समाचारं

२०२४ तमे वर्षे वैश्विककारकम्पनीनां शीर्ष २७ विक्रयः प्रकाशितः अस्ति : चीनीयब्राण्ड् ४०% अधिकं भागं धारयति, यत्र byd अग्रणी अस्ति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् यात्रीपरिवहनसङ्घस्य आँकडानुसारं२०२४ जनवरीतः जुलैपर्यन्तं वैश्विककारविक्रयः ५१.१४ मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ३% वृद्धिः अभवत्, यत् विपण्यस्य क्रमिकपुनरुत्थानं दर्शयतिज्ञातव्यं यत् २०२४ तमस्य वर्षस्य जुलैमासे वैश्विकविपण्ये चीनीयकारकम्पनीनां भागः ३१% अभवत् ।

२०२४ तमस्य वर्षस्य प्रथमसप्तमासानां विक्रयदत्तांशस्य विस्तृतविश्लेषणेन एकां दृष्टिगोचरघटना प्रकाशिता भविष्यति यत् शीर्ष २७ वैश्विकविक्रयब्राण्ड्-मध्ये ११ आसनानि चीनीय-ब्राण्ड्-जनाः सन्ति, येषु ४०% अधिकं भागः अस्ति

एषा संख्या न केवलं चीनीयब्राण्ड्-उत्थानं प्रतिबिम्बयति, अपितु विश्वे तेषां अधिकाधिकं मान्यतां प्राप्नुवन्ति इति अपि दर्शयति ।

वैश्विकविक्रयक्रमाङ्कने टोयोटा, फोक्सवैगन, हुण्डाई च दृढतया शीर्षत्रयेषु सन्ति, यदा तु चीनीयब्राण्ड्-प्रतिनिधित्वेन byd ९ तमे स्थाने अस्ति, शीर्षदशसु एकमात्रं चीनीयब्राण्ड् च अस्ति

तदतिरिक्तं जीली, चेरी, चाङ्गन्, एसएआईसी, ग्रेट् वाल, एफएडब्ल्यू, बीएआईसी, डोङ्गफेङ्ग, जीएसी, आदर्श इत्यादीनि अन्ये दश चीनीयब्राण्ड् अपि top 27 मध्ये सन्ति, येन चीनीयकारकम्पनीनां दृढशक्तिः प्रतिस्पर्धा च प्रदर्शिता

वैश्विकदृष्ट्या चीनस्य वाहनबाजारः २०२४ तमे वर्षे सशक्तं पुनर्प्राप्तिगतिं दर्शयिष्यति, यत्र byd, chery, geely, changan इत्यादयः ब्राण्ड् विशेषतया उत्कृष्टं पुनर्प्राप्तिप्रदर्शनं दर्शयिष्यन्ति तस्य विपरीतम् टोयोटा-किया-इत्यनेन प्रतिनिधित्वेन एशिया-समूहस्य प्रदर्शनं तुल्यकालिकरूपेण दुर्बलम् आसीत् ।

यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशु इत्यनेन दर्शितं यत् विगतवर्षद्वये चीनीयवाहनविपण्ये अन्तर्राष्ट्रीयचिपस्य अभावस्य प्रभावः तुल्यकालिकरूपेण सीमितः अस्ति, येन चीनस्य वाहननिर्यातस्य सशक्तप्रदर्शनं प्रवर्धितम्। अन्तर्राष्ट्रीयविपण्ये आपूर्तिमागधायोः विशालस्य अन्तरस्य पृष्ठभूमितः चीनीयवाहनानि बहुमूल्यं विपण्यभागं जप्तवन्तः, दुर्लभाः विकासस्य अवसराः च प्राप्तवन्तः

मोटरवाहनचिप्स् इत्यस्य अत्यन्तं एकाधिकारयुक्ते उद्योगे आपूर्तिपक्षस्य कठिनीकरणेन चीनदेशस्य उदयमानस्य वाहनस्य आपूर्तिशृङ्खलायाः कृते महत्त्वपूर्णाः अवसराः आगताः। विशेषतः नूतन ऊर्जावाहनक्षेत्रस्य तीव्रविकासेन प्रेरिताः चीनस्य स्वतन्त्राः वाहनब्राण्ड्-समूहाः विकासस्य प्रबलं गतिं दर्शितवन्तः ।

तस्मिन् एव काले विद्युत्करणपरिवर्तनेन केषाञ्चन अन्तर्राष्ट्रीयवाहनब्राण्ड्-समूहानां क्रमिकक्षयः अपि अभवत्, येन चीनीयवाहन-ब्राण्ड्-वैश्विक-विस्तारस्य परिस्थितयः सृज्यन्ते