समाचारं

शेन्झेन्-नगरस्य केषुचित् द्रुतमार्गेषु robotaxi-मार्गपरीक्षां कर्तुं pony.ai-इत्यस्य अनुमोदनं कृतम् अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् pony.ai इत्यस्मात् आधिकारिकवार्तानुसारं कम्पनी अद्यैव shenzhen intelligent connected vehicle high-speed highway test permit प्राप्तवती, shenzhen इत्यस्मिन् प्रथमा स्वायत्तवाहनचालनकम्पनी अभवत् यया एतादृशं अनुज्ञापत्रं प्राप्तम्। एतत् अनुज्ञापत्रं प्राप्त्वा pony.ai इत्यनेन गुआङ्गझौ-शेन्झेन् यान्जियाङ्ग-द्रुतमार्गः, नान्पिङ्ग्-द्रुतमार्गः, शुइगुआन्-द्रुतमार्गः इत्यादिषु उच्चगतिमार्गेषु रोबोटाक्सि-मार्गपरीक्षाः कर्तुं शक्यन्ते

आईटी हाउस् इत्यनेन ज्ञातं यत् शेन्झेन्-नगरे बुद्धिमान् सम्बद्धानां वाहनानां कृते उच्चगति-सडक-परीक्षण-अनुज्ञापत्रं प्राप्तुं स्वायत्त-वाहन-कम्पनीभ्यः प्रासंगिक-राष्ट्रीय-मान्यता-संस्थाभिः स्वायत्त-वाहन-चालन-कार्य-परीक्षणं करणीयम्, यत्र गेट्-मध्ये वाहनचालनं, टोल-स्थानक-उत्तरणं, सेवा-उत्तीर्णता च सन्ति क्षेत्राणि, तथा च गमन-सुरङ्गाः तथा च जाम-परिदृश्यादि-विशेष-परिदृश्यानां कृते प्रसंस्करण-क्षमता।

२०२२ तमे वर्षात् आरभ्य pony.ai शेन्झेन्-नगरे स्वायत्त-वाहनचालन-मानवयुक्त-प्रदर्शन-अनुप्रयोग-सेवाः प्रदास्यति । वर्तमान समये, shenzhen मध्ये pony.ai इत्यस्य परिचालनं shenzhen qianhai, bao'an central district, nanshan houhai, shenzhen bay इत्यादीनां मूलक्षेत्राणां कवरं करोति परिचालनसमयः प्रातः ७:३० वादनतः सायं १०:०० वादनपर्यन्तं भवति उपयोक्तारः pony.ai taxi app इत्यस्य माध्यमेन स्वयमेव चालयितुं शक्नुवन्ति।

अद्यपर्यन्तं pony.ai इत्यनेन स्वायत्तवाहनचालनमार्गपरीक्षणमाइलेजस्य ३५ मिलियनकिलोमीटर् अधिकं सञ्चितः, यत्र मानवरहितस्य स्वायत्तवाहनचालनपरीक्षणमाइलेजस्य ३५ मिलियनकिलोमीटर् अधिकं भवति