समाचारं

स्टैन्फोर्डविश्वविद्यालयस्य नूतना प्रौद्योगिक्या लिथियमनिष्कासनव्ययस्य आर्धेन कटौतीं कृत्वा हरिततरं कर्तुं शक्नोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् विद्युत्वाहनेषु विविधेषु इलेक्ट्रॉनिकयन्त्रेषु च लिथियमबैटरी व्यापकरूपेण उपयुज्यते, परन्तु लिथियमस्य उत्पादनप्रक्रियायाः पर्यावरणस्य उपरि गम्भीरः प्रभावः भवितुम् अर्हति, येन लिथियमबैटरी यथार्थतया "हरित" न भवति स्टैन्फोर्डविश्वविद्यालयस्य वैज्ञानिकाः लिथियमस्य निष्कासनार्थं नूतना पद्धतिं विकसितवन्तः यत् पारम्परिकपद्धतीनां अपेक्षया अधिकं कार्यक्षमम्, आर्धं सस्तां, पर्यावरणस्य अनुकूलं च भवति

स्रोतः - टेस्ला

एतत् शोधं महत्त्वपूर्णं यतः भविष्ये विद्युत्वाहनानां नवीकरणीय ऊर्जाभण्डारणप्रणालीनां च लोकप्रियतां प्राप्य लिथियमस्य माङ्गलिका महतीं वृद्धिं प्राप्स्यति, यदा तु पारम्परिकलिथियमनिष्कासनपद्धतिषु ऊर्जा, भूमिः, जलं च इत्यादीनां बहूनां संसाधनानाम् आवश्यकता भवति सम्प्रति एकं टनं लिथियमं निष्कासयितुं प्रायः ५,००,००० लीटरजलस्य आवश्यकता भवति । तदतिरिक्तं पारम्परिकपद्धतिषु पृथिव्याः पृष्ठभागे गभीरं खननस्य आवश्यकता भवति, अयं बहुमूल्यं संसाधनं च चिली-बोलिविया-इत्यादिषु कतिपयेषु स्थानेषु केन्द्रीकृतम् अस्ति

आईटी हाउस् इत्यस्य अनुसारं सम्प्रति लिथियमस्य विशालः बहुभागः लवणसरोवरक्षेत्रेषु कठोरशिलाखननात् आगच्छति, यथा चिलीदेशस्य अटाकामा लवणसपाटः एतेभ्यः स्रोतेभ्यः लिथियमं निष्कासयितुं प्रायः १८ मासाः भवन्ति, यतः खनिजसमृद्धस्य लवणस्य खननं कृत्वा २६ वर्गकिलोमीटर् क्षेत्रे वाष्पीकरणतडागेषु पम्पं करणीयम् सौरविकिरणेन लवणं वाष्पितं भवति, यत् नित्यं वर्धमानसान्द्रतायां कुण्डात् कुण्डं प्रति निरन्तरं पम्पं भवति, ततः सङ्गृह्य लिथियमरूपेण परिष्कृतं भवति पारम्परिकपद्धतीनां कृते लिथियमपुनर्प्राप्तेः दरं सामान्यतया ४०% भवति ।

स्टैन्फोर्डविश्वविद्यालयस्य अभियांत्रिकीविद्यालये सामग्रीविज्ञानस्य अभियांत्रिकीशास्त्रस्य च प्राध्यापकस्य यी कुई इत्यस्य नेतृत्वे शोधदलेन रेडॉक्स गैल्वेनिक इलेक्ट्रोडायलिसिस् (rce) इति पद्धतिः विकसिता इदं विद्युत्-उपयोगेन न्यूनधातुसान्द्रतायाः जलात् ठोस-अवस्था-विद्युत्-विलेय-झिल्लीद्वारा अधिकसान्द्रतायुक्ते विलयनं प्रति लिथियमस्य परिवहनं कृत्वा कार्यं करोति कोशिकानां श्रृङ्खलायाः माध्यमेन क्रमेण लिथियमस्य सान्द्रता वर्धते यावत् धातुः सुलभतया पृथक् न भवति ।

आरसीई पद्धतेः अनेके लाभाः सन्ति : १.

पारम्परिकनिष्कासनपद्धतीनां दशमांशमात्रं शक्तिः आवश्यकी भवति ।

लिथियमस्य चयनात्मकता १००% समीपे अस्ति तथा च कार्यक्षमता अत्यन्तं अधिका अस्ति ।

लवणस्य एकटनस्य लिथियमस्य निष्कासनस्य व्ययः सामान्यतया प्रायः ९,१०० डॉलरः भवति, यदा तु आरसीई-पद्धत्याः मूल्यं प्रायः ३,५००-४,४०० डॉलर भवति ।

एषा पद्धतिः बृहत् वाष्पीकरणतडागानां आवश्यकतां निवारयति, लिथियमनिष्कासनस्य पर्यावरणीयप्रभावं महत्त्वपूर्णतया न्यूनीकरोति, उपलब्धानां लिथियम लवणस्य वैश्विकस्रोतस्य विस्तारं च करोति

अमेरिका, कनाडा, यूरोपदेशेषु लवणस्य उपचारः अधिकं कठिनः भवति यतोहि तेषु विषाक्तपदार्थानाम् अत्यधिकमात्रा भवति, तेषां क्वथनबिन्दवः च अधिकः भवति, परन्तु आरसीई-पद्धत्या एतेषु प्रदेशेषु आर्थिकदृष्ट्या व्यवहार्यं कर्तुं शक्यते

१९७० तमे दशके आरभ्य कुशलप्रत्यक्षलिथियमनिष्कासन (dle) पद्धतीनां अध्ययनं कृतम् अस्ति, तेषु केषाञ्चन व्यावसायिकीकरणं कृतम् अस्ति । सीएनबीसी टिप्पणी करोति यत् ७% लिथियमः तुल्यकालिकरूपेण स्थायित्वयुक्तेभ्यः डीएलई-विधिभ्यः आगच्छति । स्टैन्फोर्ड-दलस्य आरसीई-पद्धतिः सर्वाधिकं आशाजनकः इति प्रतीयते, यत्र प्रायः शतप्रतिशतम् कार्यक्षमता, न्यूनशक्ति-आवश्यकता, न्यून-सञ्चालन-व्ययः च अस्ति

यत् द्रष्टव्यं तत् अस्ति यत् आरसीई-प्रक्रियायाः माङ्गं पूरयितुं कथं स्केल-अप कर्तुं शक्यते, द्रुत-सुरक्षित-निष्कासनार्थं कथं अनुकूलितं कर्तुं शक्यते, लिथियम-लवणयुक्ते समुद्रजलस्य उपरि प्रयोक्तुं शक्यते वा इति आगामिषु वर्षेषु लिथियमस्य माङ्गल्यं वर्धते इति अपेक्षा अस्ति, अतः अस्याः नूतनायाः प्रौद्योगिक्याः क्षमता अस्ति यत् अस्माकं लिथियमस्य वर्धमानमागधां पूरयितुं साहाय्यं कर्तुं शक्नोति।

दलस्य शोधपरिणामाः matter इति पत्रिकायां प्रकाशिताः ।