समाचारं

गूगलस्य शोधकर्तारः प्रथमं एआइ गेम इञ्जिनं विमोचयन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तदिनाङ्के वार्तानुसारं नवप्रकाशिते पत्रे गूगलस्य शोधकर्तारः एकं तंत्रिकाजालं निर्मितवन्तः यत् पारम्परिकक्रीडाइञ्जिनस्य उपयोगं विना क्लासिकशूटिंग् गेम "doom" इत्यस्य वास्तविकसमयस्य गेमप्ले जनयितुं शक्नोति

शोधकर्तारः युगपत् github इत्यत्र एतत् शोधं घोषितवन्तः तथा च gamengen इति वास्तविकसमयस्य गेम इञ्जिनं विमोचितवन्तः "doom" इत्यस्य अनुकरणं वास्तविकसमये प्रति सेकण्ड् २० फ्रेमात् अधिकवेगेन करोति, तथा च उत्पन्नं चित्रगुणवत्ता वास्तविकक्रीडायाः अतीव समीपे भवति, क्रीडाइञ्जिनस्य पारम्परिकघटकानाम् आवश्यकतां विना अस्य इञ्जिनस्य कार्यसिद्धान्तः अस्ति यत् प्रत्येकं फ्रेमं वास्तविकसमये पूर्वानुमानं कर्तुं प्रसारप्रतिरूपस्य उपयोगः भवति, अतः क्रीडकस्य संचालनस्य जटिलवातावरणेन सह अन्तरक्रियायाः च आधारेण वास्तविकसमये क्रीडापट्टिका उत्पद्यते gamengen इत्यस्य प्रशिक्षणं द्वयोः चरणयोः विभक्तं भवति प्रथमं rl एजेण्टः क्रीडां क्रीडितुं शिक्षते तथा च प्रशिक्षणप्रक्रियायाः अभिलेखनं करोति द्वितीयं, प्रसारणप्रतिरूपं पूर्वचक्रस्य क्रमस्य आधारेण अग्रिमचक्रं जनयितुं प्रशिक्षितं भवति एतस्य अर्थः भवितुम् अर्हति यत् एआइ मक्षिकायां क्रीडाः निर्माय प्रत्येकस्य क्रीडकस्य कृते तान् व्यक्तिगतं कर्तुं शक्नोति।