समाचारं

२०२४ चेङ्गडु ऑटो शो वास्तविक शॉट्स: चेरी फेंग्युन् ई०५ १५०,०००-वर्गस्य नवीन ऊर्जा कूप

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आगामिनि २०२४ चेङ्गडु-वाहनप्रदर्शने अग्रे अस्माकं रिपोर्टिंग्-दलेन एकस्य नूतनस्य ऊर्जा-कूपस्य प्रारम्भिकानि छायाचित्राणि गृहीताः यत् चेरी शीघ्रमेव प्रक्षेपयिष्यति । वर्तमान आधिकारिकसूचनानुसारं नूतनं कारं मध्यमतः बृहत्पर्यन्तं कूपरूपेण स्थापितं भविष्यति, यत्र स्टाइलिशरूपं, विशालं स्थानं, उच्चस्तरीयबुद्धिमान् चालनप्रणाली, विस्तारितापरिधिः + शुद्धविद्युत्द्वयशक्तिसंयोजनं च भविष्यति।

पूर्वमेव व्याख्यातव्यं यत् यद्यपि वास्तविकः शो कारः अस्मिन् समये शूटिंग् कृतः सः सामूहिकनिर्माणस्य अतीव समीपे दृश्यते तथापि वस्तुतः एतत् अद्यापि अवधारणाकारः एव मुख्यः आकारः निर्धारितः अस्ति, परन्तु विवरणेषु अद्यापि बहवः अनिश्चितताः सन्ति अतः सर्वेषां केवलं प्रथमं अस्य कारस्य मूलभूतं धारणा आवश्यकी अस्ति, अत्यधिकं गम्भीरतापूर्वकं मा गृह्यताम् ।

प्रथमानुभूतितः न्याय्यं चेत्, नूतनस्य फेंग्युन् ई०५ (अस्थायी नाम) इत्यस्य समग्ररूपेण क्रीडालुतायाः अतीव स्पष्टः भावः अस्ति यद्यपि अनेकाः रेखाः नास्ति तथापि प्रत्येकं तीक्ष्णं किञ्चित् हत्यारा अपि दृश्यते । अवश्यं, कूपस्य स्थितिः अपि निर्दिशति यत् तस्य स्टाइलिंगशैली स्पोर्टी भवितुमर्हति ।

सुडौ हेडलाइट्स् तथा वामदक्षिणयोः आन्तरिकयोः माध्यमेन धावन्तः एलईडी दिवा रनिंग लाइट्स् च एकं उग्रं "नेत्रं" निर्मान्ति प्रकाशशरीरस्य अन्तःभागः अतिजटिलः न दृश्यते, तथा च एतत् सरलीकृतं डिजाइनविचारं कार्यान्वितं इति गणयितुं शक्यते सम्पूर्णं वाहनम् ।

एतत् लघु उदग्रं दृष्ट्वा, अयं कारः अधिकतया लिडार आधारितं उच्चस्तरीयं बुद्धिमान् चालनप्रणालीं उपयुज्यते यद्यपि एतत् केवलं उच्चस्तरीयमाडलयोः उपलभ्यते, तथापि एतत् न्यूनातिन्यूनं सिद्धयति यत् एतत् कारं बुद्धिमान् चालने महत्त्वपूर्णतया सुधारं करिष्यति। प्रवेशस्तरीयं प्रतिरूपं अपि उच्चस्तरीयेन बुद्धिमान् चालनप्रणाल्या सुसज्जितं भविष्यति, परन्तु अन्तिमविनिर्देशस्य ढालः अद्यापि अनिश्चितः अस्ति ।

पार्श्वे आगत्य, चिकनापन स्पष्टतया अधिकं मुख्यधारा-स्टाइलिंग-विचारं व्याप्नोति, विशेषतः सी-स्तम्भात् कारस्य पृष्ठभागपर्यन्तं खण्डः, संक्रमणं अतीव सुचारुः अस्ति सम्प्रति दत्ता आधिकारिकसूचनानुसारम् अस्य कारस्य चक्रस्य आधारः २९०० मि.मी.

यथा पूर्वं उक्तं, अस्य कारस्य बहवः डिजाइनविवरणाः अन्तिमरूपेण न निर्धारिताः, यत् उपरिष्टात् चित्रेषु स्पष्टतया प्रतिबिम्बितम् अस्ति द्वारस्य हस्तकं, चक्रस्य परिधिः, अग्रे फेण्डर-छटा च सर्वेषां आकारस्य द्वौ समुच्चयौ स्तः इदं प्रतीयते यत् चेरी-अधिकारिणः निश्चिताः न सन्ति यत् उपभोक्तारः कस्य एकं प्राधान्यं ददति, अतः ते केवलं तान् सर्वान् कुर्वन्ति, सम्भाव्य-उपयोक्तृभ्यः स्वनिर्णयान् अपि कर्तुं ददति ।

स्पोर्टी रियर प्रोफाइल इत्यस्य अतिरिक्तं अन्ये घटकाः अपि एतां भावनां वर्धयितुं परिश्रमं कुर्वन्ति । यथा, पुच्छजालकस्य अधः खोखला अस्ति तथा च पृष्ठपक्षस्य उत्थापनयोग्यः (सम्भवतः मम विश्वासः अस्ति यत् पृष्ठपक्षस्य उत्थापने तस्य अधिकं दृश्यप्रभावः भविष्यति।

पुच्छप्रकाशः वस्तुतः यथा प्रज्वलितुं शक्यते सः भागः अद्यापि विभक्तः संरचना अस्ति तथापि भविष्ये एकखण्डः भविष्यति इति न निराकर्तुं शक्यते been finalized yet.

कारमध्ये प्रवेशेन, आन्तरिकस्य द्वयवर्णमेलनं अतीव सुखदं भवति, बैंगनी + ग्रे, तन्तुसामग्रीणां अद्वितीयजटबनावटेन पूरितः, अनुकूलतां बहु वर्धयति। तथापि अहं किञ्चित् चिन्तितः अस्मि यत् अन्तिमः सामूहिकरूपेण उत्पादितः संस्करणः एतादृशस्य उच्चव्ययस्य दृष्टिकोणस्य पालनम् करिष्यति वा यदि तत् धारयितुं शक्यते तर्हि आन्तरिकस्य उन्नयनं करणीयम्।

सुगतिचक्रम् अपि द्विखण्डीयं डिजाइनं भवति, यस्मिन् उच्चस्तरीयविलासितायाः सद्भावः अस्ति, सुगतिचक्रद्वारा चालकस्य यन्त्रपटलस्य दृश्यं रक्षितुं सम्यक् गोलरूपेण न निर्मितम् अस्ति उभयतः बहुकार्यात्मकबटनाः बटन + डायलसंयोजनस्य उपयोगं कुर्वन्ति, येन व्यावहारिकतायां अधिकं सुधारः भवति ।

यन्त्रपटलस्य सुडौलः डिजाइनः अस्ति, समग्रं अन्तरफलकं च अतीव सरलं भविष्यति, यत्र किमपि आडम्बरपूर्णं अन्तरक्रियाशीलं अन्तरफलकं नास्ति । किञ्चित्पर्यन्तं, एतत् डैशबोर्डस्य अत्यावश्यककार्यात्मकगुणान् प्रति प्रत्यागतवान्, यत् ज्ञातुं योग्यम् अस्ति । अन्येषु शब्देषु, यन्त्रपटलं एकदृष्ट्या स्पष्टं भवेत्, अत्यन्तं मूलसूचना दातुं पर्याप्तं च भवेत् ।

आसनस्य मुख्यभागः हल्के धूसरवर्णीयवस्त्रसामग्रीणां (वस्त्रस्य तन्तुसामग्रीणां च मिश्रणस्य सदृशः) भवति आरामं च।

स्थानस्य रक्षणार्थं बाफ्ले डिजाइनस्य उपयोगात् केन्द्रकन्सोल् इत्यस्य अधः काठीमञ्चः प्रत्यक्षतया द्वयोः वायरलेस् चार्जिंग् पटलयोः सह सुसज्जितः भवति, येन चालकस्य यात्रिकस्य च प्रथमं कः चार्जं करोति इति विषये सम्झौतां न कर्तुं प्रवृत्ताः भवन्ति पृष्ठभागे चषकधारकः + भण्डारणकक्षः, काष्ठधान्यसज्जायुक्तं गोपनीयताकवरं च अस्ति ।

मध्यमतः बृहत्पर्यन्तं सेडान् इति नाम्ना अस्य कारस्य पृष्ठभागः स्वाभाविकतया अल्पः नास्ति । यद्यपि अद्यापि कारं आरुह्य तस्मिन् वास्तविकरूपेण सवारीं कर्तुं न शक्यते तथापि अग्रे पृष्ठे च पङ्क्तौ दूरं पृष्ठपीठकुशनस्य विस्तारं च दृष्ट्वा अधिकांशप्रयोक्तृणां आवश्यकतां पूरयितुं समर्थं भवितुमर्हति

अन्ते, एतत् कारं द्वयोः शक्तिरूपयोः सुसज्जितं भविष्यति: विस्तारिता-परिधि-प्लग-इन्-संकर-प्रणाली, शुद्ध-विद्युत्-प्रणाली च एतत् शुद्ध-नगरीय-परिवहनस्य, दीर्घ-दूर-यात्रायाः च आवश्यकतां पूरयितुं शक्नोति, परन्तु तस्य विशिष्टाः मापदण्डाः अद्यापि न सन्ति ज्ञात। एते निलम्बनानि पश्चात् प्रकाशयितुं चेरी इत्यस्याः कृते त्यक्ताः भविष्यन्ति।