समाचारं

योङ्गलेडियन, टोङ्गझौ इत्यत्र बहवः प्राथमिकविद्यालयाः झोङ्गशान् स्ट्रीट् प्राथमिकविद्यालयशिक्षासमूहे विलीनाः अभवन्, येन समूहाधारितं विद्यालयसञ्चालनं आरब्धम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर लियू यांग) विद्यालयः आरभ्यत इति टोङ्गझौ जिलाशिक्षासमितेः आधिकारिकसार्वजनिकलेखात् संवाददाता ज्ञातवान् यत् अस्मिन् नूतने शरदऋतुसत्रे योङ्गलेडियनस्य बहवः प्राथमिकविद्यालयाः झोङ्गशान् स्ट्रीट् प्राथमिकविद्यालयशिक्षासमूहे विलीनाः भविष्यन्ति , आधिकारिकतया समूहविद्यालयस्य धावनस्य मार्गस्य आरम्भः। झोङ्गशान् स्ट्रीट् प्राथमिकविद्यालयशिक्षासमूहे समावेशितस्य अनन्तरं योङ्गलेडियनक्षेत्रे एते विद्यालयाः समूहसंसाधनसाझेदारीतन्त्रं स्थापयिष्यन्ति तथा च समूहस्य अन्तः शिक्षणसुविधानां साझेदारी करिष्यन्ति पुस्तकालयाः, क्रीडाङ्गणाः, कार्यात्मककक्षाः, विशेषकक्षाः, शिक्षणसाधनं च वाद्यं समूहस्य अन्तः परस्परं उद्घाटितं भविष्यति।
बीजिंग-नगरस्य दक्षिणदिशि स्थितं सर्वाधिकं दूरस्थं नगरम् इति नाम्ना योङ्गलेडियन-नगरं बीजिंग-तियान्जिन्-हेबे-इत्येतयोः सङ्गमे स्थितम् अस्ति । सम्प्रति योङ्गलेडियन-नगरे ८ विद्यालयाः सन्ति, येषु ४ प्राथमिकविद्यालयाः, ३ मध्यविद्यालयाः, १ उच्चविद्यालयः च अस्ति इति अपेक्षा अस्ति यत् अस्मिन् वर्षे सितम्बरमासे अस्मिन् नगरे छात्राणां संख्या प्रायः ५,२०० यावत् भविष्यति
अस्मिन् वर्षे योङ्गलेडियन-नगरस्य केन्द्रीय-प्राथमिकविद्यालयः तस्य प्राथमिकविद्यालयद्वयं च (डेरेन्वु-प्राथमिकविद्यालयः, जिओवु-प्राथमिकविद्यालयः च) संयुक्तरूपेण झोङ्गशान्-स्ट्रीट्-प्राथमिकविद्यालय-शिक्षासमूहे समाविष्टः, झोङ्ग्शान्-स्ट्रीट्-प्राथमिक-विद्यालयस्य योङ्गलेडियन-परिसरः च अभवत् समीपस्थविद्यालयानाम् मध्ये संसाधनानाम् पूरकत्वेन प्रभावीरूपेण च संयोजनाय तथा समूहविकासस्य प्राप्त्यर्थं दक्षिणशिक्षाविकाससमूहस्य स्थापना योङ्गलेडियनमध्यविद्यालयः, जिओवुमध्यविद्यालयः, चाइचाङ्गटुन्विद्यालयः, मिजिडियनविद्यालयः, झोङ्गशानस्ट्रीटप्राथमिकविद्यालयः योङ्गलेडियनपरिसरः च संयुक्तरूपेण कृतः
zhongshan street primary school education group छात्राणां कृते एकरूपसूचनाः, वर्दी, तथा च वस्तूनाम् एकरूपतया निर्माणं प्राप्तुं संयुक्तप्रशिक्षणतन्त्रं अपि स्थापयिष्यति, तथा च एकीकृतछात्रमूल्यांकनप्रपत्राणां मानकानां च उपयोगेन विशेषप्रतिभायुक्तानां छात्राणां कृते संयुक्तप्रशिक्षणतन्त्रं स्थापयिष्यति, पूर्णतया टैपं करिष्यति प्रत्येकस्य विद्यालयस्य लाभप्रदसंसाधनं, तथा च मञ्चस्य निर्माणं कृत्वा छात्राणां विशेषतानां विकासे सहायतां कर्तुं परिस्थितयः निर्मातुं, एकं विशालं शिक्षणं शोधं च तन्त्रं स्थापयितुं, तथा च न्यूनातिन्यूनम् एकं वैज्ञानिकं शोधविषयं स्थापयति यत् परिसरद्वयं भवति समग्रपाठ्यक्रमनियोजनस्य माध्यमेन प्रत्येकं शैक्षणिकवर्षे भागं गृह्णन्ति, लक्षणं, विविधतां, गुणवत्तां च नवीनं कुर्वन्ति वयं समूहस्य विद्यालयानां पाठ्यक्रमव्यवस्थायां सुधारं करिष्यामः, समूहस्य अन्तः अभिनव उच्चगुणवत्तायुक्तविशेषपाठ्यक्रमाः, शिक्षणं वैज्ञानिकसंशोधनपरिणामान् च प्रवर्तयिष्यामः, समग्रं च प्राप्नुमः समूहस्य विद्यालयस्य चालनस्तरस्य सुधारः।
तदतिरिक्तं अस्मिन् शरदऋतौ लुहे मध्यविद्यालयात् अपि नूतनाः समाचाराः सन्ति युजियाजिया परिसरस्य नूतनः उच्चविद्यालयविभागः आधिकारिकतया उद्घाटितः अस्ति २०२४ तमे वर्षे नामाङ्किताः ३१५ नवीनाः छात्राः अत्र एव उच्चविद्यालयजीवनस्य आरम्भं करिष्यन्ति। समाचारानुसारं लुहे मध्यविद्यालयः २०२३ तमस्य वर्षस्य सितम्बरमासे गृहपरिसरस्य उच्चविद्यालयविभागं योजयिष्यति, यत्र ६ कक्षासु प्रथमे समूहे २७० उच्चविद्यालयस्य छात्राः नामाङ्किताः भविष्यन्ति, ये लुहे मध्यविद्यालयस्य मुख्यालये अध्ययनं करिष्यन्ति। प्रायः एकवर्षस्य सज्जतायाः अनन्तरं विद्यालयेन शिक्षणक्षेत्राणां, छात्रावासस्य, भोजनालयस्य इत्यादीनां क्षेत्राणां नवीनीकरणं, उन्नयनं च लुहे मध्यविद्यालयस्य मानकानुसारं उत्कृष्टशिक्षकाणां विस्तारः च सम्पन्नः, येन छात्राणां आवश्यकताः पूर्यन्ते नित्यं अध्ययनं परिसरे जीवनं च।
सम्पादक मियाओ चेन्क्सिया
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया