समाचारं

नवीनतमः प्रीमियरलीग-बिन्दुयुद्ध-रिपोर्टः : एवर्टन् पराजितः, विला दूरस्थक्रीडां जित्वा, रक्षकविजेता च क्रमशः ३ क्रीडासु विजयं प्राप्तवान्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रीमियरलीगस्य तृतीयपरिक्रमे बहवः क्रीडाः अभवन् । आर्सेनल-क्लबः स्वगृहे अंकं त्यक्त्वा ब्राइटन्-क्लबस्य सह १-१ इति स्कोरेन बराबरीम् अकरोत् । अस्मिन् क्रीडने आर्सेनल-क्लबः प्रथमं गोलं कृतवान् । साका हावर्ट्ज् इत्यस्य सहायतां कृत्वा एकेन शॉट् इत्यनेन गोलं कृतवान् । अस्मिन् समये ३८ निमेषाः यावत् क्रीडा अभवत् । एतस्य प्रवृत्तेः अनुसरणं कृत्वा आर्सेनल-क्लबस्य विजयस्य सम्भावना अधिका अस्ति । परन्तु द्वितीयपर्यन्तं राइसस्य अनावश्यकं हस्तक्षेपं कृत्वा पीतद्वयं, एकं रक्तं च कृत्वा प्रेषितः । आर्सेनल-क्लबस्य एकेन न्यूनेन पुरुषेण सह युद्धं कर्तव्यम् आसीत् । अनेन क्रीडायाः सन्तुलनं ब्राइटन्-नगरं प्रति तिर्यक् कृतम् । तदनन्तरं ब्राइटन्-क्लबः स्वस्य आक्रामकतां वर्धयित्वा गोलानि कृतवान् । पेड्रोः स्कोरस्य बराबरीम् अकरोत् । अवशिष्टे समये आर्सेनल-क्लबस्य पुनः गोलस्य अवसरः आसीत्, परन्तु हावर्ट्ज्, साका च उभौ उत्तमौ अवसरौ अपव्ययितवन्तौ । अन्ते आर्सेनल-क्लबस्य सममूल्यं स्वीकुर्वितुं अभवत् ।

एवरटनः गृहे एव पराजितः! बोर्नमाउथ्-विरुद्धं किं विचित्रं क्रीडा। माइकल कीन् इत्यस्य गोलस्य कारणेन एवरटनः ५० तमे मिनिट् मध्ये अग्रतां प्राप्तवान् । पश्चात् लेविन् अपि एकं गोलं कृत्वा स्कोरस्य विस्तारं कृतवान् । २ गोलैः अग्रतां गच्छन् क्रीडायां सस्पेन्सः भवितुं कठिनं भवति । तथापि अस्मिन् क्रीडने रहस्यपूर्णं कथानकं आसीत् । ८७ तमे मिनिट्-पर्यन्तं बोर्न्माउथ्-क्लबः क्रमशः ३ गोलानि कृतवान् । प्रथमं सेमेन्यो गोलं कृत्वा अन्तरं संकुचितवान् । स्थगितसमये कुक्, सिनिस्ट्रा च प्रत्येकं गोलं कृतवन्तौ । बोर्नमाउथ् एकं जादुई पुनरागमनं सम्पन्नं करोति! एवरटनः क्रूरपराजयं प्राप्य २-३ इति स्कोरेन हारितवान् ।