समाचारं

li auto’s ma donghui: l4 स्वायत्तवाहनचालनस्य साकारीकरणानन्तरं ऑनलाइन राइड-हेलिंग् इत्यस्य माङ्गलिका महती न्यूनीभूता भविष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २९ अगस्त दिनाङ्के ज्ञापितं यत् ली ऑटो इत्यनेन अद्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वित्तीयप्रतिवेदनं प्रकाशितम्: कुलराजस्वं ३१.७ अरब युआन्, वर्षे वर्षे १०.६% वृद्धिः, मासे मासे २३.६% वृद्धिः च आसीत्

तदनन्तरं आदर्शद्वितीयत्रिमासिकपरिणामसमागमे ली ऑटो इत्यस्य कार्यकारी मा डोङ्गहुई इत्यनेन उक्तं यत् -

ली ऑटो इत्यस्य अन्तः अन्तः vlm-प्रणाल्याः सितम्बरमासे बृहत्-परिमाणेन अद्यतनं भविष्यति, यत्र दशसहस्राणि उपयोक्तारः तस्य परीक्षणं कुर्वन्ति ।

रोबोटाक्सि प्रौद्योगिक्याः कृते .तेषां मतं यत् यदा l4 स्तरीयं स्वायत्तवाहनचालनं साकारं भविष्यति तदा ऑनलाइन राइड-हेलिंग् तथा टैक्सी इत्येतयोः माङ्गं महतीं न्यूनीभवति।अस्य विपणस्य अवगमनाय अधिकं समयः स्यात्।

तदतिरिक्तं घरेलु एसयूवी-बाजारे वर्तमानस्य तीव्रप्रतिस्पर्धायाः विषये ली ऑटो इत्यस्य मुख्यकार्यकारी ली क्षियाङ्ग इत्यनेन सूचितं यत्,hongmeng zhixing अस्माकं विपण्यां प्रबलतमः प्रतियोगी अस्ति।

सः अपि अवदत् यत् - "मम विचारेण वयं दीर्घकालं यावत् स्वस्थरूपेण सह-अस्तित्वं करिष्यामः, तथा च वयं हुवावे-संस्थायाः प्रौद्योगिकी-अनुसन्धान-विकास-प्रणाल्याः, व्यापार-प्रबन्धन-प्रणाल्याः च शिक्षितुं निरन्तरं भविष्यामः।"

ली क्षियाङ्ग इत्यनेन स्मार्टड्राइविंग् इत्यस्य दृष्ट्या आदर्शः उद्योगस्य प्रथमस्तरं प्रविष्टः इति बोधितवान्, तस्य काकपिट् प्रतिस्पर्धा अपि अग्रणीः एव अस्ति