समाचारं

लुईस कू, ली रुओटोङ्ग च एकत्र विलीनौ भवतः! मातुलः तां उत्साहेन आलिंगितवती, तस्याः नेत्राणि तारयुक्तानि आसन्, गू जयस्य शीतलव्यञ्जना च उष्णविमर्शं जनयति स्म

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के ली रुओटोङ्ग् इत्यनेन सहसा स्वस्य लुईस् कू इत्यस्य च पुनर्मिलनस्य चित्रं स्थापितं, लिखितम् च यत् "२९ वर्षाणां अनन्तरं पश्चात् पश्यन्तु, भवतः मातुलः अद्यापि भवतः पृष्ठतः अस्ति!"

यथा एव एतत् भिडियो बहिः आगतं तथा नेटिजन्स् मध्ये स्मृतीनां तरङ्गं प्रेरितवान् ।

तस्मिन् भिडियायां ली रुओटोङ्ग् दीर्घं श्वेतवेषं दीर्घं जलप्रपातकेशं च धारयति, येन सा सौम्यः आकर्षकः च भवति ।

५८ वर्षे तस्याः "वृद्धावस्था" इत्यस्य प्रायः कोऽपि लेशः नास्ति .

तत् दृष्ट्वा केचन नेटिजनाः ली रुओटोङ्गस्य पुष्पकालस्य बहुदीर्घत्वस्य प्रशंसाम् अकुर्वन् ।

यदा अहं "the legend of the condor heroes" इति चलच्चित्रं दृष्टवान् तदा अहं प्राथमिकविद्यालयस्य छात्रः आसम् अधुना मम मातुलः अद्यापि वृद्धः नास्ति, किम्?

तथा च ५३ वर्षीयः लुईस् कू अधिकाधिकं परिवर्तमानः अस्ति।

तस्य नेत्राणि क्षुब्धाः आसन्, तस्य भ्रूः अधिकाधिकं विषमाः भवन्ति स्म, तस्य मुखस्य स्वरूपं च यदा सः युवा आसीत् तदा सर्वथा भिन्नः आसीत् इति नेटिजनाः अवदन् यत् ते तं ज्ञातुं न साहसं कृतवन्तः।

किं च अधिकं रोचकं यत् यदा तौ मञ्चपृष्ठे मिलितवन्तौ तदा मम मातुलः उत्साहेन तं पृष्ठतः अनुसृत्य गू जयं नेत्रयोः प्रेम्णा लाडपूर्णेन च दृष्टिपातेन आलिंगितवती यत् पुनः पुरातनमित्रस्य साक्षात्कारः इव आसीत्।

परन्तु ली रुओटोङ्गस्य मुखस्य उज्ज्वलस्य स्मितस्य तुलने गू जयः केवलं सहमतिरूपेण शिरः न्यस्य बहु नेत्रसम्पर्कं विना निवृत्तः अभवत् ।

एतादृशः शीतलव्यञ्जनः व्यवहारः च नेटिजनानाम् अपि बहु उष्णविमर्शं शिकायतां च प्रेरितवान् तेषां मनसि गू जयः अतीव शीतलः अशिष्टः च इति भासते स्म, तथा च इदं प्रतीयते स्म यत् ली रुओटोङ्गः किञ्चित् उष्णमुखः किन्तु शीतलहृदयः आसीत् लज्जनीय।

वस्तुतः लुईस कू इत्यस्य वर्तमानं व्यक्तित्वं किञ्चित् सामाजिक-भयङ्करं भवति यद्यपि सः केषुचित् आयोजनेषु उपस्थितः भवति तथापि तस्य मूलतः i-प्रकारस्य शरीरम् अस्ति ।

न केवलं तस्य नेत्राणि व्यञ्जनानि च जडानि दृश्यन्ते स्म, अपितु संवादं कुर्वन् अतीव निष्क्रियः अपि आसीत् फलतः अनेके नेटिजनाः तस्य चिकित्सायां विफलाः इति प्रश्नं कृतवन्तः, येन तस्य कठोरमुखं अधिकं शीतं जातम् यतः सः न इच्छति स्म गृहीतव्यः इति ।

यस्य विषये वदन् ली रुओटोङ्ग् लुईस् कू च ६ वर्षपूर्वं विमानेन मिलितवन्तौ ।

तस्मिन् समये तौ एकं आत्मीयं फोटो गृहीतवन्तौ, यत्र ली रुओटोङ्गः गू जयस्य स्कन्धे अवलम्ब्य "द लेजेण्ड् आफ् द कोण्डर् हीरोस्" इत्यस्मिन् स्वमातुलस्य गुओएर् च प्रति स्वप्नं पश्यति इव

तस्मिन् समये गू जयः अद्यापि अतीव युवा सुन्दरः च आसीत् यत् गू जयः केवलं कतिपयेषु वर्षेषु एवम् वृद्धः अभवत् ।

ज्ञातव्यं यत् लुईस कू, ली रुओटोङ्ग च सम्प्रति अविवाहिताः सन्ति, अतः बृहत्संख्याकाः नेटिजनाः तान् एकत्र आगत्य स्वसम्बन्धस्य नवीकरणं कर्तुं आग्रहं कृतवन्तः!

यद्यपि लुईस् कू इत्यस्य बहवः अफवाः सखीः सन्ति तथापि सः सार्वजनिकरूपेण स्वीकृतवान् एकमात्रः सखी हुआङ्ग जियिंग् अस्ति ।

"डिनर् विद द सोङ्ग फैमिली" इत्यस्य चलच्चित्रनिर्माणकाले द्वयोः परिचयः अभवत्, ७ वर्षाणि यावत् प्रेम्णा च स्तः । यदा लुईस् कू इत्यस्य कारावासस्य कारणेन प्रतिष्ठा क्षतिग्रस्ता अभवत् तदा हुआङ्ग जियिङ्ग् इत्ययं तं कदापि न त्यक्तवान् । परन्तु तेषां करियरस्य विकासेन क्रमेण द्वयोः सम्बन्धे समस्याः आरब्धाः, अन्ततः २००१ तमे वर्षे तयोः विच्छेदः अभवत् ।

ली रुओटोङ्ग इत्यस्य विषये सा १० वर्षाणि यावत् धनिकव्यापारिणः गुओ यिंग्क्वान् इत्यस्य प्रेम्णि अस्ति, सा तस्य कृते स्वस्य अभिनयस्य त्यागं कर्तुं न संकोचम् अकरोत्, सा च एतावत् प्रेम्णा आसीत् यत् सा मत्ता आसीत्

परन्तु दुःखदं यत् सः पुरुषः तस्याः कृते स्पष्टमेलनकर्तायाः स्थितिं दातुं कदापि न शक्तवान्।

२००८ तमे वर्षे गुओ यिंगक्वान् ली रुओटोङ्ग इत्यनेन सह विच्छेदं कृतवान् ।

अद्यत्वे ली रुओटोङ्गः कण्डराभिः आच्छादितः अस्ति तथा च ५८ वर्षे ३८ वर्षीयः इव दृश्यते ।सा च "दिग्गजनाटकनटः" झाङ्ग फेङ्गी च प्रतिकूलतायाः तारारूपेण प्रसिद्धौ स्तः