समाचारं

शताब्दी सितम्बरशापः अत्र अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"जादूशापः" प्रायः शतवर्षेभ्यः सेप्टेम्बरमासस्य मुद्रणं कृतवान् अस्ति!

वायुदत्तांशैः ज्ञायते यत् १९२८ तमे वर्षात्वर्षस्य आरम्भात् सेप्टेम्बरमासे एस एण्ड पी ५०० इत्यस्य औसतं १.२% न्यूनता अभवत् ।. यद्यपि सेप्टेम्बरमासे फेडरल् रिजर्वस्य दरकटाहः प्रायः निश्चितः अस्ति तथापि वालस्ट्रीट् अद्यापि चिन्तितः अस्ति यत् २०२४ तमे वर्षे अमेरिकी-स्टॉक्स् अधिकं प्रेरितवान् "सॉफ्ट लैण्डिंग्" इति कथनं निरन्तरं कर्तुं शक्नोति वा इति।

// अमेरिकी-समूहानां "सितम्बर-शापः" इति विषये वालस्ट्रीट् चिन्तितः अस्ति //

शुक्रवासरे अमेरिकी-समूहः अधिकतया बन्दः अभवत्, यत्र डाउ-इत्येतत् अभिलेख-उच्चं स्तरं प्राप्तवान्, एस एण्ड पी-इत्यस्य च चतुर्थमासस्य कृते क्रमशः लाभः अभवत् । अमेरिकी-शेयर-निवेशकाः सम्भाव्य-अस्थिर-सेप्टेम्बर-मासस्य कृते सज्जाः सन्ति, यत् अमेरिकी-शेयर-मध्ये अभिलेखस्य दुर्बलतमः मासः अस्ति ।

वायुदत्तांशः दर्शयति,१९२८ तमे वर्षात् सेप्टेम्बरमासे एस एण्ड पी ५०० इत्यस्य औसतेन १.२% हानिः अभवत् । फरवरी-सितम्बर-मासान् विहाय एस एण्ड पी ५०० सूचकाङ्कः अवशिष्टेषु १० मासेषु सकारात्मकं प्रतिफलं प्राप्तवान् ।

एलपीएल फाइनेन्शियल इत्यस्य मुख्यः तकनीकी रणनीतिकारः एडम् टर्न्क्विस्ट् इत्यनेन उक्तं यत्,१९५० तमे वर्षात् सेप्टेम्बरमासे एस एण्ड पी ५०० केवलं ४३% समयं वर्धितम् अस्ति, येन स्टॉक्-मासस्य कृते अयं मासः सर्वाधिकं दुष्टः अभवत्

१९२८ तमे वर्षे गतानां दत्तांशस्य सिटीग्रुप्-विश्लेषणेन तत् ज्ञायतेसितम्बरमासे एस एण्ड पी ५०० इत्यस्य औसतं साक्षात्कृतं अस्थिरता ऐतिहासिकरूपेण अगस्तमासस्य अपेक्षया १.५ अंकैः अधिका अस्ति, अक्टोबर्मासे २.५ अंकैः अधिका आसीत्

उच्चतर-स्टॉक-मूल्याङ्कनेन निवेशकाः अपि शेयर-धारणाय न्यून-इच्छुकाः भवितुम् अर्हन्ति यदि दुर्वार्ता आघातं करोति । lseg datastream इत्यस्य आँकडानुसारंएस एण्ड पी ५०० इत्यस्य अग्रे पी/ई अनुपातः २१ अस्ति, यत् अगस्तमासस्य आरम्भे १९.६ आसीत्, दीर्घकालीनसरासरी १५.७ इत्यस्य तुलने

“उदयमानविपण्यस्य गॉडफादर” इति नाम्ना प्रसिद्धः पौराणिकः अमेरिकननिवेशकः मार्क मोबियस् अवदत् यत्,अमेरिकी-समूहेषु अद्यतनकाले तीव्र-उत्थानस्य अभावेऽपि निवेशकाः क्रयणं कर्तुं त्वरितम् न कर्तव्यम्

नवीनतमसाक्षात्कारे सः अवदत् यत् निवेशकाः क्रयणस्य अवसरान् प्रतीक्षमाणाः स्वस्य पोर्टफोलियोस्य न्यूनातिन्यूनं २०% भागं नगदरूपेण धारयन्तु इति अनुशंसितम्।अर्थव्यवस्थायां कष्टप्रदचिह्नानि उद्भवन्ति इति कारणेन निवेशकान् सतर्काः भवन्तु इति मोबियसः चेतयति

मेरिल् लिन्च् तथा जेपी मॉर्गन चेस् इत्येतयोः पूर्वनिवेशबैङ्करः जॉन् वोल्फेन्बर्गरः अपि चेतवति स्म यत् -यदि मूल्याङ्कनं अधिकं भवति तस्मिन् समये अर्थव्यवस्थायां कष्टप्रदं मन्दं भवति तर्हि अमेरिकी-समूहानां ७०% न्यूनता भवितुम् अर्हति ।

// मार्केट प्रतीक्ष्य मुख्यदत्तांशं पश्यन्तु //

सम्प्रति विपण्यं केषाञ्चन प्रमुखदत्तांशस्य विमोचनं प्रतीक्षते। एते आँकडा: फेडस्य निर्णयनिर्माणस्य वृत्तिं प्रभावितं करिष्यन्ति तथा च विपण्यभावनाम् प्रभावितं करिष्यन्ति।

एलपीएल फाइनेन्शियल इत्यस्य मुख्या वैश्विकरणनीतिज्ञः क्विन्सी क्रोस्बी इत्यस्याः कथनमस्ति यत्,शेयरबजारस्य गतिविधिं प्रभावितं कुर्वन् एकः प्रमुखः कारकः अस्ति यत् दरकटनं महङ्गानि मन्दतायाः कारणेन अस्ति वा श्रमबाजारस्य दुर्बलतायाः कारणेन वा. सः अवदत् यत् महङ्गानि पतन्ति इति कारणेन विपण्यं दरकटनचक्रं प्रविष्टुम् इच्छति। श्रमविपण्ये अधिकं क्षयः द्रक्ष्यामः वा इति प्रश्नः अस्ति।

अमेरिकी वाणिज्यविभागेन शुक्रवासरे प्रकाशितानि आँकडानि दर्शयन्ति यत् मूलव्यक्तिगत उपभोगव्ययसूचकाङ्कः, फेडरल् रिजर्वेन अवलोकितः महङ्गानि मापः, जुलैमासे मध्यमरूपेण वर्धितः, येन फेडरल् रिजर्वस्य प्रथमव्याजदरेषु अधिकेषु कटौतीयाः अधिकदत्तांशसमर्थनं प्रदत्तम् than four years , सेप्टेम्बरमासे किञ्चित् व्याजदरे कटौतीयाः अपेक्षाः वर्धिताः सन्ति। व्याजदरे कटौतीयाः विस्तारस्य विषये तु विपण्यं २५ आधारबिन्दुस्य लघुव्याजदरे कटौतीं प्रति अधिकाधिकं झुकति ।

chicago mercantile exchange’s fedwatch tool इत्यस्य नवीनतमाः आँकडा: दर्शयन्ति यत्:निवेशकाः अपेक्षां कुर्वन्ति यत् सितम्बरमासे फेडस्य व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कर्तुं सम्भावना ६९.५%, व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः सम्भावना च ३०.५% अस्ति;वर्षे न्यूनातिन्यूनं १०० आधारबिन्दुपर्यन्तं सञ्चितव्याजदरे कटौतीयाः सम्भावना ७०.३% भविष्यति

यथा यथा महङ्गायां अधोगतिप्रवृत्तिः क्रमेण स्थापिता भवति तथा तथा फेडरल् रिजर्वस्य ध्यानं महङ्गानि युद्धं कर्तुं रोजगारस्य समर्थनं प्रति गच्छति यत् पावेल् वैश्विककेन्द्रीयबैङ्कानां वार्षिकसभायां स्पष्टं कृतवान् यत् रोजगारस्य अधोगतिजोखिमाः वर्धिताः।आगामिसप्ताहे प्रकाशितः अगस्तमासस्य गैर-कृषि-वेतनसूची-प्रतिवेदनः सितम्बर-मासस्य व्याज-दर-निर्णयात् पूर्वं अन्तिमः रोजगार-प्रतिवेदनः भविष्यति, तथा च सितम्बर-मासस्य व्याज-दर-कटाहस्य विषये अन्तिमः शब्दः भविष्यति इति अपेक्षा अस्ति