समाचारं

१४ तमे stmicroelectronics वैश्विकक्रेतृविनिमयसम्मेलने वैश्विकफैशन-उद्योगस्य प्रगतिः प्रवर्धयति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

chao news ग्राहक संवाददाता वू congcong
अगस्तमासस्य २८ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं हाङ्गझौनगरे १४ तमे stmicroelectronics वैश्विकक्रेतृविनिमयसम्मेलनं आयोजितम्, यत्र वैश्विकपरिधानजनानाम् मध्ये निकटसहकार्यं, विजय-विजयविकासः च पूर्णतया आरब्धः, वैश्विकफैशन-उद्योगस्य प्रगतिः च वर्धितः
चीनवस्त्र-परिधान-उद्योग-सङ्घस्य परिसंचरण-शाखायाः अध्यक्षः जू जियानहुआ, चीन-वस्त्र-परिधान-उद्योग-सङ्घस्य परिसंचरण-शाखायाः उपाध्यक्षः महासचिवः च वाङ्ग-शुइयुआन्, इटालियन-व्यापार-समूहस्य अध्यक्षः जू बिन्, रूसी-देशस्य अध्यक्षः मिखाइलः वस्त्र-वस्त्र-उद्योग-उत्पादन-वितरक-सङ्घः ·ओडिन्त्सोवो इत्यादयः नेतारः अस्मिन् कार्यक्रमे भागं गृहीतवन्तः, यस्मिन् रूस-जापान-दक्षिणकोरिया-देशेभ्यः अन्येभ्यः विदेशीयदेशेभ्यः दशसहस्राणि क्रेतारः अपि च घरेलुक्रेतारः आकर्षिताः
इदं ज्ञायते यत् इदं १४ तमे इटालियन-फ्रेञ्च-वैश्विक-क्रेता-विनिमय-सम्मेलनं ९ इटालियन-फ्रेञ्च-महिला-परिधान-केन्द्रेण, इटालियन-फ्रेञ्च-वस्त्र-नगरेन, नवीन-इटालियन-फ्रेञ्च-महिला-परिधान-भवनेन, झोङ्गझौ-महिलानां वस्त्र-नगरेन, न्यू-झोङ्गझौ-महिला-परिधान-नगरेन, तथा च इटालियन-फ्रेंच-महिला-परिधान-नगरम् इटालियन-फ्रेञ्च-वाणिज्यिकसमूहस्य अन्तर्गतं किङ्ग्जियाङ्ग-वस्त्र-नगरम्, इटालियन-वस्त्र-नगरम्, ९ इटालियन-जूता-नगरम्, तथा च झूझौ-नगरे इटालियन-फैशन-केन्द्रस्य नव-प्रमुख-बाजारैः सह-आयोजितम् अस्ति brand shows, but also clothing-related professional training course sharing salons and शरद ऋतु वस्त्र स्पॉट क्रय उत्सव , शीतकालीन वस्त्र संयुक्त आदेश बैठक।
14th stmicroelectronics global buyer exchange conference इति मुख्यस्थले 9 stmicro महिलापरिधानकेन्द्रस्य प्रतिनिधिः xu xiangdong सम्मेलनस्य पक्षतः वदति स्म stmicro business group इत्यस्य बाजारेषु ध्यानं दत्त्वा हाङ्गझौ-निर्मितमहिलावस्त्रेषु ध्यानं दत्तुं उद्देश्यं स्थानीयमहिलावस्त्रउद्योगस्य वैश्विकफैशनप्रक्रियायाः व्यापकरूपेण प्रचारः भवति मुख्यस्थलं त्रयाणां प्रमुखतत्त्वानां परितः stmicroelectronics इत्यस्य मूलउत्पादानाम् प्रदर्शनार्थं 1,000 तः अधिकैः व्यापारिकब्राण्डैः सह हस्तं सम्मिलितं करोति ब्राण्ड्-शक्तिः, उत्पाद-नवाचारः, स्थायि-विकासः च इति डिजाइनर-ब्राण्ड्-तः नवीनतम-अद्यतन-प्रवृत्तिः।
मूलमूलस्य स्थितिनिर्धारणस्य आधारेण, stmicroelectronics बौद्धिकसम्पत्त्याः अधिकारस्य रक्षणं सुदृढं करोति, व्यावसायिकप्रबन्धनं सेवां च व्यापकरूपेण सुधारयति, तथा च चीनवस्त्र-परिधान-उद्योग-सङ्घस्य परिसंचरण-शाखायाः जू जियानहुआ-इत्यनेन पूर्णतया सशक्तीकरणं करोति stmicroelectronics global buyers conference इत्यस्य निरन्तरं आयोजनं कर्तुं तथा च more international and domestic fashion resources इत्यस्य एकीकरणाय अग्रे गच्छामि, अधिकानि फैशनबलानि एकत्रितुं, व्यावसायिकमाडलानाम् अभिनवस्वरूपाणां च उन्नयनं, तथा च नगरानां, व्यापारजिल्हानां, बाजारानां च प्रभावं सांस्कृतिकं मृदुशक्तिं च निरन्तरं वर्धयितुं ” इति ।
"इटालियन-फ्रेञ्च-व्यापारसमूहस्य नव प्रमुखाः व्यावसायिकबाजाराः, प्रायः सहस्राणि डिजाइनरः, १०,००० तः अधिकाः उत्पादनकारखानानि च सन्ति । हाङ्गझौ-नगरे उत्पादितानां महिलानां वस्त्राणां उद्योगे व्यापकं प्रतिष्ठा अस्ति तथा वितरकसङ्घः ओडिन्त्सोवो इत्यनेन उक्तं यत्, “रूसी परिधानउद्योगनिर्मातृवितरकसङ्घः आशास्ति यत् इटली-फ्रांस्-देशयोः सह अस्य सामरिकसहकार्यस्य माध्यमेन वयं व्यापार-आयातनिर्यातयोः, आपूर्तिशृङ्खलाप्रणालीनिर्माणे, औद्योगिकसमूहनिर्माणे, फैशनस्य सांस्कृतिकविनिमययोः च एकत्र कार्यं कर्तुं शक्नुमः सहकार्यस्य उत्तमं भविष्यं निर्मातुं अन्ये पक्षाः समीपस्थाः भविष्यन्ति” इति ।
यथा चीनस्य परिधान-उद्योगः उच्च-गुणवत्ता-विकासाय परिवर्तनस्य महत्त्वपूर्ण-कालखण्डे प्रविशति, अस्मिन् वर्षे stmicroelectronics·14th global buyer exchange conference इत्येतत् उच्चतर-विनिर्देशान्, बृहत्तर-परिमाणं, अधिक-सामग्री च प्राप्तुं, सफलतां प्राप्तुं विविधीकरणस्य दिशि गन्तुं च प्रयतते मूलफैशनप्रदर्शनस्य आधारेण फैशननिर्मातृणां कृते आदेशसमागमाः, फैशननिर्मातृणां कृते शिक्षणपाठ्यक्रमाः च योजिताः, येन क्रियाकलापाः विविधाः अभवन्
तदतिरिक्तं मुख्यस्थलं 9 इटली महिलावस्त्रकेन्द्रेण अपि व्यावसायिकप्रशिक्षणपाठ्यक्रमः प्रारब्धः यः सैलूनम् "सृजनशीलता फैशनेन सह मिलति" इति, उद्योगस्य प्रसिद्धाः, वरिष्ठप्रबन्धकाः, परिधानसङ्घस्य अन्ये च अतिथयः सम्बद्धाः भवन्ति, 9 इटली इत्यत्र जनाः न केवलं मालम् अवलोकयितुं शक्नुवन्ति तथा शैल्याः चयनं कुर्वन्तु, परन्तु अपि भवन्तः अत्याधुनिक-उद्योग-सूचनायाः विषये अपि ज्ञातुं शक्नुवन्ति । आयोजनस्य कालखण्डे इटालियन-कानून-संस्थायाः "निजीक्षेत्रे कुशल-मुद्रीकरणम्" "प्रतिबिम्ब-सौन्दर्यशास्त्रं धनं निर्माय" इत्यादीनां सामग्रीनां साझेदारी कर्तुं "लर्निंग-फैशन" इति विषये व्यावसायिकपाठ्यक्रमाः अपि आरब्धाः तदतिरिक्तं शरदकालस्य वस्त्रस्य स्थानक्रयणमहोत्सवः, शिशिरवस्त्रस्य आदेशमेला च अविरामः भवति, वर्षस्य उत्तरार्धे शरदस्य, शिशिरस्य च वस्त्रस्य प्रबलविक्रयस्य प्रथमं सीटीं वादयति
इटली-फ्रांस् वाणिज्यिकसमूहः (अतः इटली-फ्रांस् इति उच्यते) ९ प्रमुखाः व्यावसायिकबाजाराः सन्ति, येषु ८,००० तः अधिकाः शक्तिशालिनः निर्माता ब्राण्ड् एकत्र आनिताः, येषु समृद्धाः फैशनसंसाधनाः अभिनवडिजाइनसंकल्पनाः च सन्ति वर्षेषु इटालियनवस्त्रं न केवलं देशस्य प्रमुखनगरेषु यथा चेङ्गडु, वुहान, तियानजिन्, चोङ्गकिंग्, शीआन् इत्यादिषु सुप्रसिद्धा अस्ति अन्तिमेषु वर्षेषु विदेशेषु अपि स्वस्य विकासं केन्द्रीकृत्य अद्वितीयं नवीनं च निर्यातितवान् अन्तर्राष्ट्रीयमञ्चेषु वस्त्रस्रोताः, नवीनचीनीशैली च, ये अन्तिमेषु वर्षेषु लोकप्रियाः अभवन्, तेषु सर्वेषु चीनीयगुणाः सन्ति । १४ तमे stmicroelectronics global buyers exchange conference इत्यस्य स्थले घरेलुविदेशीयक्रेतारः भीडं कृतवन्तः।stica clothing इत्यनेन वैश्विकपरिधानक्षेत्रे प्रबलं आकर्षणं दर्शितम् अस्ति।
"9 इटालियन-फ्रेञ्च-महिलापरिधानकेन्द्रे सहस्राणि मौलिकमहिलावस्त्रनिर्मातारः ब्राण्ड् च हङ्गझौ-नगरे उत्पादिताः सन्ति ये स्वयमेव उत्पादिताः विक्रीयन्ते च, पर्याप्तं उत्पादनक्षमता च आदेशानां शीघ्रं प्रत्यागमनं च भवति। क्रयक्रियाकलापस्य विभिन्नरूपाणि, आदेशमेला च क्रियन्ते प्रत्येकं मासे प्रत्येकं च ऋतुः 9 इटालियन-इटालियन-निर्मातृभिः ब्राण्डैः च सह निकटतरं दीर्घकालिकं च सम्बन्धं स्थापयितुं सहकारीसम्बन्धेन उत्पादन-विक्रय-पक्षद्वयं मिलित्वा उच्चगुणवत्तायुक्तानि वस्त्र-उत्पादाः अधिक-अन्त-उपभोक्तृभ्यः आनेतुं शक्नुवन्ति।
आर्मेनिया-देशस्य क्रेता गोहर-हारुत्युन्यान् अवदत् यत् – “इटालियन-फ्रेञ्च्-महिला-वस्त्र-केन्द्रं प्रति मम प्रथमवारं आगतं यत् अत्रत्याः मालाः अतीव पूर्णाः सन्ति, वस्त्राणि च अतीव फैशनयुक्तानि सन्ति अपि च अतीव उत्तमम्।
इदं yfbf14 रूस, दक्षिणकोरिया, फ्रांस् इत्यादिदेशेभ्यः क्रेतारः एकत्र आनयति येन विश्वं सम्बद्धं भवति तथा च अन्तर्राष्ट्रीयविपण्यं प्रति गच्छति इटली तथा च फ्रान्सदेशेन चीनीयवस्त्रस्य वैश्विकं गन्तुं सेतुः निर्मितः अस्ति, यत् वस्त्रस्य एकीकृतविकासाय महत्त्वपूर्णम् अस्ति उद्योगः तथा चीनस्य विदेशेषु च आर्थिकव्यापारस्य सांस्कृतिकस्य च आदानप्रदानस्य महत्त्वं वर्तते।
अवगम्यते यत् व्यावसायिकवस्त्र थोकविपणनस्य संचालने केन्द्रितः निजी उद्यमः इति नाम्ना एसटीमाइक्रोइलेक्ट्रॉनिक्सः "व्यापारिणः प्रथमं, सह-सृष्टिः, विजय-विजयं च २० वर्षाणाम् अधिकस्य परिश्रमस्य विकासस्य च अनन्तरं" इति संचालनदर्शनस्य पालनम् करोति इदं हाङ्गझौ-नगरे उत्पादितानां महिलानां वस्त्राणां बृहत्तमसान्द्रतायां विकसितम् अस्ति तथा च हाङ्गझौ-नगरे उत्पादितानां महिलानां वस्त्राणां सर्वाधिकं सक्रियव्यापारमञ्चः, देशे विदेशे च सुप्रसिद्धः अस्ति
वैश्वीकरणस्य सन्दर्भे एसटी भविष्ये अपि स्वस्य लाभाय पूर्णं क्रीडां ददाति, उत्तम-डिजाइनेन, उत्तम-शिल्प-कौशलेन, उच्च-गुणवत्ता-सेवाभिः च चीन-विदेशीय-सहकार्यं तथा च वस्त्र-विकासस्य अन्तर्राष्ट्रीयकरण-प्रक्रियायाः प्रचारं निरन्तरं करिष्यति, सम्बन्धान् च अधिकं सुदृढं करिष्यति | अन्तर्राष्ट्रीय उद्यमैः सह मैत्रीपूर्णरणनीतिकसहकार्यस्य माध्यमेन, परियोजनानि संयुक्तरूपेण निर्वहणं कृत्वा संसाधनानाम् साझेदारीद्वारा एसटीमाइक्रोइलेक्ट्रॉनिक्सः स्वस्य परिधानजनान् घरेलुविदेशीयव्यापारिणः च एकत्र धनिकतां प्राप्तुं, परस्परं लाभं, विजयं च प्राप्तुं, स्थायिविकासं प्राप्तुं च आनयिष्यति।
(चित्रं साक्षात्कारिणा प्रदत्तम्)
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया