समाचारं

रोयोल् प्रौद्योगिकी अध्यक्षः लियू ज़िहोङ्ग् इत्यनेन राजीनामा दत्तः, अद्यैव सः टेनिस्-क्रीडां द्रष्टुं अमेरिकादेशे उपस्थितः अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रोयोल् टेक्नोलॉजी इत्यस्य नूतनाः समाचाराः सन्ति।

३१ अगस्तदिनाङ्के वार्तानुसारं रोयोल्-प्रौद्योगिक्याः पूर्वकर्मचारिणः प्रकाशितवान् यत् रोयोल्-संस्थापकः लियू ज़िहोङ्गः रोयोल्-प्रौद्योगिक्याः अध्यक्षः मुख्यकार्यकारी च नास्ति, सम्प्रति केवलं रोयोल्-प्रौद्योगिक्याः कम्पनीयाः प्रमुखः भागधारकः एव अस्ति

ज्ञातव्यं यत् अद्यैव आयोजितस्य २०२४ तमस्य वर्षस्य यू.एस.

तस्मिन् एव काले रोयोल् टेक्नोलॉजी इत्यस्य बहवः पूर्वकर्मचारिणः अवदन् यत् लाइव् प्रसारणे ग्रे-वर्णीयः पुरुषः खलु लियू ज़िहोङ्ग् इति ।

तियानन्चा इत्यस्य मते लियू ज़िहोङ्गः अद्यापि रोयोल् टेक्नोलॉजी इत्यस्य बृहत्तमः भागधारकः अस्ति, यस्य ३८.६१% भागाः सन्ति, द्वितीयः बृहत्तमः भागधारकः च citic capital (shenzhen) asset management co., ltd., यस्य ६.०५% भागाः सन्ति

सार्वजनिकसूचनाः दर्शयति यत् लियू ज़िहोङ्गः "जीनियस बालक" इति नाम्ना प्रसिद्धः अस्ति । सिङ्घुआ विश्वविद्यालयात् विद्युत् अभियांत्रिकीशास्त्रे स्नातकोत्तरपदवीं प्राप्त्वा लियू ज़िहोङ्गः अमेरिकादेशस्य स्टैन्फोर्डविश्वविद्यालयात् विद्युत् अभियांत्रिकीविषये डॉक्टरेट् पदवीं प्राप्तवान्

२०१२ तमे वर्षे २९ वर्षीयः लियू ज़िहोङ्गः अमेरिकादेशात् प्रत्यागतवान्, सः तस्य अन्ययोः सिङ्घुआ विश्वविद्यालयस्य तथा स्टैन्फोर्डस्य पूर्वविद्यार्थिनः वेई पेङ्ग्, फैन् जुन्चाओ च संयुक्तरूपेण एकलक्ष युआन् निवेशं कृत्वा रोयोल् टेक्नोलॉजी इत्यस्य स्थापनां कृतवन्तौ । यतः रोयोल् टेक्नोलॉजी इत्यस्य मूल्याङ्कनं बहुवारं वर्धितम् अस्ति, २०२० तमवर्षपर्यन्तं लियू ज़िहोङ्ग् १४.५ अरब युआन् इत्यस्य शुद्धसम्पत्त्या "हुरुन् रिच लिस्ट्" इत्यस्मिन् ३७६ तमे स्थाने दृश्यते

पूर्वं ७ जून दिनाङ्के राष्ट्रिय उद्यम दिवालियापनपुनर्गठनप्रकरणसूचनाजालेन दर्शितं यत् ६ जून दिनाङ्के शेन्झेन् मध्यवर्तीजनन्यायालयेन घोषणा जारीकृता यत् न्यायालयेन २०२४ तमस्य वर्षस्य मेमासस्य १५ दिनाङ्के रोयोलप्रौद्योगिक्याः दिवालियापन-परिसमापनप्रकरणं स्वीकुर्वितुं निर्णयः कृतः इति .

घोषणायाम् ज्ञायते यत् शेन्झेन् रोयोल् इलेक्ट्रॉनिक टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य ऋणदातारः ३० अगस्त २०२४ इत्यस्मात् पूर्वं कम्पनीयाः प्रशासकं गुआङ्गडोङ्ग हुआशाङ्ग लॉ फर्म इत्यस्मै स्वदावान् घोषयितुं अर्हन्ति। shenzhen royole electronic technology co., ltd. तस्मिन् एव काले न्यायालयेन प्रथमा ऋणदातृसमागमः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के प्रातः ९:३० वादने पञ्चमन्यायालये निर्धारितः ।

रोयोल प्रौद्योगिक्याः दिवालियापनस्य परिसमापनस्य स्वीकृतेः अनन्तरं केन्द्रीयवित्तविश्वविद्यालयस्य चीन उद्यमसंशोधनकेन्द्रस्य निदेशकः लियू शुवेई इत्यनेन स्वस्य wechat moments इत्यत्र "चीनीदेशस्य उच्चगुणवत्ताविकासः" इति विषयेण बन्दद्वारसभायां भागं गृहीतं भाषणं प्रकाशितम् सूचीबद्ध कम्पनयः" .

रोयोल् टेक्नोलॉजी संस्थापकस्य लियू ज़िहोङ्गस्य विषये वदन् लियू शुवेई स्वभाषणे निष्कपटतया उक्तवान् यत् "लियू ज़िहोङ्गः वैज्ञानिकः अस्ति, परन्तु तस्य समीपे कम्पनीं चालयितुं प्रबन्धनं च कर्तुं मूलभूतं ज्ञानं अनुभवश्च नास्ति "लियू ज़िहोङ्गस्य समस्या का अस्ति? द समस्या अस्ति यत् सः परे अस्ति सः स्वस्य योग्यतावृत्ते प्रविष्टवान्, पूंजीविपण्यं च तस्य योग्यतावृत्तात् परं तस्य व्यवहारे निवेशं कृतवान्, यस्य परिणामः निवेशस्य असफलता अभवत्

ज्ञायते यत् विगतवर्षद्वये रोयोल् टेक्नोलॉजी दिवालियापनस्य, कर्मचारीहड़तालस्य च बहवः अफवाः सम्मुखीभवन्ति यत् वेतनमागन्तुं विगतवर्षद्वये। अस्मिन् वर्षे एप्रिल-मासस्य प्रथमे दिने रोयोल् टेक्नोलॉजी इत्यनेन स्वस्य आधिकारिकलेखे एकं वक्तव्यमपि जारीकृतम् यत् कम्पनी कदापि दिवालियापनस्य कृते सक्रियरूपेण दाखिलीकरणं न कृतवती अथवा दिवालियापनस्य कार्यवाहीयां प्रवेशं न कृतवती .विकल्पनिपटानविवादस्य नामधेयेन दाखिलः दिवालियापनसमीक्षायाः आवेदनम्।

रोयोल् टेक्नोलॉजी कीदृशी कम्पनी दिवालियापनस्य सामनां करोति?

२०१२ तमे वर्षे रोयोल् टेक्नोलॉजी इत्यस्य आधिकारिकरूपेण स्थापना अभवत् । रोयोल् टेक्नोलॉजी तथा तस्य संस्थापकस्य लियू ज़िहोङ्गस्य रूपं प्रभामण्डलम् अस्ति इति वक्तुं शक्यते: अमेरिकी-पुनरागमन-पीएचडी-दलेन स्थापिता उच्च-प्रौद्योगिकी-कम्पनी, या स्टैन्फोर्ड-विश्वविद्यालयात् सिंघुआ-विश्वविद्यालयात् च स्नातकपदवीं प्राप्तवान् तथा च फॉर्च्यून ५०० सुप्रसिद्धेषु आईटी-कम्पनीषु कार्यं कृतवान् zihong has also been सः बहिः जगति तान्त्रिकप्रतिभारूपेण प्रसिद्धः अस्ति तथा च नवीनतायाः असाधारणप्रतिभा अस्ति।

रोयोल् प्रौद्योगिक्याः आधिकारिकजालस्थले दर्शयति यत् रोयोले इत्यनेन अनेकाः उद्योगस्य माइलस्टोन्स् प्राप्ताः, यथा विश्वस्य पतलेतमं रङ्गलचीलं प्रदर्शनं प्रारम्भं कृत्वा, पूर्णतया लचीलप्रदर्शनानां कृते विश्वस्य प्रथमा बृहत्-परिमाणस्य सामूहिक-उत्पादन-रेखायाः स्थापना, विश्वस्य प्रथमस्य तन्तुयुक्तस्य स्क्रीनस्य मोबाईल-फोनस्य विमोचनं, सामूहिक-उत्पादनं च flexpai, तथा उद्योगस्य प्रथमं micro-led लोचदारं लचीलपर्दे प्रौद्योगिकी विमोचितवान् ।

२०१४ तमस्य वर्षस्य जुलैमासे रोयोल्-प्रौद्योगिक्या केवलं ०.०१ मि.मी.-मोटाई, १ मि.मी.पर्यन्तं कर्ल्-त्रिज्या च कृत्वा नूतनं विश्व-विक्रम-भङ्गं अति-पतली-रङ्ग-लचील-प्रदर्शन-पर्दे निर्मितवती

२०१८ तमस्य वर्षस्य जूनमासे रोयोल्-प्रौद्योगिक्याः विश्वस्य प्रथमा पूर्णतया लचीलप्रदर्शनबृहत्-परिमाणस्य सामूहिक-उत्पादन-रेखायाः निर्माणार्थं प्रायः ११ अरब-युआन्-रूप्यकाणां निवेशः कृतः, यस्याः आधिकारिकतया शेन्झेन्-नगरे उत्पादनं कृतम्

तस्मिन् एव काले रोयोल् प्रौद्योगिक्याः कारणात् आईडीजी कैपिटल, शेन्झेन् वेञ्चर् कैपिटल, सीआईटीआईसी कैपिटल इत्यादयः सुप्रसिद्धाः निवेशसंस्थाः अपि बहूनां संख्यायां आकर्षिताः सन्ति

२०१९ तमे वर्षे रोयोल् टेक्नोलॉजी अमेरिकी-शेयर-बजारे सूचीकृता भविष्यति इति वार्ता आसीत्, परन्तु अन्ततः तत् न अभवत् । २०२० तमे वर्षे सूचीकरणमार्गदर्शनकार्यं सम्पन्नं कृत्वा कम्पनी आधिकारिकतया विज्ञानप्रौद्योगिकीनवाचारमण्डलाय स्प्रिन्ट् प्रारब्धवती तस्मिन् समये प्रकटितस्य प्रॉस्पेक्टसस्य अनुसारं निर्गमनस्य अनन्तरं रोयोल् प्रौद्योगिक्याः मूल्याङ्कनं ५७.७ अरब युआन् यावत् भविष्यति। परन्तु २०२१ तमस्य वर्षस्य फेब्रुवरीमासे रोयोल् टेक्नोलॉजी इत्यनेन स्वस्य सूचीकरणस्य आवेदनपत्रं निवृत्तुं पहलः कृतः । तस्मिन् समये प्रॉस्पेक्टस् (अनुप्रयोगस्य मसौदे) दर्शितवान् यत् रोयोल् प्रौद्योगिक्याः लचीला अत्याधुनिकप्रौद्योगिकी अनुसन्धानविकासपरियोजनानां पूरककार्यपुञ्जस्य च कृते १४.४३४ अरब युआन् संग्रहीतुं योजना अस्ति तेषु पूरककार्यपुञ्जस्य माङ्गल्यं ७.२ अरब युआन् यावत् अभवत् । एतेन अपि ज्ञायते यत् तस्मिन् समये रोयोल् टेक्नोलॉजी अधिकं आर्थिकदबावस्य सामनां कुर्वन् आसीत् ।

प्रॉस्पेक्टस् इदमपि दर्शयति यत् २०१७ तः २०२० तमस्य वर्षस्य प्रथमार्धपर्यन्तं रोयोल् टेक्नोलॉजी इत्यस्य परिचालन-आयः क्रमशः ६५ मिलियन युआन्, १०९ मिलियन युआन्, २२७ मिलियन युआन्, ११६ मिलियन युआन् च आसीत् रोयोल टेक्नोलॉजी इत्यस्य मूलकम्पनीयाः कारणीभूतः शुद्धलाभः क्रमशः -३५९ मिलियन युआन्, -८०२ मिलियन युआन्, -१.०७३ अरब युआन्, -९६१ मिलियन युआन् च आसीत्, तथा च स्वस्य मूलकम्पनीयाः गैर-आश्रितलाभस्य कटौतीं कृत्वा शुद्धलाभः -३५९ मिलियन युआन्, -७८६ मिलियन युआन् तथा -९८६ मिलियन अरब तथा -७४४ मिलियन युआन्। सार्धत्रिषु वर्षेषु रोयोल् टेक्नोलॉजी इत्यस्य ३.१९५ अरब युआन् इत्यस्य हानिः अभवत् ।

स्रोतः : चीनव्यापारसमाचारस्य, दैनिक आर्थिकसमाचारस्य, बीजिंग दैनिकस्य, प्रतिभूतिसमयस्य च पूर्वप्रतिवेदनानां आधारेण