समाचारं

प्राचीन तुकान्ताः आधुनिकध्वनयः च, बैशी प्रति स्वप्नं दृष्ट्वा——सोप्रानो हुआङ्ग लु बैशी ताओवादीगीतानां विशेषसङ्गीतसमारोहं प्रदर्शयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के सायंकाले चोङ्गकिङ्ग् युबेई-सांस्कृतिकरङ्गमण्डपे उज्ज्वलप्रकाशः अभवत्, अत्र "चीनीकलागीतानि - ताओवादीबैशी-गीतानि" इति विषये विशेषसङ्गीतसमारोहः प्रदर्शितः

अद्य रात्रौ एकः अद्वितीयः संगीतसङ्गीतः अस्ति, huang lu इत्यस्य "baishi taoist songs·special concert" इति।

सोङ्गवंशस्य दक्षिणं लङ्घनस्य अनन्तरं शान्तिपूर्णं शान्तिपूर्णं च आसीत्, जिन्वंशस्य सह शान्तिसम्झौतां कृत्वा दशकशः शान्तिं प्राप्तवान् जियाङ्गनान्-नगरे युद्धं नासीत्, जनाः स्वस्थतां प्राप्नुवन्ति स्म, दक्षिण-गीत-वंशस्य जनाः, ये आघातात् एव स्वस्थाः अभवन्, ते सामान्यजीवनं प्रति प्रत्यागतवन्तः अस्मिन् एव काले दक्षिणगीतवंशस्य काव्यमण्डले जियांग् कुई इति महान् कविः उद्भूतः ।

जियाङ्ग कुई, यस्य सौजन्यनाम याओझाङ्गः, बैशी ताओइस्ट् इति अपि प्रसिद्धः, तस्य जन्म ११५५ तमे वर्षे अभवत् । जियांग् कुई एकः एकाकी दरिद्रः युवकः आसीत् सः अनेकपरीक्षासु असफलः अभवत्, जीवनस्य अन्तिमः विद्वान् च आसीत् । प्रौढत्वानन्तरं सः विश्वे भ्रमन्, अन्यैः सह वसति, पत्रविक्रयणं, मित्रेभ्यः धनं च ददाति स्म । त्रिंशत् वर्षाणि यावत् गत्वा विषयाः परिवर्तन्ते स्म, ततः सः जिओ डेजाओ इत्यस्य ध्यानं प्राप्तवान्, याङ्ग वानली, फन् चेङ्गदा इत्यादिभिः प्रसिद्धैः कविभिः सह च परिचयं प्राप्तवान् परन्तु सः आजीवनं सामान्यकविः आसीत् । तस्य गीतानां विषयेषु कालस्य अनुभूतिः, भावनानां अभिव्यक्तिः, वस्तूनि जपः, यात्रायाः अभिलेखनं, पुरस्कारः इत्यादयः सन्ति । सः सङ्गीत-ताल-प्रवीणः अस्ति, सङ्गीतस्य अनुसारं गीतं च लिखति, ये सर्वे ताल-सङ्गतिं कुर्वन्ति, सः शब्दानुसारं धुनम् निर्माति, या स्वयमेव समाहितः भवति; "सङ्गीतस्य न्याये सर्वोत्तमः बाई शी" इति प्रशंसितम् अस्ति । तस्य सामञ्जस्यपूर्णः रागः अस्ति तथा च भावानाम् अनुप्रासस्य च विजयी संयोजनं वर्तते, येन काव्यस्य पारम्परिकसुन्दरशैल्याः कृते नूतनं सौन्दर्यप्रतिमानं निर्मितम् सः तथा च शीन् किजी, एकः साहसी कविः, दक्षिणगीतवंशस्य काव्यवृत्तेषु द्वयं शिखरं निर्मितवन्तौ, प्रत्येकं अग्रणीः मार्गः ।

जियाङ्ग कुई इत्यनेन त्यक्ताः गीतानि "बैशी इत्यस्य ताओवादीगीतानि" इति अपि उच्यन्ते । गीतवंशस्य काव्यस्य सङ्गीतस्य च एतावता एकमात्रं जीवितं खण्डम् अस्ति । जियाङ्ग कुई इत्यस्य काव्यानां हाशियायां प्रतीकाः सन्ति, ये प्राचीनाः लोकसंकेताः सन्ति ये स्वरस्य अभिलेखं कुर्वन्ति । अधुना जनाः सुन्दरं लयं योजयितुं लोकप्रियं सुलेखसंकेतनस्य अनुसरणं कुर्वन्ति, तथा च स्वरस्य निर्धारणाय यान् संगीतकुंजीहस्ताक्षरस्य अनुसरणं कुर्वन्ति, पञ्चपङ्क्तिसंकेतनसंस्करणानाम् विविधतां निर्मान्ति अद्य रात्रौ संगीतसङ्गीतसमारोहे प्रदर्शितानि गीतानि सर्वाणि स्वर्गीयसङ्गीतशास्त्रज्ञेन याङ्ग यिनलिउमहोदयेन संकलितसंस्करणात् चयनितानि सन्ति।

प्रायः १०० एकलसङ्गीतसमारोहस्य भ्रमणं कृत्वा हुआङ्ग लु प्रथमवारं जियाङ्ग कुई इत्यस्य गीतानि प्रदर्शितवान् । एतावता चीनदेशस्य कलागीतसङ्गीतसमारोहे जियाङ्ग कुई इत्यस्य गीतानि प्रथमवारं अपि प्रदर्शितानि सन्ति ।

युवा सोप्रानो हुआङ्ग लु स्वस्य उत्तमगायनकौशलेन गहनकलासिद्ध्या च प्रेक्षकाणां समक्षं कालस्य अन्तरिक्षस्य च यात्रां कृत्वा सङ्गीतभोजम् आनयत् अस्मिन् संगीतसङ्गीतसमारोहे गीतवंशस्य कविस्य जियांग कुई (बैशी ताओवादी इति नाम्ना प्रसिद्धः) इत्यस्य शास्त्रीयगीतानां रूपान्तरितानां द्वादश कलागीतानां चयनं कृतम्, येषु प्रत्येकं शास्त्रीयं आकर्षणं गहनं सांस्कृतिकं च अभिप्रायं पूर्णम् अस्ति अस्य संगीतसङ्गीतस्य पियानोसंगीतवादकः शिक्षकः गुओ जिकियान् अस्ति ।

संगीतसङ्गीतस्य आरम्भः शनैः शनैः "एप्रिकोट् ब्लॉसम स्काई शैडो, ग्रीन सिल्क व्हिस्परिंग् एट् युअन्याङ्ग पु" इति गीतेन अभवत् । हुआङ्ग लु इत्यस्य स्वरः स्पष्टः, भेदकः च अस्ति, नाजुकभावनसंसाधनेन सह, सा शब्देषु वर्णितं वसन्तदृश्यं विरहस्य मन्ददुःखेन सह सम्यक् संयोजयति, यथा प्रेक्षकान् जियांग्नान् जलनगरं प्रति आनयति यत्र हरितविलोः रेशमं, मंदारिनबकं च लम्बयन्ति जलम् ।

तदनन्तरं "जिआओ झाओ", "कुई लू यिन" इत्यादीनि गीतानि एकैकशः प्रदर्शितानि आसन् हुआङ्ग लु इत्यस्य गायनं कदाचित् भावुकं उच्चस्वरं च, कदाचित् नीचं च विवेकपूर्णं च आसीत्, प्रत्येकस्य गीतस्य भावानाम् अभिव्यक्तिं सजीवरूपेण भवति स्म सा न केवलं भव्यं सोप्रानो-ध्वनिं प्रदर्शितवती, अपितु काव्यस्य कलात्मक-अवधारणायाः गहन-अवगमनं स्वस्य गायने समावेशितवती, प्रत्येकं गीतं जीवन्तं कृतवान्

"शरदरात्रिगीतं·प्राचीनपर्दे आकाश" इत्यस्मिन् हुआङ्ग लु इत्यनेन स्वस्य किञ्चित् विषादपूर्णस्वरस्य उपयोगेन शरदरात्रेः एकान्ततायाः, काव्ये अतीतस्य विषये अनन्तभावनायाः च सम्यक् व्याख्या कृता, येन जनाः भावविह्वलाः अभवन् "यांग्झौ मन्द·हुआइजुओ प्रसिद्धराजधानी" इति प्राचीनस्य यांगझौनगरस्य समृद्धिं विसंगतिं च दर्शयति यस्य भव्य ऐतिहासिकपृष्ठभूमिः हुआङ्ग लु इत्यस्य गायनेन च एतत् भावः पराकाष्ठापर्यन्तं धकेलितः।

"cherish the red clothes·the mat pillow invites the coolness" तथा "secret fragrance·old moonlight" इत्यादीनां पटलानां कृते हुआङ्ग लु इत्यनेन अपि गीतेषु भावानाम् कलात्मकसंकल्पनायाश्च सम्यक् प्रस्तुतीकरणार्थं स्वस्य अद्वितीयकलासंसाधनपद्धतेः उपयोगः कृतः तस्याः गायनम् न केवलं शास्त्रीयकाव्यस्य श्रद्धांजलिः, अपितु आधुनिकदर्शकानां सौन्दर्य-आवश्यकतानां सटीक-ग्रहणम् अपि अस्ति ।

संगीतसङ्गीतस्य अन्ते हुआङ्ग लु इत्यनेन "ड्रंक यिन शाङ्ग जिओ" तथा "डेसोलेट प्रिजनर्: द ऑटम विन्ड् रिज इन ग्रीन पोपलर एले" इत्यादीनि खण्डानि गायितवन्तः सम्पूर्णस्य संगीतसङ्गीतस्य कृते। हुआङ्ग लु इत्यस्य गायनेन प्रेक्षकाः सङ्गीतस्य आनन्दं लभन्ते सति चीनीयशास्त्रीयसंस्कृतेः आकर्षणं गभीरं अनुभवितुं शक्नुवन्ति स्म ।

अन्ते यदा हुआङ्ग लु "गुक्सी प्लम लिङ्ग" इति गीतेन संगीतसङ्गीतस्य समाप्तिम् अकरोत् तदा प्रेक्षकाः गरजवत् तालीवादनं कृतवन्तः । प्रेक्षकाः अवदन् यत् हुआङ्ग लु इत्यस्य गायनेन तेभ्यः चीनीयशास्त्रीयकलागीतानां अद्वितीयं आकर्षणं अनुभवितम्, अपि च पारम्परिकचीनीसंस्कृतेः गहनतया अवगमनं प्राप्तम्

"बैशी ताओवादीगीतसङ्गीतसमारोहस्य" सफलसमारोहेन न केवलं हुआङ्ग लु इत्यस्य युवा सोप्रानोगायकरूपेण उत्कृष्टप्रतिभा प्रदर्शिता, अपितु चीनीयशास्त्रीयकलागीतानां उत्तराधिकारे विकासे च योगदानं दत्तम् मम विश्वासः अस्ति यत् आगामिषु दिनेषु अध्यापिका हुआङ्ग लु स्वस्य सुन्दरगायनस्वरेण गहनेन कलात्मकसिद्ध्या च अधिकानि अद्भुतानि सङ्गीतकार्यं प्रेक्षकाणां कृते आनयिष्यति।