समाचारं

क्रिस्टियानो रोनाल्डो नूतने सत्रे क्रमशः ४ क्रीडासु गोलं कृतवान्, "द्विगुणं सुखम्" इति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ तमे दिनाङ्के बीजिंगसमये सऊदीलीगरियाद्-क्लबः अल-फेहा-क्रीडायां ४-१ इति स्कोरेन विजयं प्राप्तवान् । तस्य कुलस्य करियर-लक्ष्याः ८९९ यावत् प्राप्ताः, ९००-गोल-अङ्कात् केवलं "एकं लक्ष्यं दूरम्" ।
यूरोपीयकपयात्रायाः समाप्तेः अनन्तरं रोनाल्डो स्वस्य शारीरिकदशां समायोजयित्वा शीघ्रमेव नूतनस्य ऋतुस्य सज्जतायै समर्पितवान् । यद्यपि सऊदीलीगस्य तीव्रता पञ्चभिः प्रमुखलीगैः सह तुलना कर्तुं न शक्यते तथापि दीर्घकालं यावत् उत्तमं स्पर्धास्तरं स्थापयितुं सुकरं नास्ति परन्तु क्रिस्टियानो रोनाल्डो स्वस्य प्रति कठोरतायां आदर्शः अस्ति स्वस्य अन्तिमेषु वर्षेषु अपि सः अद्यापि उच्चस्तरं धारयति, तस्य व्यावसायिकं मनोवृत्तिः च प्रशंसनीया अस्ति। आधाररूपेण उत्तमप्रशिक्षणस्य कारणात् एव नूतनस्य ऋतुस्य आरम्भात् परं पुर्तगाली-क्रीडकस्य सौभाग्यं भवति सः ऋतुस्य प्रथमेषु ४ क्रीडासु प्रत्येकस्मिन् क्रीडने गोलं कृतवान्
क्रीडायाः केवलं ५ निमेषेषु रोनाल्डो दण्डक्षेत्रे सहायतां प्रेषितवान्, तालिस्का वामपादेन न्यूनशॉट् कृत्वा गोलं कृतवान्, रियाद् विजयेन स्वप्नप्रारम्भं कृतवान् प्रथमार्धस्य स्थगितसमये रियाद्-क्लबः मुक्तकिकं गृहीत्वा प्रत्यक्षतया गोलं कृतवान्, येन दलस्य अग्रतां द्वौ गोलौ यावत् विस्तारयितुं साहाय्यं कृतम् । क्रीडायाः उत्तरार्धे रियाद्-नगरस्य विजयगोलप्रदर्शनं निरन्तरं भवति स्म । ८५ तमे मिनिट् मध्ये ब्रोजोविच् लघुकोणात् गोलं कृत्वा गोलं कृतवान् । ततः सक्कारा इत्यनेन फेहा इत्यस्य कृते गोलः पुनः प्राप्तः ।
अस्मिन् क्रीडने पासं कृत्वा शूटिंग् कृत्वा रोनाल्डो स्वस्य करियरस्य ६४तमं फ्रीकिकं कृतवान्, तस्य पृष्ठतः ६२ गोलानि कृतवन्तः मराडोना, जिको च गोलानि, तथा च रोनाल्डिन्हो, लेग्रोटाग्ली च ये ६६ गोलानि कृतवन्तः । रोनाल्डो इत्यस्य कृते अद्यापि मुक्तकिक् स्कोरिंग् सूचीयां पुरतः स्थितान् क्रीडकान् अतिक्रमितुं अवसरः अस्ति । तस्मिन् एव काले तस्य करियरस्य लक्ष्यस्य कुलम् ८९९ लक्ष्याणि प्राप्तानि, यत् ९०० गोलस्य माइलस्टोन् इत्यस्मात् केवलं एकं लक्ष्यं दूरम् अस्ति ।
तदतिरिक्तं चॅम्पियन्स् लीग् इत्यनेन रोनाल्डो इत्यस्य कृते उपहारः अपि सज्जीकृतः । २०२४-२०२५ ऋतुषु चॅम्पियन्स् लीग्-क्रीडायाः पुनर्गठनं भविष्यति, अस्मिन् ऐतिहासिकबिन्दौ यूईएफए-संस्थायाः आधिकारिकतया पुर्तगाली-तारकं क्रिस्टियानो रोनाल्डो-इत्यस्मै विशेषपुरस्कारं दातुं निर्णयः कृतः यूईएफए-सङ्घः आधिकारिकतया घोषितवान् यत् ३० अगस्त-दिनाङ्के बीजिंग-समये ०:०० वादने आयोजिते यूईएफए-चैम्पियन्स्-लीग्-अङ्क-समारोहे यूईएफए-अध्यक्षः सेफेरिन् चॅम्पियन्स्-लीग्-इतिहासस्य सर्वोच्च-स्कोरर-क्रीडकस्य क्रिस्टियानो-रोनाल्डो-इत्यस्मै तस्य उपलब्धीनां स्वीकारार्थं पुरस्कारं प्रदास्यति चॅम्पियन्स् लीग् इति क्रीडायां । रोनाल्डोः स्वस्य करियरस्य कालखण्डे १८३ वारं चॅम्पियन्स् लीग्-क्रीडायां क्रीडितः, १४० गोलानि च कृतवान् चॅम्पियन्स लीगस्य सत्रं सप्तवारं।
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया