समाचारं

गोल्डमैन सैक्स समूहः वैश्विकरूपेण कर्मचारिणः परिच्छेदं कर्तुं योजनां करोति: वार्षिकप्रतिभामूल्यांकनं सामान्यम् अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

cctv finance’s news इत्यस्य अनुसारं सितम्बरमासस्य प्रथमदिनाङ्के, अनेकेषां विदेशीयमाध्यमानां व्यापकसमाचारानुसारं, विषये परिचिताः जनाः प्रकाशितवन्तः यत्,गोल्डमैन् सैच्स् समूहः आगामिषु कतिपयेषु सप्ताहेषु विश्वव्यापीरूपेण १३००-१८०० कर्मचारिणः परिच्छेदं कर्तुं योजनां करोति, यत् तस्य कुलकर्मचारिणां ३%-४% भागः भवति ।वार्षिकप्रदर्शनसमीक्षासु दुर्बलप्रदर्शनानां तृणं निष्कासयितुं। अस्मिन् परिच्छेदनपरिक्रमे विभिन्नविभागाः प्रभाविताः भविष्यन्ति इति अपेक्षा अस्ति। अस्मिन् वर्षे जूनमासस्य अन्ते गोल्डमैन् सैच्स् इत्यस्य विश्वे प्रायः ४४,४०० कर्मचारीः आसन् ।

सामान्यतया, गोल्डमैन् सैक्सः प्रतिवर्षं विभिन्नप्रदर्शनकारकाणां आधारेण स्वस्य कुलकार्यबलस्य २%-७% कटौतीं करोति, यत्र विशिष्टः छंटनी-अनुपातः बाजारस्य स्थितिः, कम्पनीयाः वित्तीयसंभावनायाः च आधारेण उतार-चढावः भवति

वालस्ट्रीट् निवेशबैङ्कः गोल्डमैन् सैक्सः न्यूनप्रदर्शनस्य कर्मचारिणां वार्षिकसमीक्षाप्रक्रियायाः भागरूपेण शतशः कर्मचारिणः परिच्छेदं कर्तुं योजनां करोति इति शुक्रवासरे (३० अगस्तदिनाङ्के) विषये परिचितः व्यक्तिः प्रकटितवान्।

व्ययस्य नियन्त्रणं नूतनप्रतिभां आकर्षयितुं स्थानं कल्पयितुं च उद्दिश्य अयं कदमः गोल्डमैनस्य दृष्टिकोणस्य विशिष्टः अस्ति । पूर्वं कोविड्-१९-महामारी-कारणात् वर्षद्वयस्य विरामस्य अनन्तरं गोल्डमैन्-सैक्स-संस्था २०२२ तमे वर्षे पुनः एतत् प्रथां प्रारभत, यत् प्रतिवर्षं न्यून-प्रदर्शन-कर्मचारिणः परिच्छेदः भवति

गोल्डमैन् सैच्स् इत्यस्य प्रवक्ता अवदत् यत्,"अस्माकं वार्षिकप्रतिभासमीक्षा सामान्या, मानकी, प्रथागता च अस्ति। वयं अपेक्षामहे यत् गोल्डमैन् सैच्स् इत्यस्य २०२३ तमस्य वर्षस्य अपेक्षया २०२४ तमे वर्षे अधिकाः कर्मचारीः भविष्यन्ति।"

वर्षेषु गोल्डमैनस्य सामरिकसंसाधनमूल्यांकनानाम् आधारेण परिच्छेदः विपण्यस्थितेः वित्तीयसंभावनायाश्च आधारेण उतार-चढावम् अकरोत् । समाचारानुसारं गतवर्षे परिच्छेदानां अनुपातः सामान्यस्य १%-५% परिधिस्य अधः अन्तस्य समीपे एव आसीत् । कम्पनी २०२३ तमे वर्षे बहुवारं छंटनीं कृतवती यतः व्यापारे अधिकानि दीर्घकालीनव्याजदराणि स्थूल-आर्थिकदृष्टिकोणे भारं कृतवन्तः

अस्मिन् वर्षे गोल्डमैन् सैच्स् इत्यस्य शेयर्स् ३२% उच्छ्रिताः सन्ति, येन व्यापकविपण्यं अधिकं प्रदर्शनं कृतम् अस्ति ।बृहत्बैङ्कप्रतिद्वन्द्वीनां अनुसरणं कुर्वन्तः सूचकाङ्कः अपि अस्य प्रदर्शनं अधिकं करोति । परन्तु सम्पूर्णे उद्योगे पुनरुत्थानस्य अभावेऽपि सौदानां क्रियाकलापः ऐतिहासिकसरासरीभ्यः न्यूनः एव अस्ति ।

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं सद्यः प्रकटितवित्तीयप्रतिवेदनेषु ज्ञातं यत् गोल्डमैन् सैक्सस्य द्वितीयत्रिमासिकस्य शुद्धराजस्वं १२.७३ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १७% वृद्धिः अभवत्, यत् पूर्वविपण्यसहमतेः १२.३९ अरब अमेरिकीडॉलर् इत्यस्मात् अधिकम् अस्ति तेषु गोल्डमैन् सैक्सस्य स्थिर-आय-मुद्रा-वस्तूनाम् (ficc) व्यावसायिकराजस्वं द्वितीयत्रिमासे ३.१८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १७% वृद्धिः निवेशबैङ्किंगव्यापारराजस्वं १.७३ अरब अमेरिकीडॉलर् आसीत् -वर्षस्य वृद्धिः २१%; द्वितीयत्रिमासे गोल्डमैन् सैच्स् इत्यस्य शुद्धलाभः ३ अर्ब अमेरिकीडॉलर् अतिक्रान्तवान्, यत् वर्षे वर्षे १५०% वृद्धिः अभवत् ।

२०२३ तमे वर्षात् आरभ्य विश्वे बहवः बृहत्वित्तीयसंस्थाः पूंजीविपण्यस्य उतार-चढावस्य, व्याजदरेषु तीव्रवृद्धेः च कारणेन लाभस्य दबावस्य सामनां कृतवन्तः, तेषां परिच्छेदस्य घोषणां च कृतवन्तः षट् प्रमुखानां वालस्ट्रीट्-बैङ्कानां प्रतिवेदनानि दर्शयन्ति यत् २०२३ तमे वर्षे जेपी मॉर्गन-चेस्-इत्येतत् अपवादरूपेणबैंक् आफ् अमेरिका, वेल्स फार्गो, सिटीबैङ्क्, गोल्डमैन् सैक्सतथामोर्गन स्टैन्लेसर्वेषां कर्मचारिणः परित्यक्ताः, यथा वेल्स फार्गो इत्यस्य वैश्विकशिरःगणनायाः १२,००० न्यूनीकरणं, सिटीग्रुप् इत्यस्य ५,००० परिच्छेदाः, मोर्गन स्टैन्ले इत्यस्य ४,८०० परिच्छेदाः, बैंक् आफ् अमेरिका इत्यस्य ४,००० परिच्छेदाः, गोल्डमैन् सैच्स् इत्यस्य ३,२०० परिच्छेदाः च सन्तिसमग्रतया प्रमुखाः वालस्ट्रीट्-बैङ्काः २०२३ तमे वर्षे प्रायः ३०,००० जनान् परित्यक्ष्यन्ति ।

ज्ञातव्यं यत् भविष्ये केचन प्रमुखाः बङ्काः अद्यापि परिच्छेदस्य परिमाणं विस्तारयिष्यन्ति। वालस्ट्रीट् जर्नल् इत्यस्य अद्यतनप्रतिवेदनानुसारं सिटीग्रुप् २०२६ तमस्य वर्षस्य अन्ते प्रायः २०,००० कार्याणि अथवा समूहस्य १०% कर्मचारिणां कटौतीं कर्तुं योजनां करोति ।२०२३ तमस्य वर्षस्य अन्ते यावत् समूहस्य कुलकर्मचारिणां संख्या २,००,००० यावत् भविष्यति डॉयचेबैङ्केन २०२५ तमवर्षपर्यन्तं ३५०० अग्राहकमुखीकर्मचारिणः परिच्छेदस्य योजना अपि घोषिता।योजनायां पूर्वमेव ८०० तः अधिकाः पदाः सन्ति ये गतवर्षे कटिताः आसन्।