समाचारं

द्विगुण वितरण ! आन्तरिकं बृहत् विमानं अपरं महत्त्वपूर्णं पदं गृह्णाति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ तमे दिनाङ्के एयर चाइना तथा चाइना साउथर्न् एयरलाइन्स् इत्यनेन सह युगपत् प्रथमं c919 यात्रीविमानं comac अन्तिमसभायाः निर्माणकेन्द्रस्य pudong आधारे प्राप्तम्, येन c919 यात्रीविमानं बहुउपयोक्तृसञ्चालनस्य नूतनपदे प्रवेशं कर्तुं प्रवृत्तम् इति चिह्नितम् (दृश्य चीन) २.
एयर चाइना, चाइना साउथर्न् एयरलाइन्स् च एकत्रैव प्रथमं c919 विमानं comac इत्यस्य अन्तिमसङ्घटनस्य निर्माणकेन्द्रस्य च पुडोङ्ग् आधारे अगस्तमासस्य २८ दिनाङ्के प्राप्तवन्तौ
चीनस्य आन्तरिकरूपेण निर्मितस्य बृहत् विमानस्य प्रतीकरूपेण c919 मुख्यरेखायात्रीविमानेन पुनः एकं प्रमुखं पदं गृहीतम् - एयर चाइना (अतः परं "एयर चाइना" इति उच्यते) तथा च चाइना साउथर्न् एयरलाइन्स् (अतः "चाइना साउथर्न्" इति उच्यते) च आसन् assembled at comac on august 28 निर्माणकेन्द्रं पुडोङ्ग-आधारं प्रथमं c919 विमानं (चित्रे) अपि प्राप्तवान् । एतेन ज्ञायते यत् c919 विमानं बहुउपयोक्तृसञ्चालनस्य नूतनपदे प्रवेशं कर्तुं प्रवृत्तम् अस्ति ।"ग्लोबल टाइम्स्" इत्यस्य संवाददातृभिः वितरणकार्यक्रमे दृष्टं यत् यथा यथा हङ्गरद्वारं शनैः शनैः उद्घाटितम् अभवत् तथा तथा पञ्चतारकेण रक्तध्वजेन चित्रितं प्रथमं एयर चाइना सी९१९ विमानं तथा च चाइना साउथर्न् एयरलाइन्स् इत्यस्य प्रथमं सी९१९ विमानं रक्तकपोक् इत्यनेन चित्रितं च तस्मिन् एव मञ्चे प्रादुर्भूतम् , परस्परं पूरयन् । कोमाक् इत्यनेन एयर चाइना तथा चाइना साउथर्न एयरलाइन्स् इत्येतयोः कृते "विमानविक्रयप्रमाणपत्रं" जारीकृत्य विमानवितरणस्मारककुंजीपत्रं प्रदत्तम् चीनस्य नागरिकविमाननप्रशासनेन "राष्ट्रीयतापञ्जीकरणप्रमाणपत्रं", "एकलविमानवायुयोग्यताप्रमाणपत्रं" "रेडियोस्थानकस्य अनुज्ञापत्रं" च जारीकृतम् । एयर चाइना तथा चाइना साउथर्न् एयरलाइन्स् इत्येतयोः कृते । एतेन चीनस्य त्रयाणां प्रमुखविमानसेवानां कृते c919 युगस्य आरम्भः अभवत्, तथा च c919 इत्यस्य व्यावसायिकसञ्चालनात् परं महत्त्वपूर्णं सोपानम् अस्ति ।वितरणकार्यक्रमे प्रकाशितः प्रचारात्मकः भिडियो न केवलं c919 इत्यस्य परीक्षणविमानपरीक्षाः यथा जलस्य सिञ्चनं, प्राकृतिकं आइसिंग्, न्यूनतमं भूवेगं च दर्शयति, अपितु एयर चाइना तथा चाइना साउथर्न एयरलाइन्स् इत्येतयोः प्रथमस्य c919 इत्यस्य संयोजनं चित्रीकरणं च उत्पादनस्य उपरि दर्शयति रेखा ।समाचारानुसारं एयर चाइना इत्यस्य प्रथमं c919 इति विस्तारितं विमानं १५८ आसनयुक्तं द्विवर्गीयविन्यासयुक्तं यत्र ८ व्यापारिकवर्गस्य आसनानि, १५० अर्थव्यवस्थावर्गस्य आसनानि च सन्ति चीनदक्षिणविमानसेवायाः प्रथमं c919 इति मानकपरिधिविमानं १६४ आसनानां त्रिवर्गीयविन्यासयुक्तं भवति, यत्र ८ व्यापारवर्गस्य आसनानि, १८ पर्ल् इकोनॉमीवर्गस्य आसनानि, १३८ अर्थव्यवस्थावर्गस्य आसनानि च सन्ति उभयविमानं अनुकूलितकेबिनसीटैः अन्यैः सुविधाभिः च सुसज्जितम् अस्ति, तथा च सम्पूर्णं केबिनं व्यक्तिगतचार्जिंग-अन्तरफलकैः सुसज्जितं भवति येन यात्रिकाणां कृते सुविधाजनकं आरामदायकं च उड्डयन-अनुभवं प्राप्यते"ग्लोबल टाइम्स्" इति संवाददातारः द्वयोः c919-विमानयोः पुरतः समूहचित्रं गृहीत्वा तान् द्रष्टुं पङ्क्तिं कृतवन्तः । यद्यपि संवाददातृणां c919-यानं प्रथमवारं न आरुह्य, तथापि अस्मिन् समये अनुभवः भिन्नः अस्ति । विशेषतया यत् दृष्टिगोचरं तत् एयर चाइना सी९१९ इत्यस्य धडस्य अग्रे सिञ्चितः पञ्चतारकः रक्तध्वजः । "ग्लोबल टाइम्स्"-सञ्चारकस्य मते एयर चाइना चीनस्य एकमात्रं ध्वजवाहकविमानसेवा अस्ति (तथाकथिताः ध्वजवाहकाः राज्येन वित्तपोषिताः वा संचालिताः वा विमानसेवाः सन्ति । एतेषु विमानसेवासु प्रायः स्वविमानेषु देशस्य राष्ट्रियध्वजः भवति, ते च प्रमुखाः अन्तर्राष्ट्रीयदायित्वं वहन्ति . अस्य अर्थः अस्ति यत् निकटभविष्यत्काले पञ्चतारक-रक्तध्वजेन चित्रिताः c919-विमानाः ध्वजेन सह उड्डीयन्ते ।समाचारानुसारं c919 इत्यस्य काकपिट् सर्वदा उपयोक्तृ-अनुकूल-विन्यासस्य कृते प्रसिद्धः अस्ति "ग्लोबल टाइम्स्" इत्यस्य एकः संवाददाता एयर चाइना c919 इत्यस्य अर्थव्यवस्था-वर्गस्य त्रिगुण-आसनस्य मध्य-सीटे उपविष्टः आसीत्, सः खलु अनुभूयते स्म यत्... आसनं "किञ्चित् विस्तृतं" आसीत्, येन मध्यपीठे संकीर्णं स्थानं न्यूनीकृतम् असुविधायाः भावः । तस्मिन् एव काले c919 अर्थव्यवस्थावर्गस्य आसनस्य आश्रितकोणः, मध्यगलियारस्य विस्तारः अपि समानप्रकारस्य यात्रीविमानानाम् अपेक्षया विस्तृतः भवतिअधुना यावत् ग्राहकानाम् कृते कुलम् ९ सी९१९ विमानानि वितरितानि सन्ति । तेषु चीन ईस्टर्न् एयरलाइन्स् इत्यस्य सी९१९ विमानं प्रथमव्यापारिकविमानयानात् १५ मासान् यावत् क्रमशः सुचारुरूपेण कार्यं कुर्वन् अस्ति, ५ निर्धारितमार्गेषु उड्डीयते, कुलम् ३,६०० तः अधिकानि वाणिज्यिकविमानयानानि कृतवान्, १०,००० घण्टाः च उड्डीयन्ते ▲
प्रतिवेदन/प्रतिक्रिया