समाचारं

ऑनलाइन उपन्यासाः लघु-वीडियोषु ग्राफ्ट् भवन्ति किं सीमापार-सञ्चारः स्थायित्वं भवितुम् अर्हति ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः जिओ यिंगक्सुआन (सहसंशोधकः, उदार कला विद्यालयः, शाण्डोङ्ग विश्वविद्यालयः)
लघु-वीडियो-मञ्चे एतादृशाः बहवः भिडियाः सन्ति: "सबवे-सर्फर्स्"-क्रीडायाः दृश्यानि, साबुनं कटयितुं, केकं कृत्वा अन्ये च विसंपीडित-सामग्रीषु, ऑनलाइन-उपन्यासानां पाठात् स्वयमेव उत्पन्नस्य एआइ (कृत्रिमबुद्धिः) डबिंग्-सहितं युग्मितम् एतादृशं भिडियो तस्य निर्मातृभिः "(novel) tweet video" इति उच्यते, विडियो मञ्चेषु च बहुधा लोकप्रियम् अस्ति । यथा नाम सूचयति, ट्वीट्-वीडियानां उद्भवस्य मूल-अभिप्रायः ऑनलाइन-साहित्यस्य प्रचारः आसीत् ।
पूर्वं ऑनलाइन-साहित्यस्य प्रचारार्थं मुख्यतया द्वौ भिडियोरूपौ आस्ताम् : एकः पाठकैः प्रशंसकैः च निर्मिताः "प्रशंसकनिर्मिताः भिडियाः" आसन्, प्रायः चलच्चित्र-दूरदर्शन-क्लिप्, गीतादिरूपेण, उपन्यासग्रन्थाधारितैः गौणसृष्टिभिः सह ;
एतौ रूपौ लघु-वीडियो-उत्थानात् पूर्वं बहुकालात् विद्यमानौ स्तः अधिकतया उत्साहीभिः स्वतः एव निर्मितौ भवतः, पूर्णतया व्यावसायिकीकरणं न कृतम् लघु-वीडियो-मञ्चानां, यातायात-एल्गोरिदम्-इत्यस्य च उदयेन सह, केचन उदयमानाः ऑनलाइन-साहित्य-मञ्चाः, विशेषतः "नव-माध्यम-साहित्यम्" तथा च मुक्त-पठन-मञ्चाः ये यातायातस्य तर्कस्य अन्तर्गतं अपि जाताः, तेषां कृते विडियो-ट्वीट्-इत्यस्य नूतनरूपस्य अन्वेषणस्य आवश्यकता वर्तते यत् अधिकं भवितुम् अर्हति उपन्यासान् सुलभतया शीघ्रं च विडियोरूपेण परिवर्तयन्तु, ततः tweet videos इत्यस्य जन्म अभवत्। प्रथमयोः रूपयोः तुलने अस्य उत्पादनव्ययः न्यूनः, द्रुततरः, सामूहिकनिर्माणार्थं अधिकः उपयुक्तः च भवति । अस्य पाठस्य रचनात्मकरूपान्तरणस्य आवश्यकता नास्ति अद्यतनस्य एआइ डबिंग् स्वयमेव पाठं भाषणे अधिकसुलभतया परिवर्तयितुं शक्नोति , तथा च "प्रशंसकाः" नास्ति "विशेषणं, अनुशंसितुं न वा मूल्यप्रवृत्तिं न ददाति।"
निर्मितस्य अनन्तरं ट्वीट्-वीडियो प्रमुख-मञ्चेषु स्थापितः भविष्यति, न केवलं उपन्यासस्य यातायातस्य आकर्षणार्थम्, अपितु लघु-वीडियो-मञ्चे अपि, अतः एतत् ऑनलाइन-साहित्येन लघु-वीडियो-मञ्चैः च प्रोत्साहितं भवति प्रारम्भिकाः ट्वीट्-वीडियोः ऑनलाइन-लेखन-मञ्चैः समर्थिताः आसन्, तथा च निर्मातारः प्रायः पाठकान् धारावाहिक-मञ्चे पठितुं आकर्षयितुं उपन्यासस्य केवलं भागं एव उद्धृतवन्तः एतस्य यातायातस्य हानिः सामना कर्तुं लघु-वीडियो-मञ्चेन अन्तर्निर्मितं पठनक्षेत्रं प्रारब्धम्, अपि च उपन्यासानां सम्पूर्णं पाठं दर्शयितुं शक्नुवन्ति इति ट्वीट्-वीडियो-सङ्ग्रहणं, उत्पादनं च आरब्धम् अस्ति पठितुं मञ्चाः, अतः यातायातस्य स्थले परिवर्तनं प्राप्तुं शक्यते .
ऑनलाइन-साहित्यस्य लघु-वीडियो-मञ्चानां च द्वय-प्रोत्साहनेन ट्वीट्-वीडियो-इत्यनेन शीघ्रमेव परिपक्व-उद्योग-शृङ्खला स्थापिता । उत्पादनप्रक्रिया पुनरावर्तनीयं यांत्रिकं च इति वर्णयितुं शक्यते यदि भवान् तस्मिन् नूतनः अस्ति चेदपि भवान् सहजतया कर्तुं शक्नोति: भवता केवलं उपन्यासपाठं निष्कासयितुं, डबिंग् सॉफ्टवेयर् मध्ये प्रतिलिपिं कर्तुं, श्रव्यं जनयितुं, स्क्रीन् कर्तुं, विसंपीडितं डाउनलोड् कर्तुं च आवश्यकम् video materials, and combine the video materials with the dubbing audio in the editing software , उपशीर्षकाणां मेलनं कुर्वन्तु, पृष्ठभूमिसङ्गीतं योजयन्तु, ततः एकः ट्वीट् विडियो सम्पन्नः भवति। केचन विशेषनिर्माणसाधनाः पूर्णतया विकसिताः सन्ति, ये स्वयमेव आवरणचित्रं निर्मातुं शक्नुवन्ति, उपन्यासलिङ्काधारितं पाठं स्वयमेव निष्कासयितुं शक्नुवन्ति, अपि च अधिकांशस्य ऑनलाइनलेखनमञ्चेषु लिङ्कानां प्रत्यक्षनिवेशस्य समर्थनं कर्तुं शक्नुवन्ति एआइ डबिंग् इत्यत्र अपि विडियो निर्मातृभ्यः चयनार्थं विविधाः ध्वनिः, भाषणवेगः च भवति ।
परन्तु यतः उत्पादनपद्धतिः अतीव सरलः अस्ति, अतः केचन विडियो मञ्चाः स्वयमेव ट्वीट् विडियो "कमलाभयुक्तः निर्माणम्" इति न्यायं करिष्यन्ति यतोहि ट्वीट् विडियो इत्यस्य चित्राणि अत्यन्तं आच्छादितानि वा पुनरावृत्तानि वा (अर्थात् बहुषु मञ्चेषु पुनः पुनः प्रकाशितानि) .tweet videos कृते यातायातसीमा। अस्मिन् विषये निर्माता इत्यनेन उपन्यासस्य पाठस्य आधारेण ए.आइ. परन्तु परिणामेभ्यः न्याय्यः अस्य प्रयासस्य अल्पः प्रभावः अभवत् यत् उपन्यासस्य सामग्रीं सङ्गतानि चित्राणि विसंपीडितानां भिडियानां अपेक्षया दूरं न्यूनानि लोकप्रियाः सन्ति ।
अस्मिन् अन्यः महत्त्वपूर्णः प्रश्नः अन्तर्भवति यत् जनाः एतादृशानि यांत्रिक-एक-ट्वीट्-वीडियो-दृश्यानि किमर्थं रोचन्ते ? तस्य पृष्ठतः संचार-स्वीकार-तर्कस्य स्पष्टीकरणं नूतन-माध्यम-युगे लोकप्रिय-संस्कृतेः मनोविज्ञानं अधिकं अवगन्तुं अस्मान् साहाय्यं कर्तुं शक्नोति |
चित्रे "सबवे सर्फर्स्" इति क्रीडा दृश्यते । दत्तांशचित्रम्
प्रेक्षकाणां कृते इन्द्रिय-अनुभवं आनेतुं शक्नुवन्तः भिडियो-ट्वीट्-करणस्य सामग्रीयां विडियो-चित्रम् अतीव महत्त्वपूर्णः भागः अस्ति । यथा, "सबवे पार्कोर" इति मोबाईल-क्रीडायाः लाइव-स्क्रीन्-रिकार्डिङ्ग् अस्ति, अस्मिन् प्रकारे क्रीडकानां मेट्रो-पट्टिकायाः ​​पार्श्वे अनन्तं "पार्कोर" करणीयम् (यावत् यावत् पात्रं जीवितं भवति तावत् यावत्) क्रीडायाः प्रक्रिया सदा निरन्तरं भवितुं शक्नोति। अनन्तस्तरस्य यांत्रिकपुनरावृत्तौ विसंपीडनात्मकां भूमिकां निर्वहन्त्याः एतां प्रक्रियां द्रष्टुं बहवः दर्शकाः उत्सुकाः सन्ति । अतः "सबवे सर्फर्स्" इति लोकप्रियतमासु विसंपीडित-वीडियो-सामग्रीषु अन्यतमं जातम् ।
ट्वीट्-वीडियो-निर्मातृभिः अग्रे आविष्कृतं यत् एतादृशं विडियो-दृश्यं निष्कास्य तस्य कस्यापि श्रव्यस्य सह मेलनं कृत्वा ध्वनि-सामग्री-विषये प्रेक्षकाणां ध्यानं प्रभावीरूपेण वर्धयितुं शक्यते नेटिजन्स् इत्यनेन "सबवे सर्फर" इति आव्हानमपि प्रारब्धम् : यदा भवतः वचनं कोऽपि न शृणोति तदा केवलं परस्य पुरतः "सबवे सर्फर" इति विडियो वादयन्तु, ततः प्रेक्षकाः तत्क्षणमेव मग्नाः भविष्यन्ति। एतेन ट्वीट्-वीडियो-लोकप्रियतायाः पृष्ठतः विज्ञानस्य विषये किञ्चित् प्रकाशं प्रसारयितुं शक्यते: मस्तिष्के संवेदीक्षेत्राणि परस्परं संवादं कुर्वन्ति, यत्र श्रवण-उत्तेजनेन दृश्यक्षेत्रेषु क्रियाकलापः प्रवर्तते तथा च तद्विपरीतम्। एषः पार-प्रभावः जनान् बहु-इन्द्रियाणि संचालयितुं शक्नोति, अनुभवः च अधिकजटिलः, त्रिविमः, सजीवः च भवति । यदा मस्तिष्कं दृष्टिः "रिक्ततायाः" विसंपीडनस्य च अवस्थायां वर्तते इति कल्पयति तदा सम्भवतः श्रवणशक्तिः अधिका संवेदनशीलः भविष्यति ।
फ्रांसीसी दार्शनिकेन बौड्रिलार्डेन प्रस्ताविते उत्तराधुनिकसमाजस्य मध्ये इलेक्ट्रॉनिकमाध्यमाः जनसामान्यस्य कृते आभासी "अतिवास्तविक" जगतः निर्माणं कुर्वन्ति, येन "अनुकरणसंस्कृतिः" निर्माति, या कालस्य स्थानस्य च आयामान् विलीनं करोति, प्रेक्षकाः च अस्मात् इन्द्रियं आनन्दं प्राप्नुवन्ति तंत्रिकासुखं च अद्वितीयः कलात्मकः अनुभवः। अधुना अन्तर्जालः जनानां कृते अन्तरक्रियाशीलं आभासीं च अनुभवं आनयति, येन मानवसमाजः क्रमेण बौड्रिलार्ड् इत्यनेन वर्णितस्य "अति-वास्तविक"-जगत् प्रति गच्छति, यस्मिन् "सिमुलेशन-संस्कृतिः" लघु-वीडियोषु दृश्य-सामग्री भवति
परन्तु ट्वीट्-वीडियो-करणम् अस्य “अतिवास्तविक”-जगत् तर्कस्य मध्ये न उपयुज्यते । सटीकं वक्तुं शक्यते यत् पाठस्य सामग्री एव "अनुकरणसंस्कृतिः" इति कारणतः पाठस्य एतादृशः पुनः सृष्टिः पुनः अनुकरणं च दर्शकं तस्य काल्पनिकस्वभावस्य विषये दृढतया अवगतं करोति अस्य कारणात् जनाः पाठस्य आधारेण उत्पन्नचित्रस्य अपेक्षया "subway parkour" इत्येतत् प्राधान्यं ददति । पूर्वेषु तेषां पाठ्यकल्पनानां स्वायत्तता तेषां स्वहस्ते एव तिष्ठति ।
अस्मात् दृष्ट्या ट्वीट्-वीडियो "प्रतिबिम्बपठनयुगे" ऑनलाइन-साहित्यस्य दृश्य-परिवर्तनस्य सम्झौता भवितुम् अर्हति, परन्तु अन्यदृष्ट्या श्रवण-संस्कृतेः प्रति-आक्रमणम् अस्ति ट्वीट्-वीडियोषु श्रवणसामग्री अतीव समृद्धा भवति प्रथमः उपन्यास-पाठः सामान्यतया अतिजटिल-विश्व-सेटिंग्स् न चिनोति, परन्तु सरल-सेटिंग्स्-युक्तानि कथानि, अल्पे काले च बहूनां मोड़-सस्पेन्स-युक्तानि, अथवा type-इत्येतत् प्राधान्यं ददति यथाशीघ्रं ध्यानं आकर्षयितुं तत्क्षणमेव दिनचर्यारूपेण ज्ञातुं शक्यं लेखनम् । द्वितीयं एआइ डबिंग् इत्यस्य ध्वनिः, स्वर-विन्यासः च सामान्यतया महिला-चैनल-उपन्यासेषु (महिला-नायिकाभिः पाठक-समूहैः सह कार्यं करोति) महिला-स्वरस्य उपयोगं करोति, यदा तु पुरुष-चैनल-उपन्यासेषु (पुरुष-नायकैः पाठक-समूहैः सह कार्यं करोति) पुरुष-स्वरस्य उपयोगं करोति, तथा च प्रेक्षकाणां द्रुतगति-आवश्यकतानां सङ्गतिं कर्तुं वक्तुं वेगः १.२ गुणा भवति । अन्ते पृष्ठभूमिसङ्गीतम् अस्ति, यत् अधिकतया एतादृशानां गीतानां उपयोगं करोति यत् प्रेक्षकाणां कृते कथायाः प्रतिबिम्बस्य च भावः सहजतया दातुं शक्नोति एतानि गीतानि प्रायः न केवलं लघु-वीडियो-मञ्चेषु लोकप्रियाः भवन्ति, अपितु "प्रशंसक-निर्मित-वीडियो"-मध्ये अपि सामान्यतया उपयुज्यन्ते
चित्रे केकनिर्माणस्य विडियोस्य स्क्रीनशॉट् दृश्यते। दत्तांशचित्रम्
बहुविधनियतसंयोजनानां पुनः पुनः सुदृढीकरणेन सह, अनेकप्रकारस्य दिनचर्याः विडियोसामग्रीणा सह एकं निश्चितं प्रतिध्वनिं निर्मास्यन्ति: केचन दर्शकाः टेम्पलेट् सारांशतः कृतवन्तः: केकनिर्माणस्य विडियो "मधुरलेखानां" कृते उपयुज्यते, मेट्रोपार्कोरस्य उपयोगः "शीतल" कृते भवति articles", and cleaning cosmetics इदं "दर्पणं भङ्गयित्वा मूलकथायाः पुनर्स्थापनं"... अन्तर्जालपाठदिनचर्याम्, विसंपीडितानां च विडियोषु प्रेक्षकाणां रुचिः तेषां इन्द्रिय-अनुभवं दुगुणं कृतवती अस्ति
अवश्यं, ट्वीट्-वीडियो-लोकप्रियता बृहत्-आँकडा-एल्गोरिदम्-इत्यस्य सटीक-मेलन-पुशिंग्-योः अविभाज्यम् अस्ति । मञ्चः उपयोक्तृदत्तांशस्य व्यवहाराभ्यासानां च माध्यमेन तेषां प्राधान्यानि अनुमानयितुं "उपयोक्तृचित्रं" प्राप्नोति, तस्मात् उपयोक्तृणां अपेक्षां पूरयति सामग्रीं अनुशंसति, उपयोक्तृणां दृश्यसमयं वर्धयति, मञ्चस्य अन्तः तान् ताडयति च यथा यथा ट्वीट् कृतानि विडियो अधिकं लोकप्रियाः भवन्ति तथा तथा उपयोक्तारः निर्णयं कुर्वन्ति यत् केवलं कतिपयेषु सेकेण्ड्षु एव प्रेक्षणं निरन्तरं कर्तव्यम् इति स्लाइडिंग् तथा वाससमयस्य आधारेण उपयोक्तृप्राथमिकतानां पृष्ठभागविश्लेषणस्य कार्यक्षमता अपि बहुधा सुधरति
उपर्युक्तदृष्ट्या ट्वीट्-वीडियो-मध्ये ऑनलाइन-उपन्यासस्य, विसंपीडित-वीडियो-इत्यस्य च संयोजने नूतनं वृद्धि-बिन्दुः प्राप्तः, येन ऑनलाइन-सामग्री, चैनल्-पाठकानां च मीडिया-एकीकरणं प्रवर्धितम् अस्ति बहु-मञ्च-सम्बद्धतायाः अथवा स्थलगत-यातायात-विपथनस्य एतत् प्रतिरूपं ऑनलाइन-साहित्य-निर्माणस्य, प्रसारस्य, स्वीकारस्य च सीमां विस्तारयति, ट्वीट्-वीडियोः पाठात् विडियो-पर्यन्तं "आयाम-भङ्गस्य" सुविधानुसारं साक्षात्कारं कुर्वन्ति, यत् सामाजिक-मञ्चस्य पाठात् चित्रेषु संक्रमणस्य अनुरूपं भवति ततः पुनः मुख्यविषयत्वेन विडियो प्रति संक्रमणम्। ऑनलाइनलेखानां पठनसीमा, उपभोगव्ययः च अधिकं न्यूनीकृतः, येन सम्भाव्यपाठकानां व्यापकं विपण्यं मुक्तं जातम् ।
परन्तु ट्वीट्-वीडियो श्रवणसामग्रीविखण्डनस्य, दृष्टेः समतलीकरणस्य च अनुसरणं कुर्वन्ति । द्रुतगतिः, सघनः "शीतलबिन्दवः" तथा च पराकाष्ठा-सदृशः सामग्रीप्रक्षेपणं, प्रकाशनं च क्षणिकसुख-उत्तेजनं भावनात्मकं उतार-चढावं च कल्पना-स्थानं व्याप्तुम् अनुमन्यते, तथा च उपयोक्तुः तार्किक-चिन्तनं लघु-गति-खण्डेषु विभक्तं भवति यद्यपि ट्वीट्-वीडियोतः उद्धृतः पाठः अल्पकाले एव पाठकान् आकर्षयितुं शक्नोति तथापि अनन्तरं कथानकं अपेक्षां पूरयति इति सुनिश्चितं कर्तुं प्रायः कठिनं भवति, अतः बहवः पाठकाः "खानानि स्वच्छं कर्तुं" विडियो-टिप्पणीक्षेत्रे पुनः आगमिष्यन्ति । तथा अप्रेक्षणीयानां कार्याणां विषये शिकायतुं। तस्मिन् एव काले केचन उपयोक्तारः लघु-वीडियो-निरन्तर-उत्तेजने निमग्नाः भवन्ति, येषु तेषां रुचिः अस्ति, उपन्यास-सामग्रीम् अपि दृष्ट्वा, लघु-वीडियो-मञ्चात् निवृत्तः, उपन्यास-मञ्चे गन्तुं च कठिनम् अस्ति ते केवलं यंत्रवत् अङ्गुलीः उपरि स्खलन्ति एव तेषां सान्त्वनाय "न महत्त्वं, अग्रिमः श्रेष्ठः दृश्यते" इति मम मनसि।
ट्वीट्-वीडियो-करणस्य रचनात्मक-घटना २०२२ तमे वर्षे विस्फोटं करिष्यति, परन्तु अत्यधिकं एकमेव विडियो-माडलं शीघ्रमेव यातायातस्य शिखरं प्राप्तुं शक्नोति, एआइ-ड्राइंग् इत्यादीनां नूतनानां मॉडल्-निर्माणेन च नूतनाः विस्फोटक-बिन्दवः न निर्मिताः यातायातस्य आकर्षणे, ऑनलाइन-उपन्यासस्य प्रचारे च ट्वीट्-वीडियो-प्रभावः स्थायित्वं प्राप्स्यति वा इति अद्यापि निष्कर्षः कर्तुं न शक्यते । परन्तु एतत् ज्ञातव्यं यत् लघु-वीडियो-उपन्यासाः सम्पूर्ण-उपन्यास-पठन-अनुभवस्य स्थाने न स्थातुं शक्नुवन्ति। लघु-वीडियो-मध्ये ऑनलाइन-उपन्यासानां ग्राफ्ट्-करणस्य परमं लक्ष्यं लघु-वीडियो-प्रयोगः संचारमाध्यमरूपेण उपयोक्तृभ्यः उपन्यासस्य पाठं प्रति पुनः नेतुम्, उपन्यास-जगतः व्यापकतां, गभीरतां, अनन्त-कल्पनाम् च अनुभवितुं च भवति
"गुआंगमिंग दैनिक" (पृष्ठ 9, अगस्त 31, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया