समाचारं

nvidia इत्यस्य मार्केट्-उत्तर-आघातः, blackwell chip इत्यस्य q4 मध्ये अरब-रूप्यकाणां अर्जनस्य अपेक्षा अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ चिप् विशालकाय एनवीडिया इत्यस्य विक्रयराजस्वं विगतत्रिमासे अपि दुगुणं जातम्, अपेक्षां च अतिक्रान्तवान्, अस्मिन् त्रैमासिके तस्य मार्गदर्शनं च वालस्ट्रीट् इत्यस्य आशावादीनां अपेक्षाणां पूर्तये असफलम् अभवत् एनवीडिया आशावादी अस्ति यत् अस्य वित्तवर्षस्य अन्तिमत्रिमासे उन्नत-ब्लैक्वेल्-आर्किटेक्चर-चिप्स-कृते अरब-अरब-डॉलर्-रूप्यकाणां राजस्वं आनयिष्यति, येषां कृते विलम्बित-शिपमेण्ट्-वार्तायाः कारणेन बहु ध्यानं आकृष्टम् अस्ति परन्तु अर्जन-आह्वानस्य समये एनवीडिया-कार्यकारीभिः एतस्य कोटि-कोटि-रूप्यकाणां राजस्वं नूतनं राजस्वं वा इति प्रश्नस्य उत्तरं न दत्तम् ।

अमेरिकी-शेयर-बजारस्य बुधवासरे, अगस्त-मासस्य २८ दिनाङ्के, पूर्वीयसमये बन्दीकरणानन्तरं, एनवीडिया-संस्थायाः वित्तवर्षस्य २०२५ तमस्य वर्षस्य द्वितीयवित्तत्रैमासिकस्य (अतः परं द्वितीयत्रिमासे इति उच्यते) २०२४ तमस्य वर्षस्य जुलै-मासस्य २८ दिनाङ्कस्य वित्तीयदत्तांशस्य घोषणा कृता, तथैव... तृतीयवित्तत्रैमासिकम् (अतः तृतीयत्रिमासिकम् इति उच्यते) मार्गदर्शनम्।

१) मुख्यवित्तीयदत्तांशः

परिचालन आय: द्वितीयत्रिमासे राजस्वं ३० अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १२२% वृद्धिः अभवत् विश्लेषकाः एनवीडिया इत्यस्य स्वस्य मार्गदर्शनं २७.४४ अरब अमेरिकी डॉलरतः २८.५६ अरब अमेरिकी डॉलरं यावत् अभवत्, यत् पूर्वस्मिन् वर्षे वर्षे २६२% वृद्धिः अभवत् चतुर्थांश।
ईपीएस: द्वितीयत्रिमासे गैर-जीएएपी समायोजितप्रतिशेयर-आर्जनं (eps) 0.68 अमेरिकी-डॉलर् आसीत्, यत् विश्लेषकाः 0.64 अमेरिकी-डॉलर्-वृद्धेः अपेक्षां कृतवन्तः, यत् पूर्वत्रिमासे वर्षे वर्षे 461% वृद्धिः अभवत्
सकललाभमार्जिन: द्वितीयत्रिमासे समायोजितं सकललाभमार्जिनं ७५.७% आसीत्, यत् वर्षे वर्षे ४.५ प्रतिशताङ्कं वर्धते तथा च त्रैमासिकरूपेण ३.२ प्रतिशताङ्कं न्यूनीकृत्य एनवीडिया ७५% तः ७६% यावत् अभवत् इति अपेक्षा अस्ति % पूर्वत्रिमासे वर्षे वर्षे १२.१ प्रतिशताङ्कस्य वृद्धिः अभवत् ।


२) व्यावसायिकदत्तांशं खण्डयन्तु

दत्तांशकेन्द्रम्: द्वितीयत्रिमासे डाटा सेण्टरस्य राजस्वं २६.३ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १५४% वृद्धिः अभवत्, विश्लेषकाः २५.१ अरब अमेरिकीडॉलर् इति अपेक्षां कृतवन्तः, यत् पूर्वत्रिमासे ४२७% वर्षे वर्षे वृद्धिः अभवत्
गेमिङ्ग् तथा एआइ पीसी: द्वितीयत्रिमासे गेम तथा एआई पीसी व्यावसायिकराजस्वं २.९ अरब अमेरिकीडॉलर्, वर्षे वर्षे १६% वृद्धिः, पूर्वत्रिमासे वर्षे वर्षे १८% वृद्धिः च अभवत्
व्यावसायिक दृश्यीकरण: द्वितीयत्रिमासे व्यावसायिकदृश्यीकरणस्य राजस्वं ४५४ मिलियन अमेरिकीडॉलर्, वर्षे वर्षे २०% वृद्धिः, पूर्वत्रिमासे वर्षे वर्षे ४५% वृद्धिः च अभवत्
काराः रोबोट् च: द्वितीयत्रिमासे वाहन-रोबोटिक्स-व्यापारस्य राजस्वं ३४६ मिलियन अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे ३७% वृद्धिः, पूर्वत्रिमासे वर्षे वर्षे ११% वृद्धिः च अभवत्


३) कार्यप्रदर्शनमार्गदर्शनम्

आय: तृतीयत्रिमासिकस्य राजस्वं ३२.५ अरब अमेरिकीडॉलर् भविष्यति, यत् २% अथवा ३१.८५ अरब अमेरिकी डॉलरतः ३३.१५ अरब अमेरिकी डॉलरपर्यन्तं भविष्यति इति विश्लेषकाः औसतेन ३१.९ अरब अमेरिकी डॉलरस्य अपेक्षां कृतवन्तः, यत्र सर्वाधिकं ३७.९ अरब अमेरिकी डॉलरः भविष्यति इति अपेक्षा अस्ति।
सकललाभमार्जिन: तृतीयत्रिमासे गैर-जीएएपी सकललाभमार्जिनं 75% इति अपेक्षा अस्ति, यत् 50 आधारबिन्दुपर्यन्तं उतार-चढावः भवति, अर्थात् 74.5% तः 75.5% यावत्।

४) लाभांशः पुनः क्रयणं च

२०२५ वित्तवर्षस्य प्रथमार्धे कम्पनी स्टॉकपुनर्क्रयणस्य, नकदलाभांशस्य च रूपेण भागधारकाणां कृते १५.४ अरब डॉलरं प्रत्यागच्छत् । द्वितीयत्रिमासिकस्य अन्ते यावत् कम्पनीयाः ७.५ अब्ज डॉलरस्य अवशिष्टानि स्टॉकपुनर्क्रयणप्राधिकरणानि आसन् ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के निदेशकमण्डलेन अतिरिक्तरूपेण ५० अरब डॉलरस्य स्टॉकपुनर्क्रयणप्राधिकरणस्य अनुमोदनं कृतम् यस्य अवधिः समाप्तिः नासीत् ।

वित्तीयप्रतिवेदनस्य घोषणायाः अनन्तरं बुधवासरे २.१% न्यूनतां प्राप्तस्य एनवीडिया इत्यस्य शेयरमूल्यं प्रथमं २% अधिकं वर्धमानस्य अनन्तरं स्तब्धं जातम्, ततः एकदा घण्टानां पश्चात् न्यूनता अभवत् , ततः अर्धाधिकं क्षयः २% तः न्यूनं कृतवान् ततः परं पुनः विस्तारं कृतवान् एकदा ८% अधिकं पतितः । बाजारस्य उद्घाटनस्य अनन्तरं एनवीडिया इत्यस्य तीव्रपतनेन प्रभावितः नास्डैक १०० स्टॉकसूचकाङ्कस्य वायदा बाजारस्य बन्दीकरणानन्तरं १% अधिकं न्यूनः अभवत् ।


तृतीयत्रिमासे राजस्वमार्गदर्शनवृद्धिः द्विगुणाङ्कपर्यन्तं मन्दतां प्राप्तवती, वालस्ट्रीट् आशावादीरूपेण त्रिअङ्कीयवृद्धिं अपेक्षितवती

वित्तीयप्रतिवेदनस्य आँकडानां आधारेण एनवीडिया द्वितीयत्रिमासे वालस्ट्रीट्-अपेक्षां निरन्तरं मर्दयति स्म, यत्र राजस्वेन एकत्रिमासिक-अभिलेखः स्थापितः, यः कम्पनीयाः सम्पूर्ण-मार्गदर्शन-परिधितः अधिकः आसीत्, पञ्चम-त्रिमासे त्रि-अङ्कीय-वृद्धिं च प्राप्तवान् तेषु एआइ-उत्साहस्य माङ्गल्याः लाभं प्राप्तवान् डाटा सेण्टर-व्यापारः पूर्वत्रिमासिकस्य तुलने महतीं मन्दः अभवत्, परन्तु तदपि त्रि-अङ्कीय-वृद्धि-दरं निर्वाहितवान्

टिप्पणीकाराः मन्यन्ते यत् एनवीडिया इत्यस्य स्टॉकमूल्ये यत् सर्वाधिकं प्रभावं कर्तुं शक्नोति तत् मिश्रितं तृतीयत्रिमासिकमार्गदर्शनं भवितुम् अर्हति ।

मार्गदर्शनपरिधिस्य आधारेण एनवीडिया तृतीयत्रिमासे ७५.८% तः ८२.९% यावत् वृद्धिः भविष्यति इति अपेक्षा अस्ति जेपी मॉर्गन चेस् इत्यस्य राजस्वं ३२.५ अरब अमेरिकी डॉलरस्य मध्यपरिधिषु भविष्यति, यदा तु ८१.८% वृद्धिः भविष्यति विश्लेषकैः अपेक्षितं सर्वाधिकं राजस्वं १०९.२% वृद्धिः इति अर्थः । अन्येषु शब्देषु एनवीडिया इत्यस्य अपेक्षा अस्ति यत् तृतीयत्रिमासे राजस्ववृद्धिः गतषट्त्रिमासे प्रथमवारं द्विगुणाङ्कपर्यन्तं मन्दं भविष्यति, तथा च वालस्ट्रीट् इत्यस्य आशावादी अपेक्षाः अद्यापि त्रिअङ्कीयवृद्धिं निर्वाहयितुम् सन्ति।

केचन भाष्यकाराः अवदन् यत् एनवीडिया इत्यनेन पूर्वानुमानं कृतं स्यात् यत् किञ्चित् निराशाजनकं कार्यप्रदर्शनापेक्षया विपण्यं असन्तुष्टं भवेत्, अतः निवेशकान् प्रसन्नं कर्तुं प्रयत्नरूपेण नूतनं ५० अरब अमेरिकीडॉलर्-रूप्यकाणां पुनर्क्रयणयोजनां घोषितवती परन्तु न्यूनातिन्यूनम् एतावता बृहत्-परिमाणेन पुनर्क्रयणेन स्टॉक-मूल्यक्षयस्य विपर्ययः न कृतः, निवेशकानां मानसिकता च अद्यापि आहतः अस्ति ।

जेन्-ह्सुन् हुआङ्ग् इत्यनेन उक्तं यत् हॉपरस्य माङ्गल्यं प्रबलम् अस्ति, ब्लैकवेल् इत्यस्य अपेक्षाः "अविश्वसनीयाः" सन्ति, द्रवशीतलनस्य माङ्गल्यं च पर्याप्तम् अस्ति

अस्मिन् मासे प्रारम्भे एव सूचनाः प्राप्ताः यत् डिजाइनदोषकारणात् ब्लैकवेल् चिप्स् श्रृङ्खलायां अत्यन्तं उन्नतस्य एआइ चिप् इत्यस्य विमोचनं मासत्रयं वा अधिकं वा विलम्बितं भविष्यति, तथा च ब्लैकवेल् इत्यस्य सामूहिकं प्रेषणं आगामिवर्षस्य प्रथमत्रिमासिकपर्यन्तं विलम्बः भवितुम् अर्हति . ततः परं एनवीडिया इत्यनेन प्रतिक्रिया दत्ता यत् हॉपर चिप्स् इत्यस्य प्रबलमागधा, ब्ल्याक्वेल् चिप्स् इत्यस्य उत्पादनयोजना च परिवर्तनं न जातम् इति ।

मॉर्गन स्टैन्ले इत्यस्य शोधप्रतिवेदने गतसप्ताहस्य समाप्तेः पूर्वानुमानं कृतम् यत् एनवीडिया इत्यस्य द्वितीयत्रिमासिकप्रतिवेदने अपेक्षां अतिक्रमितुं शक्यते, अस्य त्रैमासिकस्य राजस्वमार्गदर्शनस्य तुलने, यत् बाजारेन वास्तवतः ध्यानं दातव्यं तत् अस्ति यत् एनवीडिया ब्लैकवेल् आर्किटेक्चरस्य मालवाहनस्य सम्भाव्यविलम्बस्य विषये निवेशकानां चिन्ताम् उपशमयितुं शक्नोति वा इति .

अस्य वित्तीयप्रतिवेदनस्य घोषणायाम् एनवीडिया-सङ्घस्य मुख्याधिकारी हुआङ्ग जेन्क्सुनः द्वितीयत्रिमासे प्रदर्शनस्य विषये टिप्पणीं कुर्वन् ब्लैकवेल् चिप्स् इत्यस्य अत्यन्तं उच्चापेक्षाणां उल्लेखं कृतवान् सः हॉपरस्य प्रबलमागधायाः अपि उल्लेखं कृतवान्

जेन्-ह्सुन् हुआङ्ग् इत्यनेन उक्तं यत् -

“हॉपर (चिप्स) इत्यस्य माङ्गल्यं प्रबलं वर्तते तथा च ब्लैकवेल् (चिप्स्) इत्यस्य अपेक्षाः अविश्वसनीयाः सन्ति यतः विश्वस्य आँकडा-केन्द्राणि त्वरित-कम्प्यूटिंग्-जनरेटिव्-ए.आइ.

अर्जन-आह्वानस्य समये हुआङ्ग् इत्यनेन उक्तं यत् हॉपर-ब्लैक्वेल्-योः माङ्गल्यं अविश्वसनीयम् अस्ति । इतः परं यावत् ब्लैकवेल् जहाजं न गच्छति, स्थापनं च न भवति तावत् यावत् बहु माङ्गं पूर्यते।

यदा पृष्टः यत् ब्ल्याक्वेल् चिप्स् तथा द्रवशीतलनस्य आवश्यकता च तेषां अनुप्रयोगं मन्दं करिष्यति वा इति तदा हुआङ्ग् इत्यनेन उक्तं यत् अग्रिमः खरब-डॉलर्-रूप्यकाणां आधारभूतसंरचना अद्वितीया भविष्यति। ब्लैकवेल् अनेकरूपेण आगमिष्यति, येषु केषुचित् द्रवशीतलनस्य आवश्यकता नास्ति । परन्तु द्रवशीतलनस्य माङ्गल्यं पर्याप्तं भवति, अतः बहु अभियांत्रिकीयाः आवश्यकता वर्तते । सः सुन्दरं निश्चिन्तः आसीत् यत् तत् भविष्यति।

सीएफओ कथयति यत् सुधारः कृतः अस्ति ब्लैकवेल् इत्यनेन उत्तरं न दत्तं यत् चतुर्थे त्रैमासिके अरब-अरब-रूप्यकाणां राजस्वं वृद्धिशीलम् अस्ति वा इति

कार्यप्रदर्शनस्य विषये टिप्पणीं कुर्वन् एनवीडिया मुख्यवित्तीयपदाधिकारी (cfo) कोलेट् क्रेस् इत्यनेन स्वीकृतं यत् ब्लैकवेल् चिप्स् इत्यस्य पूर्वसमस्याः सन्ति, सुधारः अभवत् इति उक्तवान्, तेषां प्रेषणार्थं सज्जाः इति संकेतं दत्तवान्, एतादृशाः चिप्स् अरबौ डॉलरं आनयिष्यन्ति इति अपेक्षितवान् चतुर्थे वित्तत्रिमासे कम्पनीं प्रति राजस्वं . सा अवदत्- .

"अस्माभिः द्वितीयत्रिमासे ग्राहकानाम् कृते ब्लैकवेल् आर्किटेक्चरस्य नमूनानि वितरितानि। उत्पादनस्य उपजं सुधारयितुम् अस्माभिः ब्लैकवेल् जीपीयू मास्कस्य परिवर्तनं कृतम्। ब्लैकवेल् इत्यस्य उत्पादनस्य रैम्पः चतुर्थे त्रैमासिके आरभ्य वित्तवर्षे २०२६ पर्यन्तं निरन्तरं भवितुं योजना अस्ति। इन चतुर्थे त्रैमासिके वयं अपेक्षामहे यत् ब्लैकवेल् बहु-अर्ब-डॉलर-राजस्वं प्राप्स्यति, यत्र हॉपर-माङ्गं प्रबलं भविष्यति तथा च वित्तवर्षस्य २०२५ तमस्य वर्षस्य उत्तरार्धे मालवाहनस्य वृद्धिः अपेक्षिता अस्ति।

अर्जनस्य आह्वानस्य समये बर्न्स्टीन् विश्लेषकाः ब्ल्याक्वेल् इत्यस्य राजस्वस्य सकलमार्जिनस्य च विषये प्रश्नान् पृष्टवन्तः । चतुर्थे त्रैमासिके ब्लैकवेल्-राजस्वस्य अरब-अरब-रूप्यकाणि वृद्धिशीलाः सन्ति वा इति प्रश्नानाम् उत्तरं क्रेस् न दत्तवान् ।

क्रेसः अवदत् यत् विद्यमानस्य उत्पादपङ्क्तिः हॉपरः निरन्तरं वर्धते, तस्य उपरि ब्लैकवेल् अतिरिक्तं राजस्वं भविष्यति। कम्पनी समग्ररूपेण सकललाभमार्जिनलक्ष्यं प्रायः ७५% प्रति गच्छति ।

क्रेसः चीनीयविपण्यस्य अपि उल्लेखं कृतवान् यत् अस्मिन् विपण्ये स्पर्धा अद्यापि तीव्रा अस्ति, चीनदेशे एनवीडिया इत्यस्य डाटा सेण्टरराजस्वभागः अद्यापि पूर्वस्तरात् न्यूनः अस्ति इति। सा अवदत् यत् चीनदेशे द्वितीयत्रिमासे डाटा सेण्टरस्य राजस्वं त्रैमासिकरूपेण वर्धितम् अस्ति, परन्तु पूर्वस्तरस्य अपेक्षया चीनदेशः महत्त्वपूर्णः योगदानं ददाति।