समाचारं

ग्रीष्मकालस्य घरेलु-एनिमेटेड्-चलच्चित्रम् अद्यापि "हिट्" न जातम्, तेषां परम्परायां मूलभूताः सन्तः समकालीन-अभिव्यक्तयः नवीनीकरणस्य आवश्यकता वर्तते

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालस्य ऋतुः एनिमेटेड् चलच्चित्रेषु सर्वदा एव एकः बृहत् बक्स् आफिसः अभवत् । पश्चिमयात्रा : महाऋषिस्य पुनरागमनम्।" परन्तु अस्मिन् ग्रीष्मकाले घरेलु-एनिमेटेड्-चलच्चित्रेषु प्रदर्शनं मध्यमं कृतम् अस्ति, पूर्वं आशाजनकाः चलच्चित्राः "श्वेत-सर्पः" "फॉलिंग् वर्ल्ड" च गतवर्षस्य "३०,००० माइल्स् फ्रॉम् चाङ्ग'न्" इत्यस्य बक्स्-ऑफिस-सफलतायाः अनुवर्तनं कर्तुं असफलाः अभवन् विषयव्यञ्जनं, कथाविषयं, दीर्घकालीन-ip-सञ्चालनं वा यथापि भवतु, घरेलु-एनिमेटेड्-चलच्चित्रेषु अद्यापि तत् ग्रहीतुं कठिनं परिश्रमस्य आवश्यकता वर्तते ।
"श्वेतसर्पः: प्लवमानजीवनम्" इति बक्स् आफिस अनुवर्तनं दुर्बलम् अस्ति
अपूर्णसांख्यिकयानुसारम् अस्मिन् ग्रीष्मकाले न्यूनातिन्यूनं १३ घरेलु-एनिमेटेड्-चलच्चित्राणि प्रदर्शितानि, येषां संख्या पूर्ववर्षेभ्यः बहु भिन्नं नास्ति । तेषु चेसिंग् लाइट् इत्यनेन निर्मितं "श्वेतसर्पः प्लवमानं जीवनम्" इति ग्रन्थः अत्यन्तं आशाजनकः अस्ति । चीनीय-वैलेण्टाइन-दिवसस्य समये एतत् चलच्चित्रं प्रदर्शितम्, तस्य प्रेम-विषयेण सह प्रथमदिवसस्य बक्स्-ऑफिस-मध्ये प्रायः १० कोटि-युआन्-रूप्यकाणि सहजतया गृहं नीतवान्, तस्मिन् दिने एक-चलच्चित्र-बक्स्-ऑफिस-विजेता अभवत् परन्तु पेरिस्-ओलम्पिक-क्रीडायाः सङ्गतिः अभवत्, येन तस्य ध्यानं किञ्चित्पर्यन्तं प्रभावितम् यथा, ३० जुलै-दिनाङ्के हाङ्गझौ-नगरस्य वेस्ट्-लेक्-इत्यत्र आयोजितस्य चलच्चित्रस्य भव्य-विश्व-प्रीमियर-प्रदर्शनं तस्याः रात्रौ टेबल-टेनिस्-मिश्रित-युगल-अन्तिम-क्रीडायाः पूर्णतया अपहृतम् प्रतिष्ठा अपेक्षितानुसारं उत्तमः नासीत् इति तथ्यं च मिलित्वा "श्वेतसर्पः: प्लवमानजीवनम्" गतवर्षस्य "चाङ्ग'आन् ३०,००० माइल" इव प्रतिआक्रमणवक्रात् बहिः गन्तुं असफलः अभवत् सम्प्रति अस्य चलच्चित्रस्य प्रदर्शनस्य २० दिवसेषु ३७६ मिलियन युआन् इत्येव मूल्यस्य बक्स् आफिसः सञ्चितः अस्ति, यत् उद्योगस्य अपेक्षां पूरयितुं असफलः अभवत् ।
यदि "श्वेतसर्पः: प्लवमानजीवनम्" इत्यस्य सम्यक् उद्घाटनं किन्तु दुर्बलं अनुवर्तनं आसीत्, तर्हि "डाउन टु अर्थ्" इत्यस्य सुप्रतिष्ठा अस्ति, तस्य अग्रता नष्टा अभवत् । अस्य चलच्चित्रस्य डौबन्-स्कोरः ७.९ अस्ति, यत् ग्रीष्मकालीन-एनिमेटेड्-चलच्चित्रेषु सर्वोच्चम् अस्ति, परन्तु जुलै-मासस्य १२ दिनाङ्के प्रथमदिने एव चलच्चित्रस्य कार्यक्रमस्य ५.३% भागः एव प्राप्तः द्वितीयतृतीयदिने च चलच्चित्रस्य कार्यक्रमस्य प्रायः ६% भागं विहाय तदनन्तरं चलच्चित्रस्य समयसूचनाः सर्वे ४% तः न्यूनाः अभवन्, अन्ते च केवलं ३८.०४ मिलियन युआन् बक्स् आफिस इत्यत्र प्राप्तम्
विषयः पुरातनः अस्ति, सामयिकतायाः अभावः च अस्ति
गतवर्षे "चाङ्ग'आन् ३०,००० माइल्स्" इत्यनेन १.८२४ अरब युआन् इत्यस्य बक्स् आफिस चमत्कारः निर्मितः । परन्तु अस्मिन् वर्षे "श्वेतसर्पः : प्लवमानजीवनम्" "विश्वस्य पतनम्" च पारम्परिकसांस्कृतिकविषयान् अपि चयनं कृतवन्तः, ताः अपि तथैव लोकप्रियतां पुनः प्रदर्शयितुं असफलाः अभवन्
"गुणवत्तादृष्ट्या "श्वेतसर्पः", "पतनजीवनम्" "छत्रकन्या" च सर्वे उत्तमाः सन्ति। विपण्यप्रदर्शनं यस्मात् उत्तमं नास्ति तस्य कारणस्य ग्रीष्मकालस्य समग्रबक्स् आफिसवातावरणेन सह बहु सम्बन्धः अस्ति . , समृद्धस्य ताङ्गवंशस्य वातावरणं, तथा च चलच्चित्रे ताङ्गकाव्यस्य संस्कृतिः सर्वेषां युगानां प्रेक्षकैः सह प्रतिध्वनिः, पूर्वस्मिन् "पश्चिमयात्रा:" दैवविरुद्धं युद्धस्य भावना। महाऋषिस्य पुनरागमनम्" "नेझा-शैतानस्य बालकः" च अपि अतीव लोकप्रियाः सन्ति । "यथा "पतनविश्वः" "श्वेतसर्पः: प्लवमानजीवनं" च, एकः भ्रातृभगिनीसम्बन्धस्य विषये, अपरः प्रेमविषये। विषयाः तुल्यकालिकरूपेण सौम्याः पुरातनकालीनाः च सन्ति। कथाः सर्वेषां कृते पूर्वमेव परिचिताः सन्ति। नवीनव्यञ्जनानि विना अधिकदर्शकानां रुचिः उत्तेजितुं कठिनं भवति।" तस्य मते यदि चलचित्रं लोकप्रियं लोकप्रियं च भवितुम् इच्छति तर्हि विषयस्य दृष्ट्या प्रेक्षकैः सह दृढः सम्बन्धः अन्वेष्टव्यः।
अस्मिन् वर्षे घरेलु-एनिमेटेड्-चलच्चित्रेषु संचारस्य दृष्ट्या स्पष्टलेबलस्य अभावः इति चलच्चित्रसमीक्षकः युन् फेइयाङ्गः अपि मन्यते । ""श्वेतसर्पः: प्लवमानजीवनं" दृष्ट्वा चित्रस्य प्रशंसाम् विहाय अधिकं किमपि वक्तुं नास्ति। "श्वेतसर्पः: उत्पत्तिः" इति मौलिकः पूर्वगाथा अस्ति, "श्वेतसर्पः २: हरितसर्पस्य उदयः" इति विषये च अस्ति traveling to the future. परन्तु तृतीये चलच्चित्रे कथायां प्रायः कोऽपि नवीनता नास्ति।" सः सुझावम् अयच्छत् यत् मुख्यनिर्माता प्रारम्भिकनियोजनात् एव चलच्चित्रस्य मूलविक्रयबिन्दुं अन्वेष्टुम्, कार्यं सर्वाधिकं संक्षिप्तरूपेण "लेबलं" कर्तव्यम् तथा आकर्षकरूपेण, तथा च "एकस्मिन् वाक्ये तत् अनुशंसितुं शक्नुवन्" इति प्रयतन्ते।
पारम्परिकसंस्कृतेः सामग्रीं आकर्षितुं अस्माभिः उपयुक्तानि समकालीनव्यञ्जनानि अपि अन्वेष्टव्यानि । चलचित्रबाजारविश्लेषकः झू किङ्ग्टियनः स्पष्टतया अवदत् यत् "श्वेतसर्पः: प्लवमानजीवनम्" इत्यस्य कथानकेन "श्वेतसर्पस्य किंवदंती" इत्यादीनां चलच्चित्रदूरदर्शनकार्यस्य प्रतिलिपिः कृता, यत्र श्वेतसर्पस्य चित्रणं कृतम् यत् सः जू ज़ियान्-परिवारस्य विवाहात् पूर्वं ऋणं दातुं साहाय्यं करोति , विवाहानन्तरं सूपं निर्मातुं जादूं दूरं कृत्वा हस्तप्रक्षालनं च, तथा च सर्वं जू ज़ियान् इत्यस्य आधारेण भवति प्रेम्णः उपरि बलं वर्तमानस्य महिलानां स्वतन्त्रतायाः प्रोत्साहनस्य अवधारणायाः विपरीतम् अस्ति, विषयः च प्रियः नास्ति। ""down to earth" इत्यस्य विषयः १६ वर्षाणाम् अधः प्रेक्षकाणां कृते उपयुक्तः अस्ति, तथा च प्रौढदर्शकान् आकर्षयितुं अधिकगहनसामग्रीणां अभावः अस्ति ।
ip विकासाय “मैट्रिक्स चिन्तनम्” आवश्यकम् ।
२०१५ तमे वर्षे "जर्नी टु द वेस्ट्: द रिटर्न् आफ् द ग्रेट् सेज्" इति "राष्ट्रीयहास्यकथानां उदयस्य" क्लारियन् आह्वानं ध्वनितम् । अस्मिन् ग्रीष्मकाले स्वदेशीयरूपेण निर्मितानाम् एनिमेटेड्-चलच्चित्रानाम् संख्या अधिका एव अस्ति, यत् सूचयति यत् घरेलु-हास्य-विपण्यस्य प्रभावः, ध्यानं च वर्धमानं वर्तते तथापि बक्स्-ऑफिसः अपेक्षितापेक्षया न्यूनः अस्ति, येन एनिमेशनस्य विकासे विद्यमानाः दोषाः समस्याः च उजागरिताः सन्ति उद्योगः उदयमानपदे।
हॉलीवुड्-नगरस्य तुलने घरेलु-एनिमेटेड्-चलच्चित्र-ip-इत्यस्य दीर्घकालीन-सञ्चालन-क्षमतायां, विपणन-क्षमतायां च सुधारस्य आवश्यकता वर्तते । अस्मिन् वर्षे "डेस्पिकेबल मी ४", "इन्साइड् आउट् २" तथा "डिटेक्टिव कोनन्: द मिलियन डॉलर स्टार" इति त्रीणि चलच्चित्राणि क्रमशः ग्रीष्मकालीन एनिमेशन चलच्चित्रेषु बक्स् आफिस इत्यत्र प्रथम, तृतीयं, चतुर्थं च स्थानं प्राप्तवन्तः ते सर्वे विकसिताः श्रृङ्खलाकाराः सन्ति from popular ips.ते न केवलं चीनीयविपण्ये उत्तमं परिणामं प्राप्तवन्तः, अपितु विश्वे अपि अतीव लोकप्रियाः सन्ति। "तुलने घरेलु-एनिमेटेड्-चलच्चित्रेषु श्रृङ्खला-उत्पाद-विकासाः अत्यल्पाः अभवन्, वर्षेषु केवलं 'भालू-भालू' एव स्थिरसफलतां प्राप्तवान् । 'श्वेत-सर्प'-श्रृङ्खला अन्ततः तृतीय-किस्तं कर्तुं समर्था अभवत्, परन्तु अस्मिन् समये सा was a bit of an turn. "अस्माभिः 'मिनिओन्' ip कृते बहु फीचर-चलच्चित्रं लघु-चलच्चित्रं च निर्मितम्, अपि च परिधीय-व्युत्पन्नैः बहु धनं प्राप्तम्, तथैव विषय-उद्यानैः, वाणिज्यिक-ब्राण्ड्-इत्यनेन च सह विविधाः अन्तरक्रियाः कृताः। तथा च 'श्वेत-सर्प' इत्यत्र।" series, the master of baoqingfang प्रथमचलच्चित्रात् एव अयं पात्रः अतीव लोकप्रियः अस्ति, प्रशंसकाः च तस्य उत्तरकथां याचितवन्तः, परन्तु अधुना यावत्, एतत् न निर्मितम् अस्ति चीन कॉमिक्सस्य स्वस्य 'ip वृक्षः' विकसितुं संचालितुं च आवश्यकता वर्तते, प्रसारयति सर्वदिक्षु तस्य शाखाः, प्रेक्षकाणां च चिपचिपापनं, नवीनता च निरन्तरं वर्धमानाः।
यद्यपि पारम्परिकसंस्कृतिः चलच्चित्रस्य दूरदर्शनस्य च निर्माणार्थं संसाधनानाम् अक्षयः निधिः अस्ति तथापि वर्तमानस्य घरेलु-एनिमेटेड्-चलच्चित्रेषु विषयाः अधिकतया प्राचीन-मिथक-आख्यायिकासु एव सीमिताः सन्ति, यत्र समृद्धतर-सामग्री-विशेषतः समकालीन-कथानां अभावः अस्ति युन् फेइयाङ्गः स्पष्टतया स्वीकृतवान् यत् सः वुकोङ्ग्, नेझा च चलच्चित्रं कृतवान्, ततः एर्लाङ्ग् शेन्, व्हाइट् स्नेक् च इति चलच्चित्रं कृतवान् । "अस्माकं कृते २०२१ तमस्य वर्षस्य "द यंग लायन्" इव यथार्थशैल्या सह अधिकसमकालीनविषयाणां आवश्यकता वर्तते।"
एतेन घरेलु-एनिमेशन-चलच्चित्र-कम्पनीनां परिमाणे, बलस्य च अधिकानि माङ्गलानि भवन्ति । "किमर्थं सर्वे मङ्की किङ्ग्, एर्लाङ्ग शेन् च चलच्चित्रं गृह्णन्ति? एतत् यतोहि एते पात्राणि गृहे नाम सन्ति, तेषां स्वकीयः ip आधारः च अस्ति। तथापि घरेलु एनिमेशन चलच्चित्रकम्पनयः पर्याप्तं प्रबलाः न सन्ति, तेषां जोखिमप्रतिरोधः न्यूनः अस्ति, ब्राण्ड् मार्केटिंग् क्षमतायाः अभावः च अस्ति, अतः ते शक्नुवन्ति only play insurance in creation." झू किङ्ग्टियान् इत्यनेन उक्तं यत् वर्तमानकाले चीनदेशे एनिमेटेड् चलच्चित्रेषु विशेषज्ञतां प्राप्ताः एकमात्राः प्रसिद्धाः कम्पनयः गुआङ्ग्वाङ्ग्, चेसिंग् लाइट्, हुआकियाङ्ग् च सन्ति, ये पर्याप्ताः न सन्ति चीनीयहास्यकथाः उत्थिताः, परन्तु यथार्थतया बलिष्ठाः भवितुम् अद्यापि बहुदूरे गन्तव्यम् अस्ति । संवाददाता युआन युनेर्
प्रतिवेदन/प्रतिक्रिया