समाचारं

डौबन् स्कोर ९.०! थाई-देशस्य बक्स्-ऑफिस-विजेता इति एतत् चलच्चित्रं जीवनस्य, वृद्धावस्थायाः, रोगस्य, मृत्युस्य च कथां कथयति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मया कदापि न अपेक्षितं यत् पारिवारिकनीतिशास्त्रस्य चलच्चित्रं अद्यत्वे कतिपयान् अत्यन्तं चिन्ताजनकसामाजिकविषयान् आच्छादयितुं उत्तराधिकारकथायाः उपयोगं कर्तुं शक्नोति: रिक्त-नेस्टर्, आश्रयगृहस्य परिचर्या, चिकित्सासंसाधनानाम् अभावः, परिवारे महिलानां योगदानम्... वर्तमानकाले प्रदर्शितं थाई-चलच्चित्रं "grandma's पौत्रः" न केवलं थाईलैण्ड्-देशस्य वार्षिकः बक्स्-ऑफिस-विजेता अस्ति, अपितु घरेलु-बृहत्-पर्दे दृश्यमानस्य अनन्तरं डौबन्-इत्यत्र ९.० इति उच्च-प्रतिष्ठां अपि प्राप्तवान्

यद्यपि उपरि उल्लिखिताः सामाजिकाः विषयाः प्रायः सर्वेषां विषये चिन्तयन्ति तथापि चलच्चित्र-दूरदर्शन-कार्येषु तान् सम्यक् प्रस्तुतुं बहु परिश्रमस्य आवश्यकता भवति "दादी-पौत्रः" अन्यं मार्गं स्वीकृतवान् : सरल-तकनीकानां उपयोगेन पृथिव्यां कथाः कथयन्, वास्तविकसमस्यानां परिहारं विना वा जानी-बुझकर द्वन्द्वं न सृजति स्म, एतत् विविधसुकुमारैः वास्तविकविवरणैः सह जीवनं पुनः स्थापयति स्म, तस्य स्थाने अत्यन्तं चलन्तीं शक्तिं च प्राप्तवान् समाजस्य गहनं अन्वेषणम्।

चलचित्रस्य कथा अतीव उच्च-अवधारणा ध्वन्यते : थाईलैण्ड्देशस्य चीनीयपरिवारस्य एकः बेरोजगारः युवकः स्वस्य मातुलपुत्रस्य सम्पत्तिं उत्तराधिकारं प्राप्य दृष्टवान् यतः सः स्वस्य गम्भीररुग्णपितामहस्य पालनं करोति स्म तस्य रुचिः अपि स्वस्य अत्यन्तं रोगी पितामहस्य विषये अपि अभवत् कोटि उत्तराधिकारं प्राप्तुं स्वस्य मातुलस्य जीवनस्य पुनः सृष्टिः "धनमार्गः" इति योजनां कृतवान् । परन्तु तस्य समानरूपेण "कठिनकारिणां" मातुलानां, तस्य पिकिक-विषाक्त-पितामह्याः च सम्मुखे, पूर्णकालिक-पुत्र-पौत्रः भवितुम् प्रयतमानोऽपि "स्वपितामहात् धनं प्राप्तुं" आ'नस्य मार्गः तावत् सुस्पष्टः न दृश्यते यथा अपेक्षितम्...

पितामह्याः भूमिका न केवलं पूर्व एशियायाः महिलाभिः स्वपरिवारेभ्यः समर्पितं जीवनं, अपितु समकालीनसमाजस्य "वृद्धानां पोषणं कर्तुं कठिनतायाः" प्रतिरूपम् अपि अस्ति कर्मठः मितव्ययी च पितामही प्रतिदिनं पञ्चवादने व्यापारं कर्तुं उत्थाय सा आजीवनं स्वसन्ततिनां कृते परिश्रमं कृतवती, परन्तु सा अद्यापि वृद्धावस्थायां एकाकी एव जीवति स्म चलचित्रे पितामही एकाकी इति न उल्लेखितम्, परन्तु जनानां कृते शून्यस्य नीडस्य एकान्ततां अनुभवितुं विविधविवरणानां प्रयोगः कृतः अस्ति । सा प्रतिसप्ताहं स्वगृहस्य द्वारे उपविश्य पश्यति स्म, यतः परिवारसमागमानाम् रात्रिभोजनस्य नियमितः दिवसः आसीत्, परन्तु बालकाः अनुपस्थिताः भूत्वा खादन्ति स्म, उपविश्य ताशक्रीडां कर्तुं अपि समयं न प्राप्य त्वरितरूपेण गच्छन्ति स्म पितामही शोचति स्म यत् वसन्तपर्वतः परं प्रथमदिने एव सा सर्वाधिकं भयभीता अस्ति, यतः अन्नपूर्णं शीतलकं अवशिष्टं भविष्यति, कथं सा स्वयमेव सर्वं खादितुम् अर्हति इति

यद्यपि सा बहु सङ्गतिं न प्राप्नोत् तथापि तस्याः बालकानां प्रति प्रेम कदापि न्यूनीभवति स्म । तस्याः ज्येष्ठपुत्रेण दत्ताः जूताः अतिलघुः आसीत्, परन्तु सा तानि धारयितुं स्वपदानि चिमटयितुं वरम्, सा स्वस्य द्वितीयकन्यायाः कृते शीतलकस्य आयोजने साहाय्यं कृतवती, यतः सा स्वसदृशं कर्करोगं प्राप्नुयात् इति भयम् अनुभवति स्म द्यूतस्य व्यसनं कृतवती, ऋणं च लभते स्म सा सर्वदा स्वस्य धनस्य उपयोगं करोति तस्य पोषणार्थं... चलच्चित्रस्य पारिवारिकस्नेहस्य प्रस्तुतिः पूर्वीय-अन्तर्निहिततायाः पूर्णा अस्ति परिवारस्य सदस्याः कदापि परस्परं प्रेम्णः अभिव्यक्तिं न कुर्वन्ति, परन्तु प्रेम, परिचर्या च विभिन्नानां माध्यमेन प्रतिबिम्बितम् अस्ति व्यवहाराः । कदाचित् प्रेम्णः क्रोधः, कलहः, असत्यम् इत्यादिषु विषमरूपेण अपि दृश्यते, येन जनाः एकस्मिन् समये चलन्ति, चिन्ता च कुर्वन्ति यथा, द्वितीया कन्या रात्रौ सुपरमार्केट्-मध्ये रात्रौ पालिं कार्यं करोति, तस्याः पितामह्याः सह गच्छति च वैद्यं दृष्ट्वा दिवा पुनर्वासं कुर्वन्तु इति सा तत्क्षणमेव क्रुद्धा स्वपुत्रीं पुनः गत्वा विश्रामं कर्तुं "आज्ञापितवान्" ।

पितामही एव उत्तराधिकारस्य स्वामित्वं विषये संकोचस्य, उलझनस्य च अवस्थायां गता अस्ति । हस्ततलं पृष्ठं च मांसपूर्णं भवति, गृहं च कस्मैचित् दत्तं अल्पं धनं न भवति, अन्येभ्यः जनानां हृदये केचन विचाराः भविष्यन्ति। परन्तु पितामही अन्ततः तत् विकल्पं कृतवती यत् सा सर्वाधिकं उपयुक्तं मन्यते स्म। धनं केवलं प्रेमस्य ठोसप्रकटीकरणं भवेत्, परन्तु धनं न दत्तस्य अर्थः प्रेम नास्ति इति न भवति । चलचित्रस्य आरम्भः पितामहस्य चितायां झाडयति, तस्य समाप्तिः च एकः परिवारः पितामह्याः चिताम् आच्छादयति स्म कारणं सद्मुखस्य वा अन्धविश्वासस्य वा कारणात् विलासिता, बालकाः अधिकं तत् कर्तुं इच्छुकाः भविष्यन्ति। एतादृशं प्रेम्णः मातुः हृदयं यत् अद्यापि तस्याः जीवनं अन्तिमक्षणं प्राप्य अपि स्वसन्ततिनां चिन्तां करोति, तत् वस्तुतः मार्मिकं भवति, तथा च कोरे-एडा हिरोकाजुस्य "द वॉकिंग" इत्यस्मिन् समानानां कथानकानाम् अपि जनान् स्मरणं करोति

मम पितामह्याः जीवनस्य अन्तिमकालस्य वर्णनं कृत्वा चलच्चित्रे मृत्युस्य सम्मुखे जनानां वास्तविकतमा असहायस्थितिः दर्शिता अस्ति । यद्यपि जन्म, जरा, व्याधिः, मृत्युः च स्वाभाविकाः नियमाः सन्ति यस्मात् कोऽपि पलायितुं न शक्नोति तथापि मृत्युः समीपं गच्छति तदा प्रायः कोऽपि भयं प्रतिरोधयितुं न शक्नोति । सा दादी या प्रायः सुस्वास्थ्यं भवति सा अस्वस्थतायाः अनन्तरं सहसा पतति, सा रोगकारणात् वेदनाया: विलपयिष्यति, स्वमातापितरौ बालवत् आह्वयति, कोमायां स्थित्वा बाल्यकालात् एव अस्पष्टतया teochew नर्सरी-राइम्स् गायति... प्रेक्षकाः ये एतानि दृश्यानि पश्यन्ति ते आश्चर्यचकिताः भविष्यन्ति, जीवनस्य अन्त्यस्य परिचर्यायाः महत्त्वं च स्वयमेव स्पष्टं भवति।

नायकस्य आ'न इत्यस्मात् वयं समकालीनयुवानां सामान्यजीवनस्थितिं पश्यामः। तेषु अधिकांशः उत्तमभौतिकस्थितौ वर्धितः, परन्तु तेषां आध्यात्मिकजगत् तुल्यकालिकरूपेण भ्रमितः अस्ति, ते न जानन्ति यत् ते किं कर्तुम् इच्छन्ति । अ'अन् केवलं उच्चवेतनयुक्तं न च क्लान्तं कार्यं अन्वेष्टुम् इच्छति स्म, अन्ततः "गृहे उपविष्टुं" चितवान्, एकस्मिन् दिने अन्तर्जाल-प्रसिद्धक्रीडा-अङ्करः भवितुम् आशां कुर्वन् । सः धनार्थं पितामह्याः परिचर्यायै आवेदनस्य उपक्रमं कृतवान्, परन्तु अस्मिन् काले पितामह्याः सह सः प्रेम्णः अनुभूतिम् अयच्छत्, दत्तवान् च, व्यक्तिगतवृद्धिं अपि प्राप्तवान्

चलचित्रे पितामह-पौत्रयोः अन्तरक्रिया प्रेम्णः रोचकः च अस्ति, द्वयोः पीढीयोः मध्ये भेदस्य टकरावैः परिपूर्णः अस्ति । युवानः कार्यक्षमतायाः मूल्यं ददति, उच्चप्रौद्योगिकीम् सर्वविधं नवीनं च सक्रियरूपेण आलिंगयन्ति। एकः जलं क्वाथयितुं सूक्ष्मतरङ्गस्य उपयोगं करोति, काल-सम्मानित-भोजनागारात् तले मत्स्यं क्रेतुं दीर्घपङ्क्तौ प्रतीक्षितुं न इच्छति, परन्तु सः स्वपितामह्याः सुरक्षां सुनिश्चित्य निगरानीयस्य अपि उपयोगं कर्तुं शक्नोति दादी परम्परायाः मानवीयस्पर्शस्य च मूल्यं ददाति यत् यदि भवान् 360 xingxing इत्यत्र सर्वोत्तमः अस्ति तर्हि यावत् भवन्तः परिश्रमं कुर्वन्ति तावत् भवन्तः पुरस्कृताः भविष्यन्ति। द्वयोः पीढीनां मूल्यानां न्यायः कठिनः अस्ति परस्परं सम्मानः, अवगमनं च एकमात्रं मार्गं भवति ।

परिवारे प्रतिदानं दातुं आर्थिकसिद्धान्तैः आधुनिकसंकल्पनाभिः च अधिकं सङ्गतं भवेत्, परन्तु सत्यप्रेमस्य कस्यापि शर्तस्य आवश्यकता नास्ति । अनः लाभार्थम् अत्र आगतः वा केवलं अभिनयं कुर्वन् आसीत् वा, तस्य पितामह्याः तस्य प्रति प्रेम्णः आरम्भादेव कदापि परिवर्तनं न जातम् । भविष्यत्पुस्तकानां दृष्ट्या वृद्धानां समर्थनं उत्तराधिकारस्य विषयः नास्ति, अपितु प्रेम्णा उत्तरदायित्वस्य च विषये अधिकं भवति । यथा द्वितीया कन्या चलच्चित्रे उक्तवती, ग्रहणात् दानं अधिकं आश्वासनप्रदं भवति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : युआन युनेर्

प्रतिवेदन/प्रतिक्रिया