समाचारं

पेरिस्नगरे प्रकाशमानः|झाओ युपिङ्ग् : क्रीडा मम जगत् परिवर्तयति स्म

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के पुरस्कारसमारोहे झाओ युपिङ्ग् आसीत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हुआङ्ग वेई
अगस्तमासस्य ३१ दिनाङ्के पेरिस् पैरालिम्पिकक्रीडायाः महिलानां भाला f13 अन्तिमस्पर्धायां हेबेई-क्रीडकः झाओ युपिङ्ग् चॅम्पियनशिपं जित्वा विश्वविक्रमं भङ्गं कृत्वा ट्रैक-एण्ड्-फील्ड्-क्रीडासु हेबे-क्रीडकानां कृते प्रथमं स्वर्णपदकं प्राप्तवान् रियो-पैरालिम्पिक-क्रीडायां चतुर्थस्थानं प्राप्तुं टोक्यो-पैरालिम्पिक-क्रीडायां रजतपदकं प्राप्तुं यावत्, पेरिस्-पैरालिम्पिक-क्रीडायां सर्वोच्चमञ्चे स्थित्वा अन्ततः झाओ युपिङ्ग्-इत्यनेन विजेतृत्वस्य स्वप्नं पूर्णं कृतम्
१२ वर्षाणि यावत् पैरालिम्पिकस्वर्णपदकस्य प्रतीक्षा
प्रथमः क्षेपः ४४.७२ मीटर् आसीत्, यः पैरालिम्पिकस्य अभिलेखं भङ्गं कृतवान्, द्वितीयः क्षेपः ४७.०६ मीटर् आसीत्, विश्वविक्रमं भङ्गं कृतवान्... चतुर्थं त्रुटिं विहाय झाओ युपिङ्गस्य प्रत्येकं क्षेपणं ४० मीटर् उपरि आसीत्।
"अस्मिन् समये मम विजयस्य आशा भविष्यति इति मया चिन्तितम्, परन्तु अहं अद्यापि वास्तवतः चॅम्पियनशिपं जितुम् अतीव उत्साहितः अस्मि, स्वर्णपदकं प्राप्त्वा झाओ युपिङ्ग् इत्यनेन तत् हस्ते दृढतया धारितम्।
टोक्यो-पैरालिम्पिकक्रीडायाः पूर्वं "अतिकठिनप्रशिक्षणस्य" कारणेन सा कटिक्षतिं प्राप्य स्वर्णपदकं त्यक्तवती ।
पेरिस्-पैरालिम्पिक-चक्रस्य समये सा पूर्वापेक्षया अधिकं गम्भीरतापूर्वकं कठिनतया च प्रशिक्षणं कृतवती । हेबेई-प्रान्तीय-विकलाङ्ग-ट्रैक-एण्ड्-फील्ड्-दलस्य प्रशिक्षिकायाः ​​ली ज़्युकिङ्ग्-इत्यस्य साहाय्येन प्रत्येकस्य आन्दोलनस्य तान्त्रिकसिद्धान्तान्, बलस्य उपयोगः कथं करणीयः, कोणं कथं ज्ञातव्यं, एकस्य आन्दोलनस्य विवरणं च असंख्यवारं पुनरावृत्तिः कर्तव्या इति सावधानीपूर्वकं विश्लेषितवती . ग्रीष्मकाले बहिः तापमानं प्रायः ४० डिग्री सेल्सियसः भवति अहं प्रातः पञ्चाशत् वा षष्टिः वा वाराः क्षिपामि, ततः अपराह्णे प्रतिदिनं प्रशिक्षणं कृत्वा मम वस्त्राणि स्वेदेन सिक्ताः भवन्ति।
भाला यथा बलं क्षिपति तत् शरीरस्य आदतेः विरुद्धम् अस्ति यदि भवान् उत्तमं परिणामं प्राप्तुम् इच्छति तर्हि उच्चतीव्रतायुक्तप्रशिक्षणेन स्वशरीरस्य अभ्यस्तं करणीयम् ।
"एतावतानां वर्षाणां प्रशिक्षणानन्तरं मया कदापि तस्याः कष्टस्य श्रान्ततायाः च शिकायतां न श्रुतम्। प्रत्येकं सा प्रशिक्षणयोजनां करोति तदा सा तत् सम्झौतां विना सम्पन्नं करिष्यति।"
स्वेदः कार्यप्रदर्शने निरन्तरं सुधारं जनयति। २०२१ तमे वर्षे टोक्यो-पैरालिम्पिक-क्रीडायां ४१.८५ मीटर्-पर्यन्तं २०२३ तमे वर्षे हाङ्गझौ-एशिया-पैरा-क्रीडायां ४५.६९ मीटर्-पर्यन्तं अद्यत्वे ४७.०६ मीटर्-पर्यन्तं झाओ-युपिङ्गस्य हस्ते भाला दूरं दूरं क्षिपति
"अद्यतनक्रीडायां सा यत् परिणामं कृतवती तत् आकस्मिकं नासीत्। सा दैनन्दिनप्रशिक्षणे अपि बहुवारं तस्य शूटिंग् कृतवती। एतत् तस्याः १२ वर्षाणां ठोसप्रशिक्षणं, सञ्चयञ्च ली ज़्यूकिंग् इत्यनेन उक्तं यत्, "मम विश्वासः अस्ति यत् सा भविष्ये उत्तमं प्रदर्शनं करिष्यति। " " .
क्रीडा नूतनं जगत् प्रकाशयति
३० वर्षीयः झाओ युपिङ्ग् बाओडिङ्ग्-नगरस्य डिङ्क्सिङ्ग्-मण्डलस्य साधारण-परिवारस्य अस्ति ।
अस्मिन् धुन्धले जगति झाओ युपिङ्ग् एकदा भ्रान्ता आसीत्, बहिः गन्तुं अपि न इच्छति स्म, सा किमपि कर्तुं न शक्नोति इति अनुभवति स्म ।
२०१२ तमे वर्षे हेबेई प्रान्तीयविकलाङ्गसङ्घः क्रीडकानां चयनार्थं स्थानीयक्षेत्रं गतः, येन तस्मिन् समये १८ वर्षीयस्य झाओ युपिङ्गस्य कृते नूतनं जगत् उद्घाटितम्
"यदि सा स्वबालकं प्रयासाय न नयति स्म तर्हि सा स्वजीवने ग्रामं त्यक्तुम् अपि न शक्नोति, तस्याः बालकस्य विषये दयां भवति स्म, चयने भागं ग्रहीतुं स्वबालकं किमर्थं नीतवती इति कारणं स्मरणं करोति स्म।" झाओ युपिङ्गस्य माता लियू सुजुन् व्याख्यातवती।
क्षेपण-इवेण्ट्-अभ्यासं आरब्ध्वा झाओ युपिङ्ग् इत्यनेन आविष्कृतम् यत् सा अद्यावधि शॉट्-पुट्, भाला-प्रक्षेपणं च कर्तुं शक्नोति ।
एतेन झाओ युपिङ्गः अपि स्वस्य प्रयत्नस्य दिशां प्राप्तुं शक्नोति स्म सा अतीव कठिनतया अभ्यासं कृतवती, प्रसन्ना च आत्मविश्वासयुक्ता च अभवत् ।
यदि सा गतिं स्पष्टतया न पश्यति स्म तर्हि सा प्रशिक्षकेन सह संवादं कर्तुं उपक्रमं गृह्णाति स्म, तथा च प्रशिक्षकं प्रत्येकं तान्त्रिकगतिम् चिन्तयितुं स्वस्य बाहून् पादौ च धारयितुं वदति स्म यदि सा विवरणं चिन्तयितुं न शक्नोति स्म तस्याः सङ्गणकस्य सहचराः पुनः पुनः समीक्षां कर्तुं अध्ययनं च कर्तुं अन्वेष्टुम्। अवकाशकाले विश्रामार्थं गृहं गच्छन्ती अपि सा स्वयमेव अधिकं अभ्यासं कर्तुं शूलप्रक्षेपणानि, बारबेलानि इत्यादीनि उपकरणानि क्रीतवन्तः ।
यद्यपि प्रशिक्षणकाले चोटः अपरिहार्यः भवति तथापि झाओ युपिङ्ग् अवदत् यत् "कदाचित् एतत् मम स्वस्य संघर्षस्य पदकं अस्ति" इति ।
परिश्रमः फलं ददाति। झाओ युपिङ्गस्य प्रदर्शनं उत्तमं भवति विश्वपैरालिम्पिक एथलेटिक्स प्रतियोगितायां पुनः विश्वविक्रमं भङ्गं कृतवान्... ...
"मम पदकैः, ट्राफीभिः च परिपूर्णं मन्त्रिमण्डलम् अस्ति, एतानि सर्वाणि दृश्यानि सन्ति, येषां दर्शनं क्रीडाभिः मां नीतवती" इति झाओ युपिङ्ग् इत्यनेन उक्तं यत् क्रीडाप्रशिक्षणमेव तस्याः जगत् स्पष्टतरं बृहत्तरं च कृतवान् सा आरम्भे अन्तःमुखी अविश्वासयुक्ता च भवितुं संवादं कर्तुं कुशलः सूर्यप्रकाशपूर्णा च इति परिवर्तिता अस्ति ।
सा च अधिकाधिकजनानाम् अपि एतत् आत्मविश्वासम् आनयत्।
प्रत्येकं गृहं प्रत्यागत्य सा यदा यदा अवसरं प्राप्नोति तदा तदा विकलाङ्गसङ्घस्य कार्येषु सक्रियरूपेण भागं गृह्णाति, विकलाङ्गजनानाम् कृते भाषणं करिष्यति, विकलाङ्गमित्रैः सह संवादं करिष्यति, स्वकथानां माध्यमेन च तान् प्रेरयिष्यति "क्रीडा मम जगत् परिवर्तयति। अहम् अपि आशासे यत् अधिकाधिकाः विकलाङ्गाः मित्राणि शारीरिकव्यायामे भागं गृह्णन्ति। स्वशरीरस्य सुदृढीकरणस्य अतिरिक्तं ते जीवने आत्मविश्वासं अपि निर्मातुम् अर्हन्ति (हेबेई दैनिकस्य संवाददाता याङ्ग मिंगजिंग्)।
प्रतिवेदन/प्रतिक्रिया