समाचारं

पुरातनविद्यालयस्य सौन्दर्यम् अद्यापि जनानां हृदयं चिकित्सति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यापि "old fashioned comedy" इत्यस्मात्।
जिन लिवेई
२०१९ तमे वर्षे प्रीमियरं कृत्वा ली यूबिन्, शी लान्या च अभिनीतं नाटकं बीजिंग-जनकला-रङ्गमण्डपस्य सुप्रसिद्धं कृतिम् अस्मिन् वर्षे मञ्चं गृह्णाति चेत् प्रेक्षकाणां उत्साहः वर्धमानः अस्ति काओयु-रङ्गमण्डपः उद्घाटितमात्रेण विक्रीतवान् । "old fashioned comedy" इत्यस्य पुरातनविद्यालयस्य लालित्यं गरिमापूर्णं गहनं च अस्ति, द्वयोः वृद्धयोः मध्ये प्रेम सूक्ष्मं कालातीतं च अस्ति, प्रेक्षकाणां युवा प्रेक्षकाः अपि तया सह प्रतिध्वनितवन्तः।
"पुराण-हास्यस्य" सम्पूर्णं कथानकं एकस्मिन् वाक्ये संक्षेपेण वक्तुं शक्यते यत् "रीगा-नगरस्य समुद्रतटे स्थिते एकस्मिन् सेनेटरी-गृहे अप्रियः अल्पकालीनः पुनर्प्राप्तिः, गोधूलि-प्रेम-सम्बन्धः च अभवत् तथापि, तत्र तरङ्गाः निगूढाः सन्ति साधारणता । नाटके नायकाः षष्टिवर्षीयौ वृद्धौ, एकः चिकित्सागृहे वैद्यः, अपरा च अल्पकालीनपुनर्प्राप्त्यर्थम् आगच्छति महिला अतिथिः प्रथमवारं मिलित्वा परस्परं असङ्गतौ स्तः, ते च परस्परं अवधारणा-अभ्यास-व्यक्तित्व-रुचिभिः अपि किञ्चित् विरक्ताः भवन्ति । समग्रे नाटके नव दृश्यानि सन्ति, ये नव दैनिकदृश्यानि, कैफे-बहिः नाट्यगृहेषु आकस्मिक-समागमाः, चिकित्सालयेषु, नर्सिंग-गृहेषु, समुद्रतटे च अनेकाः वार्तालापाः तेषां पूर्वजीवन-अनुभवाः क्रमेण स्पष्ट-काल-रेखायां क्रमेण व्यवस्थिताः सन्ति तत्सह, युद्धस्य पीडां अनुभवित्वा द्वयोः जनानां एकान्ततां अपि शनैः शनैः प्रकटयति ।
एतत् नाटकं न यत् प्रेक्षकान् आकर्षयितुं जटिलकथानकानाम्, उग्रविग्रहाणां च उपरि अवलम्बते, केवलं नायकद्वयस्य सर्वथा भिन्नं व्यक्तित्वं भवति: एकः कठोरः गम्भीरः च, रूढिपालनेन च मुक्तात्मना, यथेष्टं च करोति। परन्तु यथा यथा तेषां सूक्ष्मं हास्यपूर्णं च संभाषणं प्रचलति स्म तथा तथा प्रेक्षकाः क्रमेण आविष्कृतवन्तः यत् ते वस्तुतः समानप्रकारस्य व्यक्तिः एव सन्ति : जीवने मम परिस्थितिः यथापि भवतु, अहं जीवनस्य दृष्टिकोणे सर्वदा उत्साही, निष्ठा च आसीत् वैद्यः युद्धकाले स्वपत्न्याः हानिवेदनाम् अनुभवति स्म, ३० वर्षाणाम् अधिकं यावत् सः स्वपत्न्याः समाधिशिलायाः समीपं गत्वा पुष्पगुच्छं स्थापयति स्म गृहम्‌। अतिथिः नाट्यकलाकारः आसीत्, या युद्धकाले पुत्रस्य हानिवेदनाम् अनुभवति स्म, सा पुनः प्रदर्शनं कर्तुं न शक्नोति इति ज्ञातवती । परन्तु सा केवलं सर्कस-क्रीडायां सञ्चालकरूपेण कार्यं कर्तुं शक्नोति चेदपि तस्याः गायनम्, नृत्यं च जीवनस्य सर्वाणि सद्विषयाणि च प्रेम्णा पश्यन्ति स्म, सा च न इच्छति स्म यत् जनाः तस्याः एकान्ततां दृष्ट्वा तस्याः प्रति दयां दर्शयन्तु इति यद्यपि द्वयोः जनानां मध्ये प्रेम्णः टकरावस्थायाः माध्यमेन अभवत् तथापि जीवनस्य गहनात् उद्भूतः ज्वाला आसीत्, येन जनाः स्वाभाविकतया किमपि सुचिन्तनप्रयत्नेन आगतं इति अनुभवन्ति स्म
"पुराण-प्रहसनम्" १९७० तमे दशके निर्मितम् अस्ति, सोवियत-नाट्यकारस्य अल्बुझोवस्य उत्तरवर्षेषु निर्मितम् अस्ति । तावत्पर्यन्तं तस्य कलात्मकशैली सिद्धा एव आसीत् - पात्राणां दैनन्दिनजीवनस्य, आन्तरिकहृदयस्य च सुकुमारचित्रणद्वारा जनानां मध्ये उष्णतां निष्कपटतां च दर्शयति स्म अस्मिन् नाटके अल्बुझोवः पूर्वापेक्षया गहनतराणि अधिकानि भावुकाः च भावाः स्वस्य अद्यापि जलप्रवाहितसंवादैः सघनीकरणं करोति । तस्मिन् समये द्वितीयविश्वयुद्धात् दशकाः व्यतीताः आसन्, युद्धस्य आघातः क्रमेण आच्छादितः आसीत्, परन्तु तस्य यथार्थतया चिकित्सा कठिना आसीत् जीवनस्य तीक्ष्णदृष्टिकोणेन सः नाटककारः तस्य अन्तःलोकस्य झलकं दृष्टवान् यत् जनाः जानी-बुझकर गोपयन्ति स्म, अतः सः "old fashioned comedy" इत्यस्मिन् युद्धस्य पीडां दफनवन्तौ साधारणौ जनानां विषये लिखितवान् सतहीपरस्परक्रियासु निगूढाः गहनाः भावाः। सः मानवस्वभावे सकारात्मकतां प्रेमं च प्रबलतया प्रशंसति यत् एतत् आन्तरिकव्रणानां चिकित्सायाः उत्तमं औषधं भवति, येन जनाः उष्णतरं अनुभवन्ति, अद्यापि जीवनस्य आशापूर्णाः च भवन्ति।
"पुराण-हास्यस्य" अतिरिक्तं अल्बुझोवस्य अन्यत् कृतिं "माय पुअर मरात्" इति अपि जनकला-रङ्गमण्डपे प्रदर्शितम् । उत्तरार्द्धः नाटककारस्य जीवनस्य सृजनात्मकः विषयः अस्ति यत् सुखस्य अनुसरणं कुर्वन्तः जीवनस्य अर्थं अन्वेषमाणाः युवानः नायकाः इति गृहीत्वा, तेषां जीवनानुभवानाम् आन्तरिकसङ्घर्षाणां च माध्यमेन व्यक्तिगतवृद्धेः आध्यात्मिक अन्वेषणस्य च प्रक्रियां दर्शयितुं च। परन्तु "ओल्ड फैशन हास्य" स्पष्टतया अधिकं लोकप्रियं भवति, तथा च नाट्यगृहात् बहिः धैर्यपूर्वकं नटस्य हस्ताक्षरं प्रतीक्षमाणानां युवानां प्रेक्षकाणां मुखात् द्रष्टुं शक्यते यत् ते तया सह गभीरं प्रतिध्वनिताः भवन्ति। कदाचित् व्याख्यातुं शक्यते यत् प्रत्येकस्य पीढीयाः युवानां स्वकीयाः भ्रमाः सन्ति, परन्तु जीवनस्य गहनतः प्रेम, रागः च राष्ट्रसीमाः, युगाः, पीढयः च अतिक्रम्य शाश्वतानि अस्तित्वानि सन्ति अस्माकं संवाददाता fang fei इत्यस्य छायाचित्रम्
(स्रोतः : बीजिंग दैनिक)
प्रतिवेदन/प्रतिक्रिया