समाचारं

२०२४ तमस्य वर्षस्य प्रथमार्धे हुवावे इत्यस्य विक्रयराजस्वं ४१७.५ अरब युआन् भविष्यति इति जू ज़िजुन् टिप्पणीं करोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

phoenix technology news अगस्त २९ दिनाङ्के हुवावे अद्य २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिचालनपरिणामान् प्रकाशितवान् ।वर्षस्य प्रथमार्धे कम्पनी ४१७.५ अरब युआन् विक्रयराजस्वं प्राप्तवती, यत् वर्षे वर्षे ३४.३% वृद्धिः अभवत्, तथा च... १३.२% शुद्धलाभमार्जिनम् । समग्रं संचालनं स्थिरं भवति तथा च परिणामाः अपेक्षायाः अनुरूपाः सन्ति।

हुवावे इत्यस्य घूर्णनाध्यक्षः जू झीजुन् इत्यनेन उक्तं यत्, "समूहस्य समग्रं परिचालनप्रदर्शनं अपेक्षाभिः सह सङ्गतम् अस्ति। वयं पूर्णप्रक्रियायाः 'उच्चगुणवत्तायुक्ता' निगमरणनीतिं कार्यान्विष्यामः, औद्योगिकविभागस्य अनुकूलनं निरन्तरं करिष्यामः, विकासस्य लचीलापनं वर्धयिष्यामः, निर्माणं करिष्यामः एकं समृद्धं औद्योगिकपारिस्थितिकीतन्त्रं, तथा च ग्राहकानाम् अधिकप्रतिस्पर्धात्मकानि उत्पादानि योगदानं ददति।”

शोधसंस्थायाः प्रतिवेदनानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे हुवावे-संस्थायाः वैश्विक-स्मार्टफोन-प्रवाहः वर्षे वर्षे ४९% वर्धितः, ११.६ मिलियन-यूनिट्-पर्यन्तं भवति तस्मिन् एव काले उच्चस्तरीयमाडलस्य (मेट तथा पुरा श्रृङ्खलासंयोजनस्य) बृहत् अनुपातस्य कारणात् तस्य थोकसरासरीविक्रयमूल्यं (asp) थोकराजस्वं च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् तस्य वैश्विकस्मार्टफोन-प्रवाहस्य ८९% भागः चीन-विपण्ये एव भवति ।

वेन्जी ऑटोमोबाइल इत्यनेन २९ जुलै दिनाङ्के विधानसभारेखातः बहिः स्वस्य ४००,००० तमे नूतनकारस्य स्वागतं कृतम्, येन एतत् माइलस्टोन् प्राप्तुं चीनदेशस्य द्रुततमं नवीनं ऊर्जावाहनस्य ब्राण्ड् अभवत् वाहन-उद्योगस्य समाचारानुसारं वर्षस्य प्रथमार्धे वेन्जी-श्रृङ्खला-माडलस्य सञ्चितविक्रयः १८१,१९७ यूनिट्-रूपेण अभवत् । मॉडल् इत्यस्य दृष्ट्या वर्षस्य प्रथमार्धे वेन्जी एम ७ इत्यस्य संचयी खुदराविक्रयः १०६,५४० यूनिट् आसीत्, यत् वेन्जी इत्यस्य समग्रविक्रयस्य आर्धाधिकं भागं भवति वेन्जी एम ९ इत्यस्य सञ्चितविक्रयः ५८,७८७ यूनिट् आसीत्, यत् ५,००,००० तः अधिकानि यूनिट् युक्तानां विलासिनीकारानाम् विक्रयमात्रायां दृढतया प्रथमस्थानं प्राप्तवान् । वर्षस्य प्रथमार्धे वेन्जी एम ५ इत्यस्य सञ्चितखुदराविक्रयः १५,२०५ यूनिट् आसीत्, तस्य प्रक्षेपणात् परं सञ्चितवितरणमात्रा १०,००० यूनिट् अतिक्रान्तवती अस्ति