समाचारं

वर्षादिने उद्धारं प्रतीक्षमाणाः जनाः आतङ्किताः भवन्ति, काराः अपि अधिकं लज्जिताः भवन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेन् महोदयस्य मोण्डेओ इत्यस्य लज्जाजनकं भङ्गः अद्यैव अभवत् । २०२२ तमस्य वर्षस्य जूनमासे अस्य कारस्य क्रयणार्थं सः २१०,००० तः अधिकं व्ययितवान् । एकदा अपराह्णे अचिरेण पूर्वं चेन् महोदयः कारस्य उपयोगानन्तरं तापं विसर्जयितुं सूर्यछतस्य कारस्य खिडकस्य च मध्ये अन्तरं त्यक्तवान् । सायंकाले आकाशे सहसा गरजः, प्रचण्डवृष्टिः च अभवत् सः अवाप्तवान् यत् पुनः यानस्य शक्तिः नष्टा अभवत्, तस्मात् सः खिडकयः पिधातुं न शक्नोति स्म । मार्गपार्श्वे सहायतायाः सम्पर्कं कर्तुं प्रयतमानोऽपि चेन् महोदयेन उद्धारस्य प्रतीक्षया वर्षातः रक्षणं कर्तव्यम् आसीत्, येन जलं कारमध्ये प्रविष्टम् ।

चेन् महोदयेन वाहनस्य बटन् मध्ये जलबिन्दवः दर्शयन्तः एकं भिडियो प्रदत्तम्। तदनन्तरं वाहनं वाहनमरम्मतस्य दुकानं प्रति खींचितम्। मरम्मतस्य दुकाने चेन् महोदयः वाहनस्य इञ्जिनं, हॉर्नं च अप्रतिक्रियाशीलं इति ज्ञातवान् । चेन् महोदयस्य विद्युत्-अभावस्य समस्या प्रथमवारं न भवति । अस्मिन् वर्षे एप्रिलमासे विद्युत्क्षयस्य कारणेन वाहनस्य आरम्भः कर्तुं असमर्थः अभवत्, सर्वाणि यन्त्राणि अपि विफलाः अभवन् । अगस्तमासस्य प्रथमे दिने सः कारस्य परीक्षणार्थं फोर्ड-४एस-भण्डारं प्रेषितवान् परिणामेषु ज्ञातं यत् बैटरी-आयुः अद्यापि ९४% अस्ति, तत्र लीकेजः अपि नास्ति ।

चेन् महोदयः 4s-दुकानस्य परीक्षणपरिणामेषु विश्वासं न कृतवान्, अतः सः एकं विशालं वाहन-रक्षण-निरीक्षण-मरम्मत-दुकानम् अवाप्तवान् । अस्य भण्डारस्य प्रभारी व्यक्तिः अवदत् यत् बैटरी वारण्टी अवधिः एकवर्षं भवति, तस्य मूल्यं वारण्टी अवधितः परं दातव्यं भविष्यति । सः अपि दर्शितवान् यत् वाहनस्य लीकेजः दुर्घटना एव न तु उत्पादस्य गुणवत्तायाः विषयः। चेन् महोदयः आशास्ति यत् फोर्डः अस्याः समस्यायाः विषये ध्यानं दातुं शक्नोति, विच्छेदनस्य निरीक्षणस्य च व्ययं वहितुं शक्नोति, विद्युत्क्षयस्य कारणं च ज्ञातुं शक्नोति।

4s भण्डारस्य प्रभारी व्यक्तिः व्याख्यातवान् यत् तेषां पूर्वनिरीक्षणेन बैटरीमध्ये लीकेजः नास्ति इति ज्ञातम्। तेषां शङ्का आसीत् यत् बैटरी इत्यस्य समस्या अस्ति यद्यपि सामान्यं चार्जं दर्शयति तथापि तत् रिक्तं भवितुम् अर्हति इति । ग्रीष्मकाले उष्णवायुस्य कारणात् व्यजनं उच्चवेगेन चाल्यते, येन बैटरीशक्तिः उपभोगः भवितुम् अर्हति । तदतिरिक्तं वाहनेषु स्थापितानि ड्राइविंग् रिकार्डर् इत्यादीनि उपकरणानि अपि शक्तिं उपभोगयितुं शक्नुवन्ति, यस्य परिणामेण बैटरी-शक्तिः अपर्याप्तः भवति । अन्ते 4s भण्डारः आर्द्रभागस्य निवारणं कृत्वा बैटरी निःशुल्कं प्रतिस्थापितवान्, येन चेन् महोदयः प्रथमं तस्य उपयोगं कर्तुं, तस्य अवलोकनं च कर्तुं शक्नोति स्म ।