समाचारं

यदा एनविडिया “विमोहं” कर्तुं आरब्धवान् ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |. झोउ ज़ियु, हुआंग यू

एनवीडिया इत्यस्य कृते अन्यस्य चमत्कारस्य निर्माणं कठिनं प्रतीयते ये निवेशकाः "लाओ हुआङ्ग" इत्यस्य अनुसरणं कृतवन्तः उच्चवृद्धेः अभ्यस्ताः च किञ्चित् अपि संकटसंकेतानां गन्धं प्राप्तवन्तः, अस्मिन् समये ते तत् न क्रीणन्ति।

अगस्तमासस्य २८ दिनाङ्के पूर्वसमये एनवीडिया इत्यनेन २०२५ वित्तवर्षस्य द्वितीयत्रिमासिकस्य वित्तीयप्रतिवेदनं प्रकाशितस्य अनन्तरं तस्य शेयरमूल्यं संक्षेपेण २.२% वर्धितम् ततः पतितम्, एकदा ८% न्यूनीकृतम् बाजारस्य चिन्ता प्रवर्धिता, निवेशकाः प्रौद्योगिकी-स्टॉक्, चिप्-स्टॉक्, एआइ-अवधारणा-स्टॉक् च विक्रेतुं आरब्धवन्तः, येन अमेरिकी-स्टॉक्-इत्येतत् सर्वत्र पतनं जातम् अगस्तमासस्य २९ दिनाङ्के मार्केट् उद्घाटनात् पूर्वं एनवीडिया इत्यस्य शेयरमूल्यं अद्यापि ३.६% अधिकं न्यूनम् अभवत् ।

वित्तीयप्रतिवेदनात् न्याय्यं चेत्, एनवीडियायाः कार्यप्रदर्शनस्य आँकडा दुष्टा नास्ति, राजस्वं ३० अरब अमेरिकीडॉलर्, वर्षे वर्षे १२२% वृद्धिः, शुद्धलाभः १६८% वर्धितः १६.६ अरब अमेरिकीडॉलर् यावत्, उभयम् अपि विपण्यप्रत्याशायाः अनुरूपम्, परन्तु आश्चर्यं तत्र नास्ति।

एकदा "great leap forward"-शैल्याः अस्य खरब-डॉलर-मूल्यकस्य विशालस्य सभायाः क्रमेण क्षीणः अभवत् ।

विगतवर्षे डाटा सेण्टरव्यापारस्य उदयेन एनवीडिया इत्यस्य राजस्वं बहुगुणं वर्धितम् अस्ति । परन्तु अस्य मुख्यखण्डस्य राजस्वस्य वर्षे वर्षे वृद्धिदरः पूर्ववित्तत्रिमासिकद्वये ४००% अधिकतः अस्मिन् त्रैमासिके १५४% यावत् न्यूनीकृतः अस्ति त्रैमासिकवृद्धेः दरः अपि क्रमशः चतुर्णां कृते मन्दः अभवत् त्रैमासिकं;एनवीडियायाः कुलराजस्वं अपि तस्मिन् एव काले वर्धितम्, वित्तत्रिमासे २००% वृद्ध्या समाप्तम्।

मन्दता निरन्तरं भवितुं शक्नोति। तृतीयवित्तत्रैमासिकस्य कृते एनवीडिया इत्यनेन ३२.५ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वमार्गदर्शनं दत्तम्, यत्र वर्षे वर्षे वृद्धिः प्रायः ८०% यावत् न्यूनीकृता अस्य षट् क्रमिकचतुर्थांशानां "त्रि-अङ्कीय"-वृद्धेः समाप्तिः अपि अस्य अर्थः ।

पूर्वं विश्लेषकाणां उच्चापेक्षायाः अन्तर्गतं ये निरन्तरं वृषभं कुर्वन्ति स्म, "पीतः नेता" प्रतिवारं बृहत्तरं आश्चर्यं आनेतुं शक्नोति स्म ।

वेस्ट्पार्क कैपिटल विश्लेषकः केविन् गैरिगनः टिप्पणीं कृतवान् यत्, "उच्चापेक्षायुक्तानां निवेशकानां कृते एनवीडिया इत्यस्य तृतीयत्रिमासिकराजस्वस्य दृष्टिकोणं मार्केट् औसतात् केवलं २ अरब डॉलरं अधिकं भवितुं पर्याप्तं नास्ति।

मार्केट् एनवीडिया इत्यस्य "विमोहं" कर्तुं आरब्धवान्, निवेशकभावना भारीस्थानेषु द्रुतगत्या विचलितवती, एआइ-बुलबुला-तर्काः पुनः प्रचण्डाः अभवन्

एआइ उद्योगे अग्रणी इति नाम्ना एनवीडिया इत्यस्य प्रदर्शनं सम्पूर्णस्य एआइ उद्योगस्य बैरोमीटर् इति वक्तुं शक्यते । यदि तस्य एआइ चिप्स् इत्यस्य माङ्गल्यं प्रबलं भवति तर्हि एआइ इत्यस्य "धननिर्माणस्य कार्निवलः" निरन्तरं भविष्यति ।

मूलतः अद्यापि सर्वेषां अपेक्षा आसीत् यत् एतत् अपेक्षां बहु अतिक्रम्य विपण्यं आघातात् बहिः नेष्यति इति । q2 वित्तीयप्रतिवेदनस्य प्रकाशनात् कतिपयानि सप्ताहाणि पूर्वं गोल्डमैन् सैच्स्, मोर्गन स्टैन्ले च सहितं एनवीडिया विषये सर्वसम्मत्या आशावादीनां बहवः संस्थानां तत् क्रेतुं त्वरितम् अभवत्

एसईसी द्वारा प्रकटितानि नवीनतमाः १३एफ-दस्तावेजाः दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासिकस्य अन्ते यावत् जेपी मॉर्गन-चेस्, ब्लैकरॉक्, वैनगार्ड् इत्यादयः वैश्विक-सम्पत्त्याः प्रबन्धन-दिग्गजाः सर्वे स्वस्य धारणाम् वर्धयन्ति स्म

महतीं धनराशिं प्रवहति स्म, विपण्यभावना च अत्यन्तं प्रसारिता आसीत् । अमेरिकी स्टॉक बिग डाटा नेटवर्क stockwe इत्यस्य आँकडानुसारं वित्तीयप्रतिवेदनात् पूर्वं nvidia इत्यस्य निहितं अस्थिरता 10% आसीत्, यस्य अर्थः अस्ति यत् 300 अरब अमेरिकी डॉलरात् अधिकस्य बृहत् उतार-चढावः।

परन्तु इदानीं यदा आवरणं प्रकाशितं तदा एनवीडिया-संस्थायाः निदेशकमण्डलेन भागधारकाणां प्रसन्नतायै अतिरिक्तं ५० अरब अमेरिकी-डॉलर्-रूप्यकाणां स्टॉक-पुनर्क्रयणस्य अनुमोदनं कृतम्

परन्तु एतत् अद्यापि वास्तविकरूपेण निवेशकान् आश्वासयितुं न शक्नोति, यतः कार्यप्रदर्शनसमागमे "हुआङ्गनेता" तस्य प्रश्नस्य उत्तरं दातुं असफलः अभवत् यस्य विषये मार्केट् सर्वाधिकं चिन्तितम् अस्ति यत् एनवीडिया स्वस्य सशक्तं प्रौद्योगिकीप्रतिस्पर्धां निर्वाहयितुं उच्चं "खातं" निर्मातुम् अर्हति वा इति companies किं वयं वास्तवमेव ai इत्यस्मात् धनं कृत्वा एतत् भोजं निरन्तरं कर्तुं शक्नुमः?

अर्जनसमागमात् पूर्वं उद्योगः पूर्वमेव जानाति स्म यत् वाङ्ग झा इत्यस्य ब्लैकवेल् चिप्, यस्य विषये "लाओ हुआङ्ग्" इत्यस्य महती आशा आसीत्, तस्य "श्रमस्य कठिनता" अस्ति एतस्य प्रभावः मेटा, गूगल, माइक्रोसॉफ्ट इत्यादीनां प्रमुखग्राहकानाम् उपरि भवितुम् अर्हति, यतः एकदा हुआङ्ग रेन्क्सन् प्रथमत्रिमासस्य वित्तीयप्रतिवेदने गर्वम् अकरोत् यत् ब्लैकवेल् अस्मिन् वर्षे कम्पनीयाः कृते बहु राजस्वं योगदानं करिष्यति इति।

तस्याः रात्रौ सीएफओ कोलेट् क्रेस् इत्यनेन ब्लैकवेल्-उत्पादने समस्याः सन्ति इति स्वीकृत्य उक्तं यत् कम्पनी उत्पादनं वर्धयितुं डिजाइनं सुदृढं कुर्वती अस्ति, तथा च प्रेषणसमयः चतुर्थवित्तत्रिमासे स्थगितः इति

हुआङ्ग रेन्क्सन् इत्यनेन प्रकटितं यत् ब्लैकवेल् इत्यस्य बाह्यमागधा अत्यन्तं प्रबलम् अस्ति, तथा च q4 राजस्वस्य "अरब-डॉलर्" योगदानं दास्यति । यथा एते कोटिकोटयः वृद्धिशीलाः सन्ति वा इति ।"हुआङ्ग जियाओझु" इत्यनेन प्रत्यक्षतया उत्तरं न दत्तम्, येन सम्मेलन-कॉल-काले तस्य स्टॉक-मूल्यं अपि पतितम् ।

परन्तु एनवीडिया इत्यस्य समर्थनं अद्यापि गोल्डमैन् सैच्स्, मोर्गन स्टैन्ले, बैंक् आफ् अमेरिका, ड्यूशबैङ्क इत्यादिभिः अनेकैः संस्थाभिः क्रियते यत् तेषां मतं यत् यदि ब्लैकवेल् इत्यस्य विलम्बेन अल्पकालिकं उतार-चढावः भविष्यति तथापि एनवीडिया इत्यस्य ठोसमूलभूताः तस्य ऊर्ध्वगामिनीमार्गे दबावरूपेण कार्यं करिष्यन्ति .

वेल्स फार्गो इत्यस्य भविष्यवाणी अस्ति यत् एनवीडिया-दत्तांशकेन्द्रस्य राजस्वं दीर्घकालं यावत् हॉपर-चिप्स् (h100, h200) इत्यस्य उपरि अवलम्बितुं शक्नोति: h100 इत्यस्य प्रबलमागधा अस्ति, h200 चिप्-इत्यस्य अपि प्रेषणं आरब्धम् अस्ति, तथा च एतत् सरलीकृतं ब्लैकवेल्-संस्करणं ए stopgap count इति ।

परन्तु यथा हॉपरस्य आदेशानां पश्चात्तापः वर्षस्य अन्ते यावत् स्वच्छः भवति, यदि ब्लैकवेल् कार्यभारं स्वीकृत्य अधिकं वृद्धिशीलरूपेण योगदानं दातुं न शक्नोति तर्हि एनवीडिया एतादृशी स्थितिं सम्मुखीकुर्वति यत्र पुरातनप्रतिद्वन्द्विनः इन्टेल्, एएमडी इत्यादयः गृह्णन्ति, तथा च "देव-निर्माणम्" इति " कथा समाप्तं भविष्यति।"

एषः विषयः न अस्ति यस्य विषये निवेशकाः सर्वाधिकं चिन्तिताः सन्ति। "100 मॉडल्-युद्धस्य" अनन्तरं प्रमुखाः प्रौद्योगिकी-कम्पनयः अधिकाधिकं तर्कसंगताः भवन्ति इति आशास्ति यत् एनवीडिया-संस्थायाः वित्तीय-रिपोर्ट्-तः द्रष्टुं शक्नोति यत् ग्राहकाः ए.आइ.-पट्टिकातः वास्तविकं धनं प्राप्तुं शक्नुवन्ति वा इति।

अस्मिन् विषये हुआङ्ग रेन्क्सन् अद्यापि आग्रहं करोति यत् कम्प्यूटिंग् आधारभूतसंरचनायां निवेशः अद्यत्वे निवेशस्य सर्वोत्तमप्रतिफलं (roi) प्राप्यमाणा परियोजना अस्ति । एनवीडिया विश्वस्य दत्तांशकेन्द्राणां पुनः आकारं दातुं अधुना एव आरभते, एषः च खरब-डॉलर्-रूप्यकाणां अवसरः अस्ति ।

सुप्रसिद्धः निवेशबैङ्कः वेडबुशः अपि भविष्यवाणीं करोति यत् अमेरिकी-डॉलर्-१ खरब-एआइ-व्ययस्य "तरङ्गः" प्रचलति, तथा च प्रौद्योगिकी-कम्पनयः एआइ-हार्डवेयर्-मध्ये निवेशस्य प्रारम्भिक-पदे एव सन्ति विश्लेषकः danives अवदत् यत्, "यदि भवान् nvidia gpus इत्यत्र $1 निवेशं करोति तर्हि प्रौद्योगिकी-स्टॉकस्य गुणकः $8-10 यावत् वर्धते।"

तात्पर्यं यत् एआइ कृते नियतात्मकाः अवसराः अद्यापि आधारभूतसंरचनास्तरस्य एव तिष्ठन्ति यत् क्लाउड् विक्रेतारः इत्यादीनां प्रमुखग्राहकानाम् अनन्तरं पूंजीव्ययः एनवीडियायाः डाटा सेण्टरव्यापारस्य उच्चवृद्धिं समर्थयितुं शक्नोति वा इति अनिश्चितम्, यत् वास्तवतः निवेशकानां धैर्यस्य परीक्षणं करोति। तदनन्तरं यदि ग्राहकव्यापारीकरणं विफलं भवति तर्हि nvidia चक्रात् पलायितुं न शक्नोति ।

प्रौद्योगिक्याः जगति एकमात्रं नित्यं परिवर्तनमेव । उद्योगस्य शीर्षस्थाने स्थितः किन्तु प्रवृत्तिभिः डुलितः, अनेके उतार-चढावः च अनुभवितः हुआङ्ग रेन्क्सन् एआइ-अन्तर्गत-संरचनायाः रक्षणार्थं युद्धं आरभणीयम्