समाचारं

आगामिसप्ताहे विश्वे किं द्रष्टव्यम् : अगस्तमासस्य अमेरिकी-अ-कृषि-वेतनसूची-प्रतिवेदनं दृष्ट्वा किं प्रौद्योगिक्याः भण्डाराः विपण्यस्य अनुकूलतां पुनः प्राप्तुं शक्नुवन्ति वा?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे त्रयः अपि प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः लाभं प्राप्नुवन्ति, यत्र डाउ द्वितीयवारं नूतन-उच्चतां प्राप्तवान्, एस एण्ड पी ५०० अपि अभिलेख-उच्चतायाः समीपं गतः ।

अगस्तमासे पूर्वं अमेरिकी-आर्थिक-आँकडानां सङ्ख्यायाः कारणेन, विशेषतः असामान्यतया दुर्बल-श्रम-बाजारस्य कारणेन, अस्य विपण्यस्य तीव्रः पतनं जातम्, येन अमेरिकी-अर्थव्यवस्थायाः मन्दतायाः स्खलनस्य विषये निवेशकानां चिन्ता अधिका अभवत्

परन्तु यथा यथा अधिकानि सकारात्मकानि आँकडानि प्रकाशितानि, निवेशकानां विश्वासः क्रमेण पुनः पुनः आगतः, तथा च फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कर्तुं संकेतः प्रकाशितः, अन्ततः अगस्तमासे त्रयः अपि प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः वर्धिताः

आगामिसप्ताहे विदेशीयबाजाराणां कृते महत्त्वपूर्णः आर्थिकदत्तांशः अगस्तमासस्य अमेरिकी-गैर-कृषि-वेतनसूची-रिपोर्ट् अस्ति, यत् शुक्रवासरे विमोचनं कर्तुं निश्चितम् अस्ति, महङ्गा-दबावेषु महत्त्वपूर्णतया न्यूनता अभवत् इति पृष्ठभूमितः नीतिनिर्मातारः अधुना कार्यस्य स्वास्थ्ये अधिकं ध्यानं ददति market, यत् भविष्यं प्रभावितं करिष्यति।

यूबीएस ग्लोबल वेल्थ् मैनेजमेण्ट् इत्यस्य अमेरिकी-स्टॉर्-प्रमुखः डेविड् लेफ्कोवित्ज् इत्यनेन उक्तं यत् यदि अगस्तमासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् दर्शयति यत् कार्य-बाजारः निरन्तरं शीतलं भवति, परन्तु चिन्ताजनक-गत्या न, तर्हि व्यापक-बाजारस्य उदयस्य समर्थने साहाय्यं कर्तुं शक्नोति |.

फेडरल रिजर्वः आगामिगुरुवासरे आर्थिकस्थितीनां विषये नवीनतमं बेजवर्णीयं पुस्तकं विमोचयिष्यति। फेडरल् रिजर्व् इत्यस्य व्याजदरसभा १७-१८ सितम्बर् दिनाङ्के भविष्यति

यावत् प्रमुखं आश्चर्यं न भवति तावत् फेडरल् रिजर्वः सेप्टेम्बरमासे व्याजदरे कटौतीचक्रं आरभेत इति कोऽपि सस्पेन्सः नास्ति। मुद्राविपण्यमूल्यनिर्धारणं दर्शयति यत् निवेशकाः सम्प्रति मन्यन्ते यत् फेडस्य व्याजदरेषु २५ आधारबिन्दुभिः कटौतीयाः सम्भावना प्रायः ७०% अस्ति ।

अस्मिन् सप्ताहे एनवीडिया इत्यस्य शेयर् तीव्ररूपेण पतितः यतः तस्य q3 राजस्वमार्गदर्शनं सर्वाधिकं आशावादीं मार्केट् अपेक्षां पूरयितुं असफलम् अभवत्। एतत् अपरं संकेतं भवितुम् अर्हति यत् निवेशकाः प्रौद्योगिकी-समूहात् स्वस्य ध्यानं दूरं स्थापयन्ति |

विश्लेषणेन ज्ञायते यत् यदा अमेरिकादेशेन ११ जुलै दिनाङ्के अपेक्षितापेक्षया न्यूनमहङ्गानि प्रतिवेदनं प्रकाशितम् तदा सप्तबृहत्तम अमेरिकी-समूहानां शेयरमूल्यप्रदर्शनं एस एण्ड पी ५०० सूचकाङ्कस्य अन्येभ्यः ४९३ स्टॉकेभ्यः १४ प्रतिशताङ्कैः पृष्ठतः अस्ति

अगस्तमासे प्रदर्शनस्य दृष्ट्या प्रौद्योगिकी-सञ्चयस्य प्रधानतायां नस्डैक्-इत्यस्मिन् ०.६५% वृद्धिः एस एण्ड पी ५०० सूचकाङ्के २.२८% वृद्धिः, डाउ जोन्स औद्योगिकसरासरीयां १.७६% वृद्धिः च इत्यस्मात् महत्त्वपूर्णतया न्यूना आसीत्

हार्बर कैपिटल पोर्टफोलियो प्रबन्धकः जेसन एलोन्जो इत्यनेन उक्तं यत् निवेशकाः प्रौद्योगिकी-समूहं परित्यक्तुं न शक्नुवन्ति, विशेषतः यदि बाजारस्य अस्थिरता तेभ्यः सौदान्-शिकारस्य अवसरान् प्रदाति।

वित्तीयप्रतिवेदनानां दृष्ट्या एनवीडिया इत्यस्य वित्तीयप्रतिवेदनस्य विमोचनेन सह अमेरिकी-शेयर-बजारस्य q2-वित्तीय-रिपोर्टिंग्-ऋतुस्य पराकाष्ठा अपि समाप्तवती अस्ति आगामिसप्ताहे ध्यानयोग्याः वित्तीयप्रतिवेदनेषु चिप्-विशालकायः ब्रॉडकॉम्, चीनदेशस्य शीर्षत्रयेषु नवीनकारनिर्माणबलेषु अन्यतमं वेइलै च अन्तर्भवति।

(आगामिसप्ताहस्य वित्तीयप्रतिवेदने किं द्रष्टव्यम्)

निवेशकाः ज्ञातव्यं यत् श्रमिकदिवसस्य अवकाशस्य कृते आगामिसोमवासरे अमेरिकी-समूहाः बन्दाः भविष्यन्ति।

आगामिसप्ताहे (बीजिंगसमये) महत्त्वपूर्णविदेशेषु आर्थिकघटनानां अवलोकनम् :

सोमवासरः (सेप्टेम्बर् २) : १.अमेरिकी-शेयर-बजारः एकदिनस्य कृते बन्दः अस्ति, फ्रान्स/जर्मनी/यूरोजोन् अगस्त-निर्माण-पीएमआई-अन्तिम-मूल्यं, यूके-अगस्त-विनिर्माण-पीएमआइ

मंगलवासरः (३ सितम्बर): १.अगस्तमासे अमेरिकी आईएसएम निर्माणं पीएमआई, जुलैमासे अमेरिकीनिर्माणव्ययस्य मासिकदरः, स्विसद्वितीयत्रिमासे सकलराष्ट्रीयउत्पादः

बुधवासरः (सितम्बर् ४) ।ऑस्ट्रेलियादेशस्य द्वितीयत्रिमासे सकलराष्ट्रीयउत्पादः, फ्रांस्/जर्मनी/यूरोजोन अगस्तसेवाउद्योगः/समष्टिपीएमआई अन्तिममूल्यं, यूरोक्षेत्रस्य जुलाईपीपीआई, अमेरिकीजुलाईव्यापारखाता, अमेरिकीजुलाईजॉल्ट्स् नौकरी रिक्तस्थानानि, कनाडादेशस्य बैंकः व्याजदरनिर्णयस्य घोषणां करोति

गुरुवासरः (सितम्बर ५): १.जुलैमासे यूरोजोनस्य खुदराविक्रयस्य आँकडा, अगस्तमासे अमेरिकी एडीपी रोजगारः, अगस्तमासे अमेरिकी एस एण्ड पी ग्लोबल सर्विसेज पीएमआई अन्तिममूल्यं, अगस्तमासे अमेरिकी आईएसएम गैर-निर्माण पीएमआई, तथा च फेडरल रिजर्वस्य बेज बुक आफ् इकोनॉमिक कण्डिशन्स्

शुक्रवासरः (६ सितम्बर): १.अगस्तमासे अमेरिकी-गैर-कृषि-वेतनसूची-रोजगारः, अगस्तमासे अमेरिकी-बेरोजगारी-दरः, यूरोजोन-द्वितीय-त्रिमासिक-जीडीपी-वार्षिक-दर-अन्तिम-मूल्यं, जर्मनी/फ्रांस-जुलाई-मासस्य मौसमी-समायोजित-औद्योगिक-उत्पाद-मासिक-दरः