समाचारं

इतिहासे प्रथमवारं चीनस्य केन्द्रीयबैङ्केन सर्वकारीयबन्धनानि क्रीतानि विक्रीतानि च तस्य प्रभावः कः?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे चीनस्य जनबैङ्केन मुक्तविपण्यसरकारीबन्धकक्रयणविक्रयकार्यक्रमः आरब्धः, यत्र सम्पूर्णमासे १०० अरब आरएमबी-रूप्यकमूल्यानां बन्धकानां शुद्धक्रयणं कृतम् चीनस्य केन्द्रीयबैङ्कस्य इतिहासे प्रथमवारं सर्वकारीयबन्धकानां क्रयणविक्रयणस्य किं प्रभावः भविष्यति?

बन्धकविपण्यस्य कृते एतत् कदमः वित्तीयस्थिरतां निर्वाहयितुम् अनुकूलम् अस्ति । बाजारदृष्टिकोणानां मतं यत् केन्द्रीयबैङ्कस्य कोषबन्धनस्य क्रयविक्रयस्य दीर्घकालीनकोषबन्धनस्य उपजस्य च हाले कृतानि वक्तव्यानि दीर्घकालीनकोषबाण्ड्-उपजं पुनः उचितपरिधिं प्रति मार्गदर्शनं कर्तुं निवेशकान् निवेशजोखिमानां स्मरणं कर्तुं च उद्दिष्टाः सन्ति येषां सामना तेषां सम्मुखीभवितुं शक्यते।

केन्द्रीयबैङ्कस्य घोषणानुसारं अगस्तमासे कोषबन्धनक्रयणविक्रयणस्य तस्य संचालनपद्धतिः “अल्पकालीनबाण्ड्क्रयणं + दीर्घकालीनबाण्ड्विक्रयणं” अस्ति ।

चीन गैलेक्सी सिक्योरिटीजस्य मुख्य अर्थशास्त्री झाङ्ग जुन् इत्यनेन उक्तं यत् अल्पकालिकसरकारीबन्धनक्रयणस्य उद्देश्यं आधारमुद्राप्रवेशः भवति, यदा तु दीर्घकालीनसरकारीबन्धनविक्रयणस्य उद्देश्यं सम्भाव्यदीर्घकालीनऋणबुद्बुदानां अवरुद्ध्य वित्तीयस्थिरतां निर्वाहयितुम् अस्ति। "लघुक्रयणं दीर्घविक्रयणं च" उपजवक्रस्य सामान्यं ऊर्ध्वं आकारं निर्वाहयितुं साहाय्यं करोति ।

चीन-मिनशेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्री वेन बिन् चीन-समाचार-सेवायाः संवाददात्रे अवदत् यत् "लघु-क्रयणं दीर्घ-विक्रयणं च" इति संचालनं केन्द्रीय-बैङ्कस्य कोषागार-बाण्ड्-उपज-वक्रस्य नियमनस्य अभिप्रायं दीर्घकालीन-व्याजस्य प्रति तस्य जोखिम-नियन्त्रण-वृत्तिः च प्रतिबिम्बयति दरं, यत् अत्यधिकं विपण्य-अनुमानं सम्भाव्य-वित्तीय-जोखिम-सञ्चयं च परिहरितुं उचित-काल-प्रसारं दीर्घकालीन-व्याज-दर-स्तरं च निर्वाहयितुं सहायकं भवति

"सम्प्रति दीर्घकालीन-बाण्ड्-बाजार-व्याजदरेषु तीक्ष्ण-अधोगति-प्रवेशस्य सम्भावना न्यूना अस्ति, तथा च अल्पकालिक-उत्पादाः तेषां उत्तम-तरलतायाः, गैर-बैङ्क-संस्थानां आवंटन-आवश्यकतानां च कारणेन अधिकं लोकप्रियाः भवितुम् अर्हन्ति

मौद्रिकनीतेः कृते साधनपेटी अधिकं समृद्धा भवति । "केन्द्रीयबैङ्कस्य कोषबन्धकक्रयणविक्रयस्य आरम्भः नूतनानां मौद्रिकनीतिसाधनानाम् 'प्रवर्तनं' चिह्नयति।"चीन-एवरब्राइट्-बैङ्कस्य वित्तीयबाजारविभागस्य स्थूलशोधकः झोउ माओहुआ इत्यनेन उक्तं यत् केन्द्रीयबैङ्कस्य क्रयणस्य अपेक्षां बहुकालात् विपण्यां कृतवती अस्ति कोषबन्धानां विक्रयणं च। केन्द्रीयबैङ्केन द्वितीयत्रिमासे मौद्रिकनीतिकार्यन्वयनप्रतिवेदने स्पष्टं कृतम् यत् आधारमुद्रानिर्गमनसाधनानाम् समृद्ध्यर्थं मुक्तबाजारसञ्चालनेषु कोषागारबन्धविक्रयणं प्रवर्तयितुं योजना अस्ति।

झोउ माओहुआ इत्यनेन उक्तं यत् केन्द्रीयबैङ्केन तरलताबाजारसंरचनायाः परिवर्तनस्य अनुकूलतायै मौद्रिकनीतिसाधनानाम् समृद्धीकरणाय च कोषबन्धकक्रयणविक्रयसाधनानाम् निर्माणं कृतम्, येन केन्द्रीयबैङ्कस्य आधारमुद्रायाः, बाजारतरलतासमायोजनस्य च सटीकतायां प्रभावशीलतायां च सुधारः कर्तुं शक्यते।

"चीनस्य मौद्रिकनीते अद्यापि सामान्यसञ्चालनस्य स्थानं वर्तते। केन्द्रीयबैङ्कस्य सर्वकारीयबाण्ड्क्रयणविक्रयणं नीतिसाधनपेटिकायाः ​​समृद्धीकरणस्य, आधारधनस्य राशिं वर्धयितुं च एकः उपायः अस्ति मुक्तबाजारे समये अधिकं लचीलं भवति तथा च आधारमुद्रायाः निवेशस्य अन्येषां पद्धतीनां प्रभावी पूरकरूपेण अस्य उपयोगः कर्तुं शक्यते ।

स्थूलनियन्त्रणस्य कृते नीतिसमन्वयः सहकार्यं च नूतनान् विचारान् दर्शयति। चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अस्मिन् वर्षे जूनमासे आयोजिते लुजियाजुई मञ्चे उल्लेखितवान् यत् केन्द्रीयबैङ्कः वित्तमन्त्रालयेन सह संचारं सुदृढं करोति यत् तेन संयुक्तरूपेण अध्ययनं कृत्वा कार्यान्वितं भवति यत् 1990 तमे वर्षे सर्वकारीयबन्धकानां क्रयविक्रययोः क्रमिकवृद्धेः कार्यान्विता भवति केन्द्रीयबैङ्कस्य मुक्तविपण्यसञ्चालनम्। समग्ररूपेण एषा प्रक्रिया क्रमिकरूपेण भवति, तथा च सर्वकारीयबन्धननिर्गमनस्य गतिः, अवधिसंरचना, अभिरक्षणव्यवस्था इत्यादीनां अपि एकत्रैव अध्ययनं अनुकूलनं च करणीयम्

झाङ्ग जुन् इत्यनेन उक्तं यत् केन्द्रीयबैङ्कस्य सर्वकारीयबन्धकानां क्रयविक्रयः मौद्रिकवित्तीयसमन्वयस्य चौराहः अस्ति। केन्द्रीयबैङ्कस्य सर्वकारीयबन्धकानां क्रयविक्रयणं सर्वकारीयबन्धकानां केन्द्रीकृतनिर्गमनस्य कारणेन भवितुं शक्नुवन्तः तरलताप्रभावं सुचारुरूपेण कर्तुं शक्नोति तथा च पूंजीमूल्यानां तीव्र उतार-चढावं परिहरितुं शक्नोति।

चीनी सामाजिकविज्ञान-अकादमीयाः वित्त-संस्थायाः पूर्वप्रतिवेदने अपि सुझावः दत्तः यत् चीनस्य वर्तमान-अर्थव्यवस्थायाः सन्दर्भे अपर्याप्त-प्रभावी-माङ्ग-आदि-चुनौत्यस्य सामनां कुर्वन्त्याः सन्दर्भे आर्थिक-प्रदर्शनस्य आधारेण ऋणस्य सीमां समुचितरूपेण वर्धनीया। अर्थात् यदि अधिकं वित्तप्रोत्साहनं भवति तर्हि केन्द्रीयबैङ्कः अधिकं क्रीणाति, येन सर्वकारीयबन्धननिधिनां उत्तोलनप्रभावं पूर्णं क्रीडां दास्यति।

झाङ्ग जुन् इत्यस्य मतं यत् यतः फेडरल् रिजर्वः सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं शक्नोति तथा च बाह्यदबावस्य न्यूनतां प्राप्तुं शक्नोति तथा च सः मासः अथवा आगामिमासः चीनस्य कृते वृद्धिशीलवित्तीयसाधनानाम् आरम्भार्थं महत्त्वपूर्णः अवलोकनसमयनोड् भवितुम् अर्हति। तस्मिन् समये केन्द्रीयबैङ्कः मुक्तविपण्ये सर्वकारीयबन्धकानां क्रयविक्रयस्य कार्याणि वर्धयित्वा समन्वितप्रयत्नाः कर्तुं शक्नोति ।