समाचारं

सप्ताहान्त · मानव भूगोल丨हुनन कुन् ओपेरा: संगीतस्य नवीनाः स्वराः तथा तारगायनम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान् तथा कुनमिंग् इत्यत्र "झाओ ज़िलोङ्गस्य गुइयांग् इत्यस्य योजना" इत्यस्मात् अद्यापि हुनान् कुन् ओपेरा-दलस्य सौजन्येन
हुनान् तथा कुन् ओपेरा इत्यस्य "मत्स्यजीविनां आनन्दः" इत्यस्मात् अद्यापि हुनान् कुन् ओपेरा-दलस्य सौजन्येन चित्रम्
हुनान् तथा कुन् ओपेरा इत्यस्य "हुजियाझुआङ्ग" इत्यस्मात् स्थिराः फोटो हुनान् कुन् ओपेरा दलस्य सौजन्येन
[पर्वतानां नदीनां च निधिः] ।
ग्रीष्मकालस्य अन्ते यदा अहं हुनान्-प्रान्तस्य कुन् ओपेरा-दलस्य मध्ये आसम्, तदा अहं पुरतः हरितवेणुः, मण्डपः, बृहत्-वटवृक्षाः च दृष्टवान्, मम कर्णयोः हुनान्-कुन्-ओपेरा-इत्यस्य च सुमधुरध्वनयः श्रुतवान्, यत् कृतवान् मत्ताः जनाः।
क्षियाङ्गकुन् ओपेरा, "गुइयाङ्ग कुन् ओपेरा" इति अपि ज्ञायते, "हुनान् कुन् ओपेरा" इत्यस्य संक्षिप्तरूपं दक्षिणदिशि कुन् ओपेरा इत्यस्य शाखा अस्ति । मिंगवंशस्य मध्यभागस्य अनन्तरं चेन्झौ-क्षेत्रे कुन् ओपेरा लोकप्रियः अभवत्, अनन्तरं क्षियाङ्ग-कुन् ओपेरा इति नाम्ना अभवत् ।
मिंगवंशस्य (१५७५) वानली-नगरस्य तृतीयवर्षस्य शिशिरे चेन्झोउ-नगरस्य दण्डाधिकारी हू हान्-इत्यनेन नगरस्य पश्चिमदिशि स्थिते वानहुआ-कार्स्ट्-गुहायां हिमे भ्रमणार्थं, पेयस्य च कृते अनेकाः कर्मचारीः आमन्त्रिताः गुहायां चटकासु उपविश्य कुङ्कु-ओपेरा-गीतं श्रुत्वा काव्यानि पठित्वा छन्द-रचयन्तः सुखेन प्रत्यागतवन्तः । हू झीझौ नगरं प्रत्यागत्य तस्य असमाप्तव्यापारः इव आसीत्, ततः सः अन्यः अध्यायः "वान्हुआ रॉक् रिकार्ड्स्" इति लिखितवान्, यत् अनवधानेन चेन्झौ-नगरस्य इतिहासे कुन् ओपेरा-इत्यस्य प्रारम्भिकं अभिलेखं त्यक्तवान्
१९६० तमे वर्षे हुनान्-कुन्-ओपेरा-समूहस्य उद्धाराय, उत्तराधिकारं प्राप्तुं, विकासाय च चेन्झोउ क्षियाङ्ग-कुन्-ओपेरा-दलस्य स्थापना अभवत्, पश्चात् हुनान्-कुन्-ओपेरा-दलस्य नामकरणं कृतम्, क्रमेण च देशस्य अष्टसु प्रमुखेषु कुन्-ओपेरा-दलेषु अन्यतमं विकसितम्
क्षियाङ्गकुन् इत्यत्र लालित्यस्य सरलव्यक्तित्वस्य च सामान्यलक्षणं द्वयमपि अस्ति । क्षियाङ्गकुन् ओपेरा इत्यस्य भाषा चेन्झौ मण्डारिनभाषायाः आधारेण अस्ति तथा च झोङ्गझौ तुकबन्दी इत्यनेन सह संयुक्ता अस्ति गायनम् क्यूई ओपेरा इत्यनेन स्थानीयभाषास्वरैः च बहु प्रभावितम् अस्ति । क्षियाङ्गकुनस्य स्वरः सुकुन् इव नाजुकः मृदुः च नास्ति, तथापि क्षियाङ्गकुनस्य स्वरः उच्चस्वरः अस्ति तथा च केषाञ्चन दक्षिणीयहुनानलोकगीतानां अवशोषणस्य कारणतः स्लैङ्ग-ध्वनयः, एकः विशिष्टः "अश्लील-ओपेरा-वर्णक्रमः" निर्मितः अस्ति ।
"द मोगरा मण्डप", "कृष्णपाषाणस्य कथा", "श्वेतशशस्य कथा", "जिंगचायस्य कथा", "आधा रजाई"... विगत ६० वर्षेषु एकस्य पश्चात् अन्यस्य हुनान् तथा... कुन्मिंग् शास्त्रीयनाटकानि अत्र जातानि, देशं विश्वं च गत्वा, चीनीजनाः दर्शयन्ति पारम्परिकसंस्कृतेः अद्वितीयं आकर्षणम्।
"कुन् ओपेरा न केवलं जनानां आध्यात्मिकं सांस्कृतिकं च जीवनं समृद्धयति, अपितु नगरे बहु आकर्षणं योजयति।"
ओउ लोङ्गजुआन् इत्यस्याः गृहं हुनान् प्रान्तस्य कुन् ओपेरा-दलस्य समीपे अस्ति यदा सा बालिका आसीत् तदा सा प्रायः कुन् ओपेरा इत्यस्य सुरीलध्वनिना आकृष्टा अभवत्, अनजानेन च अस्याः कलायां प्रेम्णा पतिता सा अवदत्- "प्रत्येकवारं कुन् ओपेरा इति गीतं श्रुत्वा अहं तस्मिन् मुग्धः पूर्णतया निमग्नः इव अनुभवामि।"
२०११ तमे वर्षे हुनान् कुन् ओपेरा-दलेन नूतनाः छात्राः नियुक्ताः, ततः १२ वर्षीयः ओउ लोङ्गजुआन् इत्यनेन परीक्षायां सफलतया उत्तीर्णा अभवत्, ततः परं सा व्यावसायिकी कुन् ओपेरा-अभिनेत्री अभवत्
विगत १३ वर्षेषु सा कियन्तः अपि विघ्नाः कष्टानि च सम्मुखीकुर्वन्ति चेदपि ओउ लोङ्गजुआन् इत्यस्याः कुङ्कु ओपेरा इत्यस्य प्रेम कदापि दुर्बलं न जातम् । "मञ्चे स्थित्वा, प्रकाशस्य सम्मुखीभूय, एषा मम प्रियः भावः। प्रत्येकं प्रदर्शने अहं संस्कृतिं प्रसारयामि इति अनुभवामि।"
लिआओ माओक्सिन्, ओउ लोङ्गजुआन् च एकस्मिन् एव वर्गे हुनान् कुन् ओपेरा-दलस्य प्रवेशं प्राप्तवन्तौ, अधुना मण्डले युद्धकला-छात्रौ स्तः ।
मण्डले सम्मिलितस्य प्रथमवर्षद्वये लिआओ माओक्सिन् प्रतिदिनं स्वस्य मुखस्य, कटिस्य, पादौ च प्रशिक्षणं दातव्यम् आसीत् । मूलभूतकौशलं स्थिरं जातं ततः परं सः शनैः शनैः गायनम् इत्यादीनि ओपेरापाठ्यक्रमं शिक्षितवान् ।
"तदा प्रतिदिनं समानं कार्यं कृत्वा अहं बहु दुःखी, श्रान्तः च अनुभवामि स्म, अहं च त्यक्तुं अपि चिन्तितवान्।" "भवता किमपि कर्तव्यं किमपि प्रेम्णा च कर्तव्यम्। यदि भवान् किमपि कर्तुं निश्चयति तर्हि तत् सर्वोत्तमरूपेण करोतु वा न करोतु वा।"
प्रत्येकं प्रदर्शने लिआओ माओक्सिन् उत्कृष्टतां साधयति । सः अवदत् यत् एकः ओपेरा-कार्यकर्ता इति नाम्ना एतत् कला-कर्तव्यं, प्रेक्षकाणां प्रति सम्मानः च ।
स्थापनायाः अनन्तरं विगत ६० वर्षेषु हुनान् कुन् ओपेरा-दलेन ६० तः अधिकानि प्रमुखानि नाटकानि १०० तः अधिकाः अंशाः च आविष्कृताः, आयोजनं, निर्माणं च कृतम् अस्ति " इत्यादिनाट्यपुरस्काराः । हुनान्-प्रान्तस्य कुन्कु-ओपेरा-दलः अपि बीजिंग-नगरे विदेशेषु च बहुवारं प्रदर्शनं कृतवान्, यत् चेन्झोउ-नगरस्य, हुनान्-नगरस्य प्रचारार्थं, उत्तम-पारम्परिक-चीनी-संस्कृतेः प्रदर्शनार्थं च उज्ज्वलं व्यापारपत्रं जातम्
(अस्माकं संवाददाता यू ऐहुआ लोङ्गजुन्, अस्माकं संवाददाता चेन् होङ्गजुन्, जेङ्ग सोङ्गकुन् च)
प्रतिवेदन/प्रतिक्रिया