्रकाशानां आन्तरिकः आकारः च समतलः भवति, येन न केवलं दृश्यप्रभावः सुधरति, अपितु प्रौद्योगिक्याः भावः अपि वर्धते अग्रे परिसरस्य आकारः अपि पुनः परिकल्पितः अस्ति, मध्यभागे वायुप्रवेशस्य आकारः अपि वर्धितः अस्ति, यत् द्विवर्णीयबहुस्पोक् चक्रैः सह सङ्गतम् अस्ति, यत् वाहनस्य क्रीडालुवातावरणं अधिकं प्रकाशयति

शरीरस्य पार्श्वे अद्यापि नूतनं कारं फास्टबैक-आकारं स्वीकुर्वति, यत्र चिकनी-गतिशील-रेखाः सन्ति । कारस्य पृष्ठभागे, थ्रू-टाइप् टेल् लाइट् समूहस्य सूक्ष्म-समायोजनानन्तरं, आन्तरिक-एलईडी-प्रकाश-समूहस्य अधिकं त्रिविम-आकारः भवति, बिन्दु-रेखा-आकारस्य प्रकाश-स्रोतः च अत्यन्तं ज्ञातुं शक्यते उभयतः चतुर्णां निष्कासनपाइप्स् इत्यस्य डिजाइनं विसारकस्य आकारेण सह मिलित्वा कारस्य पृष्ठभागः अधिकं क्रीडालुः, शक्तिशाली च दृश्यते

आन्तरिकस्य दृष्ट्या नूतनं कारं मुख्यधारायां निलम्बितं द्वय-पर्दे डिजाइनं स्वीकुर्वति १२.३ इञ्च् एलसीडी-पर्देषु न केवलं कारस्य प्रौद्योगिक्याः भावः वर्धते, अपितु सूचनाप्रदर्शनं अधिकं सहजं स्पष्टं च करोति आन्तरिकसामग्रीणां दृष्ट्या नूतनं कारं बहुसंख्यया मृदुसामग्रीभिः वेष्टितं भवति, उत्तमसिलाईप्रौद्योगिक्या सह च मेलनं भवति, येन विलासपूर्णं आरामदायकं च सवारीवातावरणं निर्मितम् अस्ति

पुरातनमाडलस्य तुलने, 1.5t विलासिता संस्करणं 3 आरामविन्यासान् योजयति यथा चालकस्य आसनस्य 8-मार्गसमायोजनं, स्मार्टकी & एकबटनप्रारम्भः, तथा च 1.5t प्रीमियमसंस्करणं न केवलं अग्रे टकरावं सुदृढं करोति avoidance assist (fca), अपि च पैनोरमिक इमेजिंग् (svm), साइड एण्ड् रियर इमेजिंग (bvm), नेविगेशन-आधारित स्मार्ट क्रूज् कण्ट्रोल् (nscc), राजमार्ग-वाहन-सहायता (hda), अग्रे सीट-तापनं, 12-मार्गीय-चालक-सीट् इलेक्ट्रिक् च योजितम् समायोजनं (4-मार्गीयकाठस्य समायोजनं सहितम्), 4-मार्गीयविद्युत्यात्रीसीटसमायोजनं, jbl विलासिताश्रव्यं (7 स्पीकर) इत्यादीनि विन्यासानि च ।

1.5t प्रीमियम एडिशनस्य नूतनविन्यासस्य आधारेण 2.0t प्रीमियम एडिशन चर्मासनानि अग्रे सीटस्य वायुप्रवाहकार्यं च अधिकं उन्नयनं करोति; चालकस्य आसनं पृष्ठभागे विद्युत् समायोज्यम् अस्ति, चालकस्य जानु वायुपुटं पृष्ठे उन्नतकेन्द्रस्य आर्मरेस्ट्, धातुपैडल (त्वरण/ब्रेकिंग), धातुद्वारपैडल, ६४-रङ्गस्य परिवेशप्रकाशः, १९-इञ्च् एल्युमिनियम मिश्रधातुचक्राणि (michelin टायर) सर्वे उच्च- अन्त्यविन्यासाः ये एकदा वैकल्पिकाः आसन्, तेषां मानकविन्यासेषु उन्नयनं कृतम्, येन उपयोक्तुः यात्रानुभवं व्यापकरूपेण वर्धयिष्यति तथा च प्रवृत्तियुक्तानां, बुद्धिमान्, विविधकारानाम् कृते युवानां उपभोक्तृणां आवश्यकताः पूरयिष्यति

चेसिसस्य दृष्ट्या 2025 किआ के5 मैकफर्सन स्वतन्त्रं अग्रे निलम्बनं + बहु-लिङ्क् स्वतन्त्रं पृष्ठनिलम्बनं स्वीकरोति i-gmp तृतीय-पीढीयाः मञ्चः अग्रे पृष्ठे च निलम्बनस्य संरचनां अनुकूलयति, यत् न केवलं उच्चस्थाने चालनकाले प्रदर्शने सुधारं करोति गतिः कोणाः च स्थिरता, यदा तु द्रुततरं अधिकसंवेदनशीलं च प्रतिक्रियां आनयति, k5 जीनस्य उत्तमं वाहनचालननियन्त्रणप्रदर्शनं धारयति, चालनस्य मजां सुसंगतं करोति।

शक्तिः 2025 kia k5 द्वौ पावरट्रेन प्रदाति: 1.5t+7dct तथा 2.0t+8at 1.5t इञ्जिनं चतुर्थ-पीढीयाः cvvd प्रौद्योगिक्या सह सुसज्जितम् अस्ति यत् इञ्जिन-दक्षतां सुधारयितुं शक्नोति अधिकतम-शक्तिः 170 अश्वशक्तिः च अस्ति अधिकतमं टोर्क् 253n·m अस्ति, यदा प्रचुरं शक्तिं आनयति, तदा अपि ईंधनस्य अर्थव्यवस्थायां अधिकं ध्यानं ददाति प्रति 100 किलोमीटर् व्यापकं ईंधनस्य उपभोगः केवलं 5.95l अस्ति, येन दैनिकवाहनस्य व्ययः अधिकं न्यूनीकरोति तथा च 2.0t मॉडलः एव अस्ति विश्वे यत् smartstream 2.0t टर्बोचार्जरस्य कृते उपयुक्तम् अस्ति उच्च-दाब-इञ्जिन-युक्तस्य मॉडल-संस्करणस्य अधिकतम-शक्तिः 240 अश्वशक्तिः, अधिकतमं टोर्क् च 353n·m भवति, यत् युवानां चालन-अनुरागस्य परम-अनुसन्धानं तृप्तुं शक्नोति