समाचारं

३ क्रीडासु ७ गोलानि ! हालाण्ड् इत्यस्य रोनाल्डो इत्यस्य कृते अभिलेखः अस्ति यत् म्यान्चेस्टर-नगरं उपाधिरक्षणार्थं प्रतीक्षां कर्तुं शक्नोति वा?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमे दिने बीजिंग-समये ००:३० वादने प्रीमियर-लीग्-क्रीडायाः तृतीय-परिक्रमे म्यान्चेस्टर-नगरेण वेस्ट्-हैम्-युनाइटेड्-क्लबस्य ३-१ इति स्कोरेन पराजयः कृतः ।

प्रीमियरलीगस्य प्रथमपक्षे चेल्सीविरुद्धं हालैण्ड् गोलं कृतवान् ततः द्वितीयपक्षे ब्रेण्ट्फोर्डविरुद्धं हैट्रिकं कृतवान् । प्रीमियरलीग्-क्रीडायाः इतिहासे प्रथमेषु ३ राउण्ड्-मध्ये कोऽपि खिलाडी ७ गोलानि न कृतवान्, परन्तु हालैण्ड् अन्येन हैट्रिक्-द्वारा एतत् अभिलेखं भङ्गं कृतवान् ।

क्रीडायाः प्रथमार्धे हालैण्ड् इत्यनेन पूर्वमेव द्वौ गोलौ कृतौ आस्ताम् । ३० तमे मिनिट् मध्ये हार्लैण्ड् लुईस् इत्यस्य पासं प्राप्य दक्षिणतः अनुसरणं कृत्वा प्रत्यक्षतया गोलं मारितवान् ।

द्वितीयपर्यन्तं हार्लैण्ड् स्वस्य परिचितस्य रक्षायाः उपयोगेन अन्यं गोलं कृतवान्! हालैण्ड् पृष्ठाङ्गणात् दीर्घं कन्दुकं प्राप्य सफलतया आफ्साइड् प्रतिकारं कृतवान् सः गोलकीपरस्य सम्मुखीभूय जालपुटे गोलं कृत्वा म्यान्चेस्टर-नगरस्य विजयं मुद्रयितुं हालैण्ड् क्रीडायाः अनन्तरं योग्यतया क्रीडायाः सर्वोत्तमः खिलाडी अभवत् ।

एतावता हालैण्ड् प्रीमियरलीगस्य प्रथमत्रिपरिक्रमेषु अपि स्कोरिंग्-अभिलेखं भङ्गं कृतवान् सः अपि हैरी केन्-पश्चात् प्रीमियर-लीग्-क्रीडायाः क्रमशः द्वयोः दौरयोः गोलानि कृतवान् । म्यान्चेस्टर-नगरे तृतीयस्य सत्रस्य मध्ये हालैण्ड् प्रीमियर-लीग्-क्रीडायां ८ हैट्रिक्-क्रीडां कृतवान् अस्ति ।

तदतिरिक्तं वर्तमान प्रीमियरलीग-स्कोरिंग्-सूचौ म्यान्चेस्टर-नगरेण कुलम् ९ गोलानि सन्ति, येषु ७ गोलानि हालैण्ड्-इत्यनेन कृताः, एषः आँकडा १९ प्रीमियर-लीग-दलानां अपेक्षया उत्तमः अस्ति एकः व्यक्तिः एकं दलं ताडयति .

हालैण्ड् सम्प्रति यत् भङ्गं कर्तुं शक्नोति तत् क्रिस्टियानो रोनाल्डो इत्यस्य एकस्मिन् दले १०० गोलानि इति अभिलेखः अस्ति यत् क्लबस्य द्रुततमं १०० गोलं कृतवान् इति अभिलेखः क्रिस्टियानो रोनाल्डो इत्यस्य आसीत्, यः रियल मेड्रिड् इत्यनेन सह प्रथमेषु १०५ क्रीडासु १०० गोलानि कृतवान् हालैण्ड् सम्प्रति म्यान्चेस्टर-नगरस्य कृते १०२ क्रीडासु ९७ गोलानि कृतवान् यदि हालैण्ड् अग्रिमेषु २ क्रीडासु ३ गोलानि करोति तर्हि सः रोनाल्डो इत्यस्य अभिलेखं अतिक्रमयिष्यति ।

तस्मिन् एव काले म्यान्चेस्टर-नगरं अस्मिन् क्रीडने स्वस्य विजयस्य उपरि अवलम्ब्य प्रथमत्रिषु विजयैः लीग-स्थानस्य अग्रणीः अभवत् ! चतुर्वर्षेभ्यः क्रमशः प्रीमियरलीगस्य रक्षकविजेता इति नाम्ना म्यान्चेस्टर-नगरस्य प्रीमियरलीग-उपाधिरक्षणस्य मार्गः प्रगति-पट्टिकायाः ​​चिह्नितः अस्ति

(सोहु स्पोर्ट्स् मूलः कोला)